ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1103]   Kathaṃ   na   chandāgatiṃ   gacchati   .   adhammaṃ  adhammoti
dīpento    na    chandāgatiṃ   gacchati   dhammaṃ   dhammoti   dīpento   na

--------------------------------------------------------------------------------------------- page416.

Chandāgatiṃ gacchati avinayaṃ avinayoti dīpento na chandāgatiṃ gacchati vinayaṃ vinayoti dīpento na chandāgatiṃ gacchati abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati āpattiṃ āpattīti dīpento na chandāgatiṃ gacchati lahukaṃ āpattiṃ lahukā āpattīti dīpento na chandāgatiṃ gacchati garukaṃ āpattiṃ garukā āpattīti dīpento na chandāgatiṃ gacchati sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento na chandāgatiṃ gacchati anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na chandāgatiṃ gacchati duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati evaṃ na chandāgatiṃ gacchati. [1104] Kathaṃ na dosāgatiṃ gacchati . adhammaṃ adhammoti

--------------------------------------------------------------------------------------------- page417.

Dīpento na dosāgatiṃ gacchati dhammaṃ dhammoti dīpento na dosāgatiṃ gacchati .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na dosāgatiṃ gacchati aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na dosāgatiṃ gacchati evaṃ na dosāgatiṃ gacchati. [1105] Kathaṃ na mohāgatiṃ gacchati . adhammaṃ adhammoti dīpento na mohāgatiṃ gacchati dhammaṃ dhammoti dīpento na mohāgatiṃ gacchati .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati evaṃ na mohāgatiṃ gacchati. [1106] Kathaṃ na bhayāgatiṃ gacchati . adhammaṃ adhammoti dīpento na bhayāgatiṃ gacchati dhammaṃ dhammoti dīpento na bhayāgatiṃ gacchati .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati evaṃ na bhayāgatiṃ gacchati. [1107] Chandā dosā bhayā mohā yo dhammaṃ nātivattati āpūrati tassa yaso sukkapakkheva candimāti.


             The Pali Tipitaka in Roman Character Volume 8 page 415-417. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8405&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8405&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1103&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1103              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]