ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page396.

Codanākaṇḍaṃ [1077] Anuvijjakena codako pucchitabbo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ codesi kimhi naṃ codesi sīlavipattiyā [1]- codesi ācāravipattiyā [1]- codesi diṭṭhivipattiyā [1]- codesīti. So ce evaṃ vadeyya sīlavipattiyā vā codemi ācāravipattiyā vā codemi diṭṭhivipattiyā vā codemīti . so evamassa vacanīyo jānāti 2- panāyasmā sīlavipattiṃ jānāti 2- ācāravipattiṃ jānāti 2- diṭṭhivipattinti . so ce evaṃ vadeyya jānāmi kho ahaṃ āvuso sīlavipattiṃ jānāmi ācāravipattiṃ jānāmi diṭṭhivipattinti . so evamassa vacanīyo katamā panāvuso sīlavipatti katamā ācāravipatti katamā diṭṭhivipattīti . so ce evaṃ vadeyya cattāri [3]- pārājikāni terasa [3]- saṅghādisesā ayaṃ sīlavipatti thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ daṭṭhivipattīti. {1077.1} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ codesi diṭṭhena [4]- codesi sutena [4]- codesi parisaṅkāya [4]- codesīti . so ce evaṃ vadeyya diṭṭhena vā codemi sutena vā codemi parisaṅkāya vā codemīti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ diṭṭhena codesi kinte diṭṭhaṃ kinti te diṭṭhaṃ @Footnote: 1 Ma. vāsaddattayaṃ dissati . 2 Ma. jānāsi . 3 Ma. casaddadvayaṃ dissati. @4 Ma. vāsadudattayaṃ dissati.

--------------------------------------------------------------------------------------------- page397.

Kadā te diṭṭhaṃ kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho saṅghādisesaṃ ajjhāpajjanto diṭṭho thullaccayaṃ ajjhāpajjanto diṭṭho pācittiyaṃ ajjhāpajjanto diṭṭho pāṭidesanīyaṃ ajjhāpajjanto diṭṭho dukkaṭaṃ ajjhāpajjanto diṭṭho [1]- kattha ca tvaṃ ahosi kattha cāyaṃ bhikkhu ahosi kiñca tvaṃ karosi kiñcāyaṃ bhikkhu karotīti . so ce evaṃ vadeyya na kho ahaṃ āvuso imaṃ bhikkhuṃ diṭṭhena codemi apica sutena codemīti. {1077.2} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ sutena codesi kinte sutaṃ kinti te sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ ajjhāpannoti sutaṃ saṅghādisesaṃ ajjhāpannoti sutaṃ thullaccayaṃ ajjhāpannoti sutaṃ pācittiyaṃ ajjhāpannoti sutaṃ pāṭidesanīyaṃ ajjhāpannoti sutaṃ dukkaṭaṃ ajjhāpannoti sutaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ bhikkhussa sutaṃ bhikkhuniyā sutaṃ sikkhamānāya sutaṃ sāmaṇerassa sutaṃ sāmaṇeriyā sutaṃ upāsakassa sutaṃ upāsikāya sutaṃ rājūnaṃ sutaṃ rājamahāmattānaṃ sutaṃ titthiyānaṃ sutaṃ titthiyasāvakānaṃ sutanti . so ce evaṃ vadeyya na kho ahaṃ āvuso imaṃ bhikkhuṃ sutena codemi apica parisaṅkāya codemīti. {1077.3} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ parisaṅkāya codesi kiṃ parisaṅkasi kinti parisaṅkasi kadā parisaṅkasi kattha parisaṅkasi pārājikaṃ ajjhāpannoti @Footnote: 1 Ma. dubbhāsitaṃ ajjhāpajjanto diṭṭho.

--------------------------------------------------------------------------------------------- page398.

Parisaṅkasi saṅghādisesaṃ ajjhāpannoti parisaṅkasi thullaccayaṃ ajjhāpannoti parisaṅkasi pācittiyaṃ ajjhāpannoti parisaṅkasi pāṭidesanīyaṃ ajjhāpannoti parisaṅkasi dukkaṭaṃ ajjhāpannoti parisaṅkasi dubbhāsitaṃ ajjhāpannoti parisaṅkasi bhikkhussa sutvā parisaṅkasi bhikkhuniyā sutvā parisaṅkasi sikkhamānāya sutvā parisaṅkasi sāmaṇerassa sutvā parisaṅkasi sāmaṇeriyā sutvā parisaṅkasi upāsakassa sutvā parisaṅkasi upāsikāya sutvā parisaṅkasi rājūnaṃ sutvā parisaṅkasi rājamahāmattānaṃ sutvā parisaṅkasi titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti. [1078] Diṭṭhaṃ diṭṭhena sameti diṭṭhena saṃsandate diṭṭhaṃ diṭṭhaṃ paṭicca na upeti asuddhaparisaṅkito so puggalo paṭiññāya kātabbo tenuposatho. Sutaṃ sutena sameti sutena saṃsandate sutaṃ sutaṃ paṭicca na upeti asuddhaparisaṅkito so puggalo paṭiññāya kātabbo tenuposatho. Mutaṃ mutena sameti mutena saṃsandate mutaṃ mutaṃ paṭicca na upeti asuddhaparisaṅkito so puggalo paṭiññāya kātabbo tenuposathoti 1-. [1079] Codanāya ko ādi kiṃ majjhe kiṃ pariyosānaṃ . Codanāya okāsakammaṃ ādi kiriyā majjhe samatho pariyosānaṃ . @Footnote: 1 Ma. Yu. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page399.

Codanāya kati mūlāni kati vatthūni kati bhūmiyo katīhākārehi codeti . codanāya dve mūlāni tīṇi vatthūni pañca bhūmiyo dvīhākārehi codeti . codanāya katamāni dve mūlāni . samūlikā vā amūlikā vā codanāya imāni dve mūlāni . codanāya katamāni tīṇi vatthūni . diṭṭhena sutena parisaṅkāya codanāya imāni tīṇi vatthūni . codanāya katamā pañca bhūmiyo . kālena vakkhāmi no akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena mettacitto vakkhāmi no dosantaroti codanāya imā pañca bhūmiyo . katamehi dvīhākārehi codeti . kāyena vā codeti vācāya vā codeti imehi dvīhākārehi codeti. [1080] Codakena kathaṃ paṭipajjitabbaṃ cuditakena kathaṃ paṭipajjitabbaṃ saṅghena kathaṃ paṭipajjitabbaṃ anuvijjakena kathaṃ paṭipajjitabbaṃ . Codakena kathaṃ paṭipajjitabbanti . codakena pañcasu dhammesu patiṭṭhāya paro codetabbo kālena vakkhāmi no akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasañhitena vakkhāmi no anatthasañhitena metatacitto vakkhāmi no dosantaroti . Codakena evaṃ paṭipajjitabbaṃ . cuditakena kathaṃ paṭipajjitabbanti . Cuditakena dvīsu dhammesu patiṭṭhātabbaṃ 1- sacce ca akuppe ca . Cuditakena evaṃ paṭipajjitabbaṃ . saṅghena kathaṃ paṭipajjitabbanti . @Footnote: 1 Ma. Yu. paṭipajjitabbaṃ.

--------------------------------------------------------------------------------------------- page400.

Saṅghena otiṇṇānotiṇṇaṃ jānitabbaṃ . saṅghena evaṃ paṭipajjitabbaṃ 1-. Anuvijjakena kathaṃ paṭipajjitabbanti . anuvijjakena yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. Anuvijjakena evaṃ paṭipajjitabbaṃ. [1081] Uposatho kimatthāya pavāraṇā kissa kāraṇā parivāso kimatthāya mūlāya paṭikassanā kissa kāraṇā mānattaṃ kimatthāya abbhānaṃ kissa kāraṇā. Uposatho samaggatthāya visuddhatthāya pavāraṇā parivāso mānattatthāya mūlāya paṭikassanā niggahatthāya mānattaṃ abbhānatthāya visuddhatthāya abbhānaṃ. Chandā dosā bhayā mohā there ca paribhāsati kāyassa bhedā duppañño khato upahatindriyo nirayaṃ gacchati dummedho na ca sikkhāya gāravo. Na cāmisaṃpi 2- nissāya na ca nissāya puggalaṃ ubho ete vivajjetvā yathā dhammo tathā kare. Kodhano upanāhī ca caṇḍo ca paribhāsako anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Upakaṇṇakaṃ jappeti 3- vimhaṃ pekkhati @Footnote: 1 Yu. paṭipajjitabbanti . 2 Yu. na ca āmisaṃ . 3 Sī. Ma. Yu. jappati.

--------------------------------------------------------------------------------------------- page401.

Vītiharati kummaggaṃ paṭisevati anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ akālena codeti abhūtena pharusena anatthasañhitena dosantaro codeti no mettacitto anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Dhammādhammaṃ na jānāti dhammādhammassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Vinayāvinayaṃ na jānāti vinayāvinayassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Bhāsitābhāsitaṃ na jānāti bhāsitābhāsitassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ.

--------------------------------------------------------------------------------------------- page402.

Āciṇṇānāciṇṇaṃ na jānāti āciṇṇānāciṇṇassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Paññattāpaññattaṃ na jānāti paññattāpaññattassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Āpattānāpattiṃ na jānāti āpattānāpattiyā akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Lahukagarukaṃ na jānāti lahukagarukassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Sāvasesānavasesaṃ na jānāti sāvasesānavasesassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ.

--------------------------------------------------------------------------------------------- page403.

Duṭṭhullāduṭṭhullaṃ na jānāti duṭṭhullāduṭṭhullassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Pubbāparaṃ na jānāti pubbāparassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānaṃ. Anusandhivacanapathaṃ na jānāti anusandhivacanapathassa akovido anāpattiyā āpattīti ropeti tādiso codako jhāpeti attānanti. Codanākaṇḍaṃ niṭṭhitaṃ. Tassuddānaṃ [1082] Codanā anuvijjañca 1- ādi mūlenuposatho gati codanakaṇḍamhi sāsanaṃ patiṭṭhāpayanti. ---------- @Footnote: 1 Ma. Yu. anuvijjā ca.


             The Pali Tipitaka in Roman Character Volume 8 page 396-403. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8017&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8017&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1077&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1077              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11264              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11264              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]