ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                              Codanākaṇḍaṃ
     [1077]  Anuvijjakena  codako  pucchitabbo  yaṃ  kho  tvaṃ  āvuso
imaṃ   bhikkhuṃ   codesi   kimhi  naṃ  codesi  sīlavipattiyā  [1]-  codesi
ācāravipattiyā  [1]-  codesi diṭṭhivipattiyā [1]-  codesīti. So ce
evaṃ    vadeyya   sīlavipattiyā   vā   codemi   ācāravipattiyā   vā
codemi   diṭṭhivipattiyā   vā   codemīti   .   so  evamassa  vacanīyo
jānāti  2-  panāyasmā  sīlavipattiṃ  jānāti 2- ācāravipattiṃ jānāti 2-
diṭṭhivipattinti   .  so  ce  evaṃ  vadeyya  jānāmi  kho  ahaṃ  āvuso
sīlavipattiṃ   jānāmi   ācāravipattiṃ   jānāmi   diṭṭhivipattinti   .   so
evamassa   vacanīyo   katamā   panāvuso  sīlavipatti  katamā  ācāravipatti
katamā   diṭṭhivipattīti   .   so   ce   evaṃ  vadeyya  cattāri  [3]-
pārājikāni   terasa   [3]-   saṅghādisesā   ayaṃ  sīlavipatti  thullaccayaṃ
pācittiyaṃ    pāṭidesanīyaṃ    dukkaṭaṃ    dubbhāsitaṃ    ayaṃ    ācāravipatti
micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ daṭṭhivipattīti.
     {1077.1}  So  evamassa  vacanīyo  yaṃ  kho tvaṃ āvuso imaṃ bhikkhuṃ
codesi  diṭṭhena  [4]-  codesi  sutena [4]- codesi parisaṅkāya [4]-
codesīti  .  so ce evaṃ vadeyya diṭṭhena vā codemi sutena vā codemi
parisaṅkāya  vā  codemīti  .  so  evamassa  vacanīyo yaṃ kho tvaṃ āvuso
imaṃ    bhikkhuṃ   diṭṭhena   codesi   kinte   diṭṭhaṃ   kinti   te   diṭṭhaṃ
@Footnote: 1 Ma. vāsaddattayaṃ dissati .  2 Ma. jānāsi .  3 Ma. casaddadvayaṃ dissati.
@4 Ma. vāsadudattayaṃ dissati.
Kadā    te    diṭṭhaṃ   kattha   te   diṭṭhaṃ   pārājikaṃ   ajjhāpajjanto
diṭṭho   saṅghādisesaṃ   ajjhāpajjanto   diṭṭho  thullaccayaṃ  ajjhāpajjanto
diṭṭho       pācittiyaṃ      ajjhāpajjanto     diṭṭho     pāṭidesanīyaṃ
ajjhāpajjanto   diṭṭho   dukkaṭaṃ   ajjhāpajjanto   diṭṭho  [1]-  kattha
ca   tvaṃ   ahosi   kattha   cāyaṃ   bhikkhu   ahosi   kiñca   tvaṃ  karosi
kiñcāyaṃ   bhikkhu   karotīti   .   so  ce  evaṃ  vadeyya  na  kho  ahaṃ
āvuso imaṃ bhikkhuṃ diṭṭhena codemi apica sutena codemīti.
     {1077.2} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ sutena
codesi  kinte  sutaṃ  kinti  te  sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ
ajjhāpannoti    sutaṃ    saṅghādisesaṃ    ajjhāpannoti    sutaṃ   thullaccayaṃ
ajjhāpannoti    sutaṃ    pācittiyaṃ    ajjhāpannoti    sutaṃ   pāṭidesanīyaṃ
ajjhāpannoti     sutaṃ     dukkaṭaṃ     ajjhāpannoti    sutaṃ    dubbhāsitaṃ
ajjhāpannoti    sutaṃ    bhikkhussa    sutaṃ   bhikkhuniyā   sutaṃ   sikkhamānāya
sutaṃ   sāmaṇerassa   sutaṃ   sāmaṇeriyā  sutaṃ  upāsakassa  sutaṃ  upāsikāya
sutaṃ   rājūnaṃ   sutaṃ  rājamahāmattānaṃ  sutaṃ  titthiyānaṃ  sutaṃ  titthiyasāvakānaṃ
sutanti  .  so  ce  evaṃ  vadeyya  na  kho ahaṃ āvuso imaṃ bhikkhuṃ sutena
codemi apica parisaṅkāya codemīti.
     {1077.3}  So  evamassa  vacanīyo  yaṃ  kho tvaṃ āvuso imaṃ bhikkhuṃ
parisaṅkāya   codesi   kiṃ   parisaṅkasi   kinti  parisaṅkasi  kadā  parisaṅkasi
kattha           parisaṅkasi          pārājikaṃ          ajjhāpannoti
@Footnote: 1 Ma. dubbhāsitaṃ ajjhāpajjanto diṭṭho.
Parisaṅkasi     saṅghādisesaṃ     ajjhāpannoti     parisaṅkasi     thullaccayaṃ
ajjhāpannoti     parisaṅkasi     pācittiyaṃ     ajjhāpannoti    parisaṅkasi
pāṭidesanīyaṃ     ajjhāpannoti     parisaṅkasi     dukkaṭaṃ    ajjhāpannoti
parisaṅkasi    dubbhāsitaṃ    ajjhāpannoti    parisaṅkasi    bhikkhussa   sutvā
parisaṅkasi     bhikkhuniyā    sutvā    parisaṅkasi    sikkhamānāya    sutvā
parisaṅkasi    sāmaṇerassa    sutvā    parisaṅkasi    sāmaṇeriyā   sutvā
parisaṅkasi     upāsakassa    sutvā    parisaṅkasi    upāsikāya    sutvā
parisaṅkasi   rājūnaṃ   sutvā  parisaṅkasi  rājamahāmattānaṃ  sutvā  parisaṅkasi
titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti.
     [1078] Diṭṭhaṃ diṭṭhena sameti           diṭṭhena saṃsandate diṭṭhaṃ
                diṭṭhaṃ paṭicca na upeti         asuddhaparisaṅkito
                so puggalo paṭiññāya       kātabbo tenuposatho.
                Sutaṃ sutena sameti                sutena  saṃsandate sutaṃ
                sutaṃ paṭicca na upeti            asuddhaparisaṅkito
                so puggalo paṭiññāya       kātabbo tenuposatho.
                Mutaṃ mutena sameti                mutena saṃsandate mutaṃ
                mutaṃ paṭicca na upeti            asuddhaparisaṅkito
                so  puggalo paṭiññāya      kātabbo tenuposathoti 1-.
     [1079]   Codanāya   ko   ādi  kiṃ  majjhe  kiṃ  pariyosānaṃ .
Codanāya   okāsakammaṃ   ādi   kiriyā   majjhe  samatho  pariyosānaṃ .
@Footnote: 1 Ma. Yu. itisaddo na dissati.
Codanāya    kati   mūlāni   kati   vatthūni   kati   bhūmiyo   katīhākārehi
codeti   .   codanāya   dve   mūlāni   tīṇi   vatthūni   pañca  bhūmiyo
dvīhākārehi  codeti  .  codanāya  katamāni  dve  mūlāni  .  samūlikā
vā   amūlikā   vā   codanāya   imāni   dve   mūlāni  .  codanāya
katamāni   tīṇi   vatthūni   .   diṭṭhena   sutena   parisaṅkāya   codanāya
imāni   tīṇi   vatthūni   .  codanāya  katamā  pañca  bhūmiyo  .  kālena
vakkhāmi   no   akālena   bhūtena   vakkhāmi   no   abhūtena   saṇhena
vakkhāmi   no   pharusena   atthasañhitena   vakkhāmi   no  anatthasañhitena
mettacitto    vakkhāmi    no   dosantaroti   codanāya   imā   pañca
bhūmiyo   .   katamehi  dvīhākārehi  codeti  .  kāyena  vā  codeti
vācāya vā codeti imehi dvīhākārehi codeti.
     [1080]  Codakena  kathaṃ  paṭipajjitabbaṃ  cuditakena  kathaṃ  paṭipajjitabbaṃ
saṅghena    kathaṃ    paṭipajjitabbaṃ    anuvijjakena   kathaṃ   paṭipajjitabbaṃ  .
Codakena   kathaṃ  paṭipajjitabbanti  .  codakena  pañcasu  dhammesu  patiṭṭhāya
paro   codetabbo   kālena   vakkhāmi  no  akālena  bhūtena  vakkhāmi
no    abhūtena    saṇhena    vakkhāmi    no   pharusena   atthasañhitena
vakkhāmi  no  anatthasañhitena  metatacitto  vakkhāmi  no  dosantaroti .
Codakena   evaṃ   paṭipajjitabbaṃ   .   cuditakena  kathaṃ  paṭipajjitabbanti .
Cuditakena   dvīsu  dhammesu  patiṭṭhātabbaṃ  1-  sacce  ca  akuppe  ca .
Cuditakena   evaṃ   paṭipajjitabbaṃ   .   saṅghena   kathaṃ  paṭipajjitabbanti .
@Footnote: 1 Ma. Yu. paṭipajjitabbaṃ.
Saṅghena  otiṇṇānotiṇṇaṃ  jānitabbaṃ  .  saṅghena  evaṃ paṭipajjitabbaṃ 1-.
Anuvijjakena   kathaṃ   paṭipajjitabbanti   .   anuvijjakena   yena   dhammena
yena   vinayena   yena   satthusāsanena   taṃ   adhikaraṇaṃ   vūpasammati  tathā
taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabbaṃ.
     [1081] Uposatho kimatthāya             pavāraṇā kissa kāraṇā
                parivāso kimatthāya             mūlāya paṭikassanā kissa kāraṇā
                mānattaṃ kimatthāya             abbhānaṃ kissa kāraṇā.
                Uposatho samaggatthāya         visuddhatthāya pavāraṇā
                parivāso mānattatthāya       mūlāya paṭikassanā niggahatthāya
                mānattaṃ abbhānatthāya       visuddhatthāya abbhānaṃ.
                Chandā dosā bhayā mohā     there ca paribhāsati
                kāyassa bhedā duppañño    khato upahatindriyo
                nirayaṃ gacchati dummedho           na ca sikkhāya gāravo.
                Na cāmisaṃpi 2- nissāya        na ca nissāya puggalaṃ
                ubho ete vivajjetvā          yathā dhammo tathā kare.
                Kodhano upanāhī ca               caṇḍo ca paribhāsako
                       anāpattiyā āpattīti ropeti
                       tādiso codako jhāpeti attānaṃ.
                       Upakaṇṇakaṃ jappeti 3- vimhaṃ pekkhati
@Footnote: 1 Yu. paṭipajjitabbanti .  2 Yu. na ca āmisaṃ .  3 Sī. Ma. Yu. jappati.
                Vītiharati kummaggaṃ paṭisevati
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ
                akālena codeti abhūtena
                pharusena anatthasañhitena
                dosantaro codeti no mettacitto
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Dhammādhammaṃ na jānāti
                dhammādhammassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Vinayāvinayaṃ na jānāti
                vinayāvinayassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Bhāsitābhāsitaṃ na jānāti
                bhāsitābhāsitassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Āciṇṇānāciṇṇaṃ na jānāti
                āciṇṇānāciṇṇassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Paññattāpaññattaṃ na jānāti
                paññattāpaññattassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Āpattānāpattiṃ na jānāti
                āpattānāpattiyā akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Lahukagarukaṃ na jānāti
                lahukagarukassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Sāvasesānavasesaṃ na jānāti
                sāvasesānavasesassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Duṭṭhullāduṭṭhullaṃ na jānāti
                duṭṭhullāduṭṭhullassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Pubbāparaṃ na jānāti
                pubbāparassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānaṃ.
                Anusandhivacanapathaṃ na jānāti
                anusandhivacanapathassa akovido
                anāpattiyā āpattīti ropeti
                tādiso codako jhāpeti attānanti.
                              Codanākaṇḍaṃ niṭṭhitaṃ.
                                      Tassuddānaṃ
     [1082] Codanā anuvijjañca 1-       ādi mūlenuposatho
                gati codanakaṇḍamhi            sāsanaṃ patiṭṭhāpayanti.
                                       ----------
@Footnote: 1 Ma. Yu. anuvijjā ca.



             The Pali Tipitaka in Roman Character Volume 8 page 396-403. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8017              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8017              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1077&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1077              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11264              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11264              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]