ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1054]  Vivādādhikaraṇaṃ  hoti  anuvādādhikaraṇaṃ hoti  āpattādhikaraṇaṃ
hoti  kiccādhikaraṇaṃ  .  vivādādhikaraṇaṃ  na  hoti  anuvādādhikaraṇaṃ  na  hoti
āpattādhikaraṇaṃ        na        hoti        kiccādhikaraṇaṃ       .

--------------------------------------------------------------------------------------------- page381.

Apica vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ . yathā kathaṃ viya . idha bhikkhū vivadanti dhammoti vā adhammoti vā .pe. duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ idaṃ vuccati vivādādhikaraṇaṃ. Vivādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ . vivadamāno anuvadati anuvādādhikaraṇaṃ . Anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ . tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ . evaṃ vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ. [1055] Anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ . anuvādādhikaraṇaṃ na hoti āpattādhikaraṇaṃ na hoti kiccādhikaraṇaṃ na hoti vivādādhikaraṇaṃ . apica anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ. Yathā kathaṃ viya. Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ idaṃ vuccati anuvādādhikaraṇaṃ. Anuvādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ.

--------------------------------------------------------------------------------------------- page382.

Vivadamāno anuvadati anuvādādhikaraṇaṃ . anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ . tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ . evaṃ anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ. [1056] Āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ . āpattādhikaraṇaṃ na hoti kiccādhikaraṇaṃ na hoti vivādādhikaraṇaṃ na hoti anuvādādhikaraṇaṃ . Apica āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ . yathā kathaṃ viya . pañcapi āpattikkhandhā āpattādhikaraṇaṃ sattapi āpattikkhandhā āpattādhikaraṇaṃ idaṃ vuccati āpattādhikaraṇaṃ . āpattādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ . vivadamāno anuvadati anuvādādhikaraṇaṃ . Anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ . tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ . evaṃ āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ. [1057] Kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ . kiccādhikaraṇaṃ na hoti vivādādhikaraṇaṃ na hoti anuvādādhikaraṇaṃ na hoti āpattādhikaraṇaṃ . apica kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ

--------------------------------------------------------------------------------------------- page383.

Hoti āpattādhikaraṇaṃ . yathā kathaṃ viya . yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ vuccati kiccādhikaraṇaṃ . kiccādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ . vivadamāno anuvadati anuvādādhikaraṇaṃ . anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ . Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ . Evaṃ kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ. [1058] Yattha sativinayo tattha sammukhāvinayo yattha sammukhāvinayo tattha sativinayo . yattha amūḷhavinayo tattha sammukhāvinayo yattha sammukhāvinayo tattha amūḷhavinayo . yattha paṭiññātakaraṇaṃ tattha sammukhāvinayo yattha sammukhāvinayo tattha paṭiññātakaraṇaṃ . yattha yebhuyyasikā tattha sammukhāvinayo yattha sammukhāvinayo tattha yebhuyyasikā. Yattha tassapāpiyasikā tattha sammukhāvinayo yattha sammukhāvinayo tattha tassapāpiyasikā . yattha tiṇavatthārako tattha sammukhāvinayo yattha sammukhāvinayo tattha tiṇavatthārako.


             The Pali Tipitaka in Roman Character Volume 8 page 380-383. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7729&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7729&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1054&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1054              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]