ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1060]   Sammukhāvinayoti   vā   sativinayoti   vā  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā
amūḷhavinayoti    vā    .pe.   sammukhāvinayoti   vā   paṭiññātakaraṇanti
vā    sammukhāvinayoti    vā    yebhuyyasikāti    vā    sammukhāvinayoti
vā    tassapāpiyasikāti    vā    sammukhāvinayoti   vā   tiṇavatthārakoti
vā   ime   dhammā   saṃsaṭṭhā   udāhu   visaṃsaṭṭhā  labbhā  ca  panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ  .
Sammukhāvinayoti    vā    sativinayoti    vā    ime   dhammā   saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    .    sammukhāvinayoti    vā

--------------------------------------------------------------------------------------------- page385.

Amūḷhavinayoti vā .pe. sammukhāvinayoti vā paṭiññātakaraṇanti vā sammukhāvinayoti vā yebhuyyasikāti vā sammukhāvinayoti vā tassapāpiyasikāti vā sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. [1061] Sammukhāvinayo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . sativinayo .pe. amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . Sammukhāvinayo nidānanidāno nidānasamudayo nidānajātiko nidānappabhavo nidānasambhāro nidānasamuṭṭhāno . sativinayo .pe. Amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako nidānanidāno nidānasamudayo nidānajātiko nidānappabhavo nidānasambhāro nidānasamuṭṭhāno . sammukhāvinayo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . Sativinayo .pe. amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . sammukhāvinayo hetunidāno hetusamudayo hetujātiko hetuppabhavo hetusambhāro hetusamuṭṭhāno .

--------------------------------------------------------------------------------------------- page386.

Sativinayo .pe. amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako hetunidāno hetusamudayo hetujātiko hetuppabhavo hetusambhāro hetusamuṭṭhāno. {1061.1} Sammukhāvinayo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . sativinayo .pe. amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . Sammukhāvinayo paccayanidāno paccayasamudayo paccayajātiko paccayappabhavo paccayasambhāro paccayasamuṭṭhāno . sativinayo .pe. amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā tiṇavatthārako paccayanidāno paccayasamudayo paccayajātiko paccayappabhavo paccayasambhāro paccayasamuṭṭhāno. [1062] Sattannaṃ samathānaṃ kati mūlāni kati samuṭṭhānā . Sattannaṃ samathānaṃ chabbīsa mūlāni chattiṃsa samuṭṭhānā . sattannaṃ samathānaṃ katamāni chabbīsa mūlāni . sammukhāvinayassa cattāri mūlāni saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . Sativinayassa cattāri mūlāni . amūḷhavinayassa cattāri mūlāni . paṭiññātakaraṇassa dve mūlāniyo ca deseti yassa ca deseti . yebhuyyasikāya cattāri mūlāni tassapāpiyasikāya

--------------------------------------------------------------------------------------------- page387.

Cattāri mūlāni . tiṇavatthārakassa cattāri mūlāni saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . sattannaṃ samathānaṃ imāni chabbīsa mūlāni . sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā. Sativinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhūpagamanaṃ adhivāsanā appaṭikkosanā . amuḷhavinayassa kammassa .pe. paṭiññātakaraṇassa kammassa .pe. yebhuyyasikāya kammassa .pe. tassapāpiyasikāya kammassa .pe. tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhūpagamanaṃ adhivāsanā appaṭikosanā. Sattannaṃ samathānaṃ ime chattiṃsa samuṭṭhānā. [1063] Sammukhāvinayoti vā sativinayoti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānaṃ . Sammukhāvinayoti vā amūḷhavinayoti vā .pe. sammukhāvinayoti vā paṭiññātakaraṇanti vā sammukhāvinayoti vā yebhuyyasikāti vā sammukhāvinayoti vā tassapāpiyasikāti vā sammukhāvinayoti vā tiṇavatthārakoti vā ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānaṃ . sammukhāvinayoti vā sativinayoti vā ime dhammā nānatthā ceva nānābyañjanā ca . Sammukhāvinayoti vā amūḷhavinayoti vā .pe. sammukhāvinayoti vā paṭiññātakaraṇanti vā sammukhāvinayoti vā yebhuyyasikāti vā sammukhāvinayoti vā tassapāpiyasikāti vā sammukhāvinayoti

--------------------------------------------------------------------------------------------- page388.

Vā tiṇavatthārakoti vā ime dhammā nānatthā ceva nānābyañjanā ca. [1064] Vivādo vivādādhikaraṇaṃ vivādo no adhikaraṇaṃ adhikaraṇaṃ no vivādo adhikaraṇañceva vivādo ca siyā vivādo vivādādhikaraṇaṃ siyā vivādo no adhikaraṇaṃ siyā adhikaraṇaṃ no vivādo siyā adhikaraṇañceva vivādo ca . tattha katamo vivādo vivādādhikaraṇaṃ . idha bhikkhū vivadanti dhammoti vā adhammoti vā .pe. duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ ayaṃ vivādo vivādādhikaraṇaṃ. {1064.1} Tattha katamo vivādo no adhikaraṇaṃ . mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati ayaṃ vivādo no adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no vivādo . Anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ idaṃ adhikaraṇaṃ no vivādo . tattha katamaṃ adhikaraṇañceva vivādo ca. Vivādādhikaraṇaṃ adhikaraṇañceva vivādo ca. [1065] Anuvādo anuvādādhikaraṇaṃ anuvādo no adhikaraṇaṃ adhikaraṇaṃ no anuvādo adhikaraṇañceva anuvādo ca siyā

--------------------------------------------------------------------------------------------- page389.

Anuvādo anuvādādhikaraṇaṃ siyā anuvādo no adhikaraṇaṃ siyā adhikaraṇaṃ no anuvādo siyā adhikaraṇañceva anuvādo ca . Tattha katamo anuvādo anuvādādhikaraṇaṃ . idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ ayaṃ anuvādo anuvādādhikaraṇaṃ . tattha katamo anuvādo no adhikaraṇaṃ . Mātāpi puttaṃ anuvadati puttopi mātaraṃ anuvadati pitāpi puttaṃ anuvadati puttopi pitaraṃ anuvadati bhātāpi bhātaraṃ anuvadati bhātāpi bhaginiṃ anuvadati bhaginīpi bhātaraṃ anuvadati sahāyopi sahāyaṃ anuvadati ayaṃ anuvādo no adhikaraṇaṃ . Tattha katamaṃ adhikaraṇaṃ no anuvādo . āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ idaṃ adhikaraṇaṃ no anuvādo . tattha katamaṃ adhikaraṇañceva anuvādo ca . anuvādādhikaraṇaṃ adhikaraṇañceva anuvādo ca. [1066] Āpatti āpattādhikaraṇaṃ āpatti no adhikaraṇaṃ adhikaraṇaṃ no āpatti adhikaraṇañceva āpatti ca siyā āpatti āpattādhikaraṇaṃ siyā āpatti no adhikaraṇaṃ siyā adhikaraṇaṃ no āpatti siyā adhikaraṇañceva āpatti ca . Tattha katamā āpatti āpattādhikaraṇaṃ . pañcapi āpattikkhandhā

--------------------------------------------------------------------------------------------- page390.

Āpattādhikaraṇaṃ sattapi āpattikkhandhā āpattādhikaraṇaṃ ayaṃ āpatti āpattādhikaraṇaṃ . tattha katamā āpatti no adhikaraṇaṃ . Sotāpatti samāpatti ayaṃ āpatti no adhikaraṇaṃ . tattha katamaṃ adhikaraṇaṃ no āpatti . kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ idaṃ adhikaraṇaṃ no āpatti . tattha katamaṃ adhikaraṇañceva āpatti ca . āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca. [1067] Kiccaṃ kiccādhikaraṇaṃ kiccaṃ no adhikaraṇaṃ adhikaraṇaṃ no kiccaṃ kiccañceva adhikaraṇañca 1- siyā kiccaṃ kiccādhikaraṇaṃ siyā kiccaṃ no adhikaraṇaṃ siyā adhikaraṇaṃ no kiccaṃ siyā adhikaraṇañceva kiccañca . tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ . Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ idaṃ kiccaṃ kiccādhikaraṇaṃ . Tattha katamaṃ kiccaṃ no adhikaraṇaṃ . ācariyakiccaṃ upajjhāyakiccaṃ samānupajjhāyakiccaṃ samānācariyakiccaṃ idaṃ kiccaṃ no adhikaraṇaṃ . Tattha katamaṃ adhikaraṇaṃ no kiccaṃ . vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ idaṃ adhikaraṇaṃ no kiccaṃ . tattha katamaṃ adhikaraṇañceva kiccañca . kiccādhikaraṇaṃ adhikaraṇañceva kiccañcāti. Adhikaraṇabhedaṃ niṭṭhitaṃ. @Footnote: 1 Ma. adhikaraṇañceva kiccañca.

--------------------------------------------------------------------------------------------- page391.

Tassuddānaṃ. [1068] Adhikaraṇaṃ ukkoṭā ākārā puggalena ca nidānahetupaccayā mūlaṃ samuṭṭhānena ca āpatti hoti yattha ca saṃsaṭṭhā nidānena ca 1- hetupaccayamūlāni samuṭṭhānena byañjanā 2- vivādo adhikaraṇanti bhedādhikaraṇe idanti. --------- @Footnote: 1 Po. nidānapabhavā . 2 Po. byañjanaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 384-391. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7797&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7797&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1060&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1060              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]