ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1098]   Na   chandāgati   gantabbāti  chandāgatiṃ  gacchanto  kathaṃ
chandāgatiṃ   gacchati   .  idhekacco  ayaṃ  me  upajjhāyo  vā  ācariyo
vā   saddhivihāriko   vā   antevāsiko   vā   samānupajjhāyako   vā
samānācariyako   vā   sandiṭṭho   vā   sambhatto   vā  ñātisālohito
vāti    tassānukampāya    tassānurakkhāya    adhammaṃ    dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
avinayoti    dīpeti    abhāsitaṃ    alapitaṃ    tathāgatena   bhāsitaṃ   lapitaṃ
@Footnote: 1 Ma. vacanamanuppadānaṃ. Yu. dhanamanuppadānaṃ.

--------------------------------------------------------------------------------------------- page413.

Tathāgatenāti dīpeti bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti lahukaṃ āpattiṃ garukā āpattīti dīpeti garukaṃ āpattiṃ lahukā āpattīti dīpeti sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca 1- viññūnaṃ bahuñca apuññaṃ pasavati chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati. [1099] Na dosāgati gantabbāti dosāgatiṃ gacchanto kathaṃ dosāgatiṃ gacchati . idhekacco anatthaṃ me acarīti āghātaṃ bandhati anatthaṃ me caratīti āghātaṃ bandhati anatthaṃ me @Footnote: 1 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page414.

Carissatīti āghātaṃ bandhati piyassa me manāpassa anatthaṃ acari anatthaṃ carati anatthaṃ carissatīti āghātaṃ bandhati appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghātaṃ bandhati imehi navahi āghātavatthūhi āghāto paṭighāto kuddho kodhābhibhūto adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti .pe. duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati dosāgatiṃ gacchanto evaṃ dosāgatiṃ gacchati. [1100] Na mohāgati gantabbāti mohāgatiṃ gacchanto kathaṃ mohāgatiṃ gacchati . ratto rāgavasena gacchati duṭṭho dosavasena gacchati mūḷho mohavasena gacchati parāmaṭṭho diṭṭhivasena gacchati mūḷho sammūḷho mohābhibhūto adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti .pe. duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya

--------------------------------------------------------------------------------------------- page415.

Ahitāya dukkhāya devamanussānaṃ imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati mohāgatiṃ gacchanto evaṃ mohāgatiṃ gacchati. [1101] Na bhayāgati gantabbāti bhayāgatiṃ gacchanto kathaṃ bhayāgatiṃ gacchati . idhekacco ayaṃ visamanissito vā gahananissito vā balavanissito vā kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatīti tassa bhayā bhīto adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti .pe. duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati bhayāgatiṃ gacchanto evaṃ bhayāgatiṃ gacchati. [1102] Chandā dosā bhayā mohā yo dhammaṃ ativattati nihīyati tassa yaso kāḷapakkheva candimāti.


             The Pali Tipitaka in Roman Character Volume 8 page 412-415. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8340&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8340&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1098&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1098              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]