ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1098]   Na   chandāgati   gantabbāti  chandāgatiṃ  gacchanto  kathaṃ
chandāgatiṃ   gacchati   .  idhekacco  ayaṃ  me  upajjhāyo  vā  ācariyo
vā   saddhivihāriko   vā   antevāsiko   vā   samānupajjhāyako   vā
samānācariyako   vā   sandiṭṭho   vā   sambhatto   vā  ñātisālohito
vāti    tassānukampāya    tassānurakkhāya    adhammaṃ    dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
avinayoti    dīpeti    abhāsitaṃ    alapitaṃ    tathāgatena   bhāsitaṃ   lapitaṃ
@Footnote: 1 Ma. vacanamanuppadānaṃ. Yu. dhanamanuppadānaṃ.
Tathāgatenāti    dīpeti   bhāsitaṃ   lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ
tathāgatenāti   dīpeti   anāciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti
dīpeti      āciṇṇaṃ      tathāgatena      anāciṇṇaṃ      tathāgatenāti
dīpeti    appaññattaṃ    tathāgatena    paññattaṃ    tathāgatenāti   dīpeti
paññattaṃ      tathāgatena      appaññattaṃ      tathāgatenāti     dīpeti
anāpattiṃ    āpattīti    dīpeti   āpattiṃ   anāpattīti   dīpeti   lahukaṃ
āpattiṃ    garukā    āpattīti    dīpeti    garukaṃ    āpattiṃ    lahukā
āpattīti     dīpeti    sāvasesaṃ    āpattiṃ    anavasesā    āpattīti
dīpeti   anavasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti   duṭṭhullaṃ
āpattiṃ     aduṭṭhullā     āpattīti    dīpeti    aduṭṭhullaṃ    āpattiṃ
duṭṭhullā   āpattīti   dīpeti   imehi   aṭṭhārasahi   vatthūhi   chandāgatiṃ
gacchanto    bahujanāhitāya    paṭipanno    hoti   bahujanāsukhāya   bahuno
janassa   anatthāya   ahitāya   dukkhāya  devamanussānaṃ  imehi  aṭṭhārasahi
vatthūhi    chandāgatiṃ    gacchanto    khataṃ    upahataṃ    attānaṃ   pariharati
sāvajjo   ca   hoti   sānuvajjo   ca   1-   viññūnaṃ   bahuñca  apuññaṃ
pasavati chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.
     [1099]   Na   dosāgati   gantabbāti   dosāgatiṃ  gacchanto  kathaṃ
dosāgatiṃ    gacchati   .   idhekacco   anatthaṃ   me   acarīti   āghātaṃ
bandhati    anatthaṃ    me    caratīti    āghātaṃ    bandhati   anatthaṃ   me
@Footnote: 1 Yu. ayaṃ pāṭho na dissati.
Carissatīti   āghātaṃ   bandhati   piyassa   me   manāpassa   anatthaṃ   acari
anatthaṃ   carati   anatthaṃ   carissatīti   āghātaṃ   bandhati   appiyassa   me
amanāpassa    atthaṃ   acari   atthaṃ   carati   atthaṃ   carissatīti   āghātaṃ
bandhati    imehi   navahi   āghātavatthūhi   āghāto   paṭighāto   kuddho
kodhābhibhūto    adhammaṃ    dhammoti    dīpeti   dhammaṃ   adhammoti   dīpeti
.pe.   duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpeti   aduṭṭhullaṃ
āpattiṃ    duṭṭhullā   āpattīti   dīpeti   imehi   aṭṭhārasahi   vatthūhi
dosāgatiṃ    gacchanto   bahujanāhitāya   paṭipanno   hoti   bahujanāsukhāya
bahuno     janassa     anatthāya    ahitāya    dukkhāya    devamanussānaṃ
imehi   aṭṭhārasahi   vatthūhi   dosāgatiṃ  gacchanto  khataṃ  upahataṃ  attānaṃ
pariharati    sāvajjo    ca    hoti   sānuvajjo   ca   viññūnaṃ   bahuñca
apuññaṃ pasavati dosāgatiṃ gacchanto evaṃ dosāgatiṃ gacchati.
     [1100]   Na   mohāgati   gantabbāti   mohāgatiṃ  gacchanto  kathaṃ
mohāgatiṃ   gacchati   .   ratto   rāgavasena  gacchati  duṭṭho  dosavasena
gacchati     mūḷho     mohavasena    gacchati    parāmaṭṭho    diṭṭhivasena
gacchati    mūḷho    sammūḷho   mohābhibhūto   adhammaṃ   dhammoti   dīpeti
dhammaṃ    adhammoti    dīpeti    .pe.   duṭṭhullaṃ   āpattiṃ   aduṭṭhullā
āpattīti     dīpeti     aduṭṭhullaṃ    āpattiṃ    duṭṭhullā    āpattīti
dīpeti   imehi   aṭṭhārasahi   vatthūhi  mohāgatiṃ  gacchanto  bahujanāhitāya
paṭipanno     hoti     bahujanāsukhāya     bahuno    janassa    anatthāya
Ahitāya   dukkhāya   devamanussānaṃ   imehi  aṭṭhārasahi  vatthūhi  mohāgatiṃ
gacchanto    khataṃ    upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo     ca    viññūnaṃ    bahuñca    apuññaṃ    pasavati    mohāgatiṃ
gacchanto evaṃ mohāgatiṃ gacchati.
     [1101]   Na   bhayāgati   gantabbāti   bhayāgatiṃ   gacchanto   kathaṃ
bhayāgatiṃ   gacchati   .   idhekacco   ayaṃ  visamanissito  vā  gahananissito
vā  balavanissito  vā  kakkhaḷo  pharuso  jīvitantarāyaṃ vā brahmacariyantarāyaṃ
vā  karissatīti  tassa  bhayā  bhīto  adhammaṃ  dhammoti  dīpeti dhammaṃ adhammoti
dīpeti  .pe.  duṭṭhullaṃ  āpattiṃ  aduṭṭhullā  āpattīti  dīpeti  aduṭṭhullaṃ
āpattiṃ  duṭṭhullā  āpattīti  dīpeti  imehi  aṭṭhārasahi  vatthūhi  bhayāgatiṃ
gacchanto   bahujanāhitāya   paṭipanno  hoti  bahujanāsukhāya  bahuno  janassa
anatthāya   ahitāya   dukkhāya   devamanussānaṃ  imehi  aṭṭhārasahi  vatthūhi
bhayāgatiṃ   gacchanto   khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti
sānuvajjo     ca     viññūnaṃ    bahuñca    apuññaṃ    pasavati    bhayāgatiṃ
gacchanto evaṃ bhayāgatiṃ gacchati.
     [1102] Chandā dosā bhayā mohā   yo dhammaṃ ativattati
         nihīyati tassa yaso                    kāḷapakkheva candimāti.



             The Pali Tipitaka in Roman Character Volume 8 page 412-415. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8340              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8340              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1098&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1098              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]