ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1108]   Kathaṃ   saññāpanīye   ṭhāne   saññāpeti   .   adhammaṃ
adhammoti   dīpento   saññāpanīye   ṭhāne   saññāpeti  dhammaṃ  dhammoti
Dīpento   saññāpanīye   ṭhāne   saññāpeti   .pe.  duṭṭhullaṃ  āpattiṃ
duṭṭhullā    āpattīti    dīpento    saññāpanīye   ṭhāne   saññāpeti
aduṭṭhullaṃ    āpattiṃ    aduṭṭhullā   āpattīti   dīpento   saññāpanīye
ṭhāne saññāpeti evaṃ saññāpanīye ṭhāne saññāpeti.
     [1109]   Kathaṃ   nijjhāpanīye   ṭhāne   nijjhāpeti   .   adhammaṃ
adhammoti   dīpento   nijjhāpanīye   ṭhāne   nijjhāpeti  dhammaṃ  dhammoti
dīpento   nijjhāpanīye   ṭhāne   nijjhāpeti   .pe.  duṭṭhullaṃ  āpattiṃ
duṭṭhullā    āpattīti    dīpento    nijjhāpanīye   ṭhāne   nijjhāpeti
aduṭṭhullaṃ    āpattiṃ    aduṭṭhullā   āpattīti   dīpento   nijjhāpanīye
ṭhāne nijjhāpeti evaṃ nijjhāpanīye ṭhāne nijjhāpeti.
     [1110]   Kathaṃ  pekkhanīye  ṭhāne  pekkhati  .  adhammaṃ  adhammoti
dīpento    pekkhanīye   ṭhāne   pekkhati   dhammaṃ   dhammoti   dīpento
pekkhanīye    ṭhāne   pekkhati   .pe.   duṭṭhullaṃ   āpattiṃ   duṭṭhullā
āpattīti   dīpento   pekkhanīye   ṭhāne   pekkhati  aduṭṭhullaṃ  āpattiṃ
aduṭṭhullā   āpattīti   dīpento   pekkhanīye   ṭhāne   pekkhati  evaṃ
pekkhanīye ṭhāne pekkhati.
     [1111]  Kathaṃ  pasādanīye  ṭhāne  pasādeti  .  adhammaṃ  adhammoti
dīpento   pasādanīye   ṭhāne   pasādeti   dhammaṃ   dhammoti   dīpento
pasādanīye   ṭhāne   pasādeti   .pe.   duṭṭhullaṃ   āpattiṃ   duṭṭhullā
āpattīti    dīpento    pasādanīye    ṭhāne    pasādeti    aduṭṭhullaṃ
Āpattiṃ    aduṭṭhullā    āpattīti    dīpento    pasādanīye    ṭhāne
pasādeti evaṃ pasādanīye ṭhāne pasādeti.
     [1112]    Kathaṃ   laddhapakkhomhīti   paraṃ   pakkhaṃ   avajānāti  .
Idhekacco   laddhapakkho   hoti   laddhaparivāro   pakkhavā   ñātivā  ayaṃ
aladdhapakkho    aladdhaparivāro    na    pakkhavā   na   ñātivāti   tassa
avajānanto     adhammaṃ     dhammoti     dīpeti     dhammaṃ     adhammoti
dīpeti    .pe.    duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpeti
aduṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti  dīpeti  evaṃ  laddhapakkhomhīti
paraṃ pakkhaṃ avajānāti.
     [1113]    Kathaṃ    bahussutomhīti    appassutaṃ    avajānāti  .
Idhekacco   bahussuto   hoti   sutadharo   sutasannicayo   ayaṃ  appassuto
appāgamo     appadharoti    tassa    avajānanto    adhammaṃ    dhammoti
dīpeti    dhammaṃ    adhammoti    dīpeti    .pe.    duṭṭhullaṃ    āpattiṃ
aduṭṭhullā     āpattīti    dīpeti    aduṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti dīpeti evaṃ bahussutomhīti appassutaṃ avajānāti.
     [1114]   Kathaṃ  therataromhīti  navakataraṃ  avajānāti  .  idhekacco
thero    hoti    rattaññū    cirapabbajito   ayaṃ   navako   appaññāto
appassuto   1-   appakataññū   imassa   vacanaṃ   akataṃ   bhavissatīti  tassa
avajānanto     adhammaṃ     dhammoti     dīpeti     dhammaṃ     adhammoti
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Dīpeti    .pe.    duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpeti
aduṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti   dīpeti  evaṃ  therataromhīti
navakataraṃ avajānāti.
     [1115]   Asampattaṃ  na  byāharitabbanti  anotiṇṇaṃ  bhāsaṃ  1-  na
otāretabbaṃ   .   sampattaṃ   dhammato   vinayato   na   parihāpetabbanti
yaṃ   atthāya   saṅgho   sannipatito   hoti   taṃ  atthaṃ  dhammato  vinayato
na parihāpetabbaṃ.
     [1116]  Yena  dhammenāti  bhūtena  vatthunā  .  yena  vinayenāti
codetvā    sāretvā    .   yena   satthusāsanenāti   ñattisampadāya
anussāvanasampadāya  .  yena  dhammena  yena  vinayena  yena satthusāsanena
taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbanti
     {1116.1}   anuvijjakena   codako   pucchitabbo   yaṃ   kho  tvaṃ
āvuso    imassa    bhikkhuno    pavāraṇaṃ   ṭhapesi   kimhi   naṃ   ṭhapesi
sīlavipattiyā     ṭhapesi     ācāravipattiyā     ṭhapesi    diṭṭhivipattiyā
ṭhapesīti   .   so   ce   evaṃ   vadeyya   sīlavipattiyā   vā  ṭhapemi
ācāravipattiyā    vā    ṭhapemi    diṭṭhivipattiyā   vā   ṭhapemīti  .
So    evamassa   vacanīyo   jānāti   panāyasmā   sīlavipattiṃ   jānāti
ācāravipattiṃ   jānāti   diṭṭhivipattinti   .   so   ce  evaṃ  vadeyya
jānāmi   kho   ahaṃ  āvuso  sīlavipattiṃ  jānāmi  ācāravipattiṃ  jānāmi
@Footnote: 1 Ma. Yu. bhāraṃ.
Diṭṭhivipattinti    .    so    evamassa    vacanīyo   katamā   panāvuso
sīlavipatti    katamā    ācāravipatti    katamā   diṭṭhivipattīti   .   so
ce   evaṃ   vadeyya   cattāri  pārājikāni  terasa  saṅghādisesā  ayaṃ
sīlavipatti    thullaccayaṃ    pācittiyaṃ    pāṭidesanīyaṃ    dukkaṭaṃ   dubbhāsitaṃ
ayaṃ     ācāravipatti     micchādiṭṭhi     antaggāhikā    diṭṭhi    ayaṃ
diṭṭhivipattīti.
     {1116.2}  So  evamassa  vacanīyo  yaṃ  kho  tvaṃ  āvuso imassa
bhikkhuno   pavāraṇaṃ   ṭhapesi   diṭṭhena  ṭhapesi  sutena  ṭhapesi  parisaṅkāya
ṭhapesīti  .  so  ce  evaṃ  vadeyya diṭṭhena vā ṭhapemi sutena vā ṭhapemi
parisaṅkāya vā ṭhapemīti.
     {1116.3}  So  evamassa  vacanīyo  yaṃ  kho  tvaṃ  āvuso imassa
bhikkhuno  diṭṭhena  pavāraṇaṃ  ṭhapesi  kinte  diṭṭhaṃ  kinti  te  diṭṭhaṃ  kadā
te  diṭṭhaṃ  kattha  te  diṭṭhaṃ  pārājikaṃ  ajjhāpajjanto diṭṭho saṅghādisesaṃ
ajjhāpajjanto   diṭṭho   thullaccayaṃ   ajjhāpajjanto   diṭṭho   pācittiyaṃ
ajjhāpajjanto   diṭṭho   pāṭidesanīyaṃ   ajjhāpajjanto   diṭṭho   dukkaṭaṃ
ajjhāpajjanto   diṭṭho   dubbhāsitaṃ   ajjhāpajjanto   diṭṭho   kattha  ca
tvaṃ  ahosi  kattha  cāyaṃ  bhikkhu  ahosi  kiñca  tvaṃ  karosi  kiñcāyaṃ bhikkhu
karotīti  .  so  ce  evaṃ  vadeyya  na  kho ahaṃ āvuso imassa bhikkhuno
diṭṭhena pavāraṇaṃ ṭhapemi apica sutena pavāraṇaṃ ṭhapemīti.
     {1116.4}      So     evamassa     vacanīyo     yaṃ     kho
tvaṃ      āvuso      imassa      bhikkhuno      sutena      pavāraṇaṃ
Ṭhapesi   kinte   sutaṃ  kinti  te  sutaṃ  kadā  te  sutaṃ  kattha  te  sutaṃ
pārājikaṃ      ajjhāpannoti     sutaṃ     saṅghādisesaṃ     ajjhāpannoti
sutaṃ     thullaccayaṃ    ajjhāpannoti    sutaṃ    pācittiyaṃ    ajjhāpannoti
sutaṃ     pāṭidesanīyaṃ    ajjhāpannoti    sutaṃ    dukkaṭaṃ    ajjhāpannoti
sutaṃ    dubbhāsitaṃ    ajjhāpannoti    sutaṃ    bhikkhussa    sutaṃ   bhikkhuniyā
sutaṃ    sikkhamānāya    sutaṃ    sāmaṇerassa    sutaṃ    sāmaṇeriyā   sutaṃ
upāsakassa    sutaṃ    upāsikāya   sutaṃ   rājūnaṃ   sutaṃ   rājamahāmattānaṃ
sutaṃ   titthiyānaṃ   sutaṃ   titthiyasāvakānaṃ   sutanti   .   so   ce  evaṃ
vadeyya   na   kho   ahaṃ   āvuso   imassa   bhikkhuno  sutena  pavāraṇaṃ
ṭhapemi apica parisaṅkāya pavāraṇaṃ ṭhapemīti.
     {1116.5}  So  evamassa  vacanīyo  yaṃ  kho  tvaṃ  āvuso imassa
bhikkhuno   parisaṅkāya   pavāraṇaṃ   ṭhapesi   kiṃ  parisaṅkasi  kinti  parisaṅkasi
kadā   parisaṅkasi   kattha   parisaṅkasi   pārājikaṃ  ajjhāpannoti  parisaṅkasi
saṅghādisesaṃ     ajjhāpannoti    parisaṅkasi    thullaccayaṃ    ajjhāpannoti
parisaṅkasi     pācittiyaṃ     ajjhāpannoti     parisaṅkasi     pāṭidesanīyaṃ
ajjhāpannoti      parisaṅkasi     dukkaṭaṃ     ajjhāpannoti     parisaṅkasi
dubbhāsitaṃ    ajjhāpannoti    parisaṅkasi    bhikkhussa    sutvā   parisaṅkasi
bhikkhuniyā   sutvā  parisaṅkasi  sikkhamānāya  sutvā  parisaṅkasi  sāmaṇerassa
sutvā   parisaṅkasi   sāmaṇeriyā   sutvā   parisaṅkasi  upāsakassa  sutvā
parisaṅkasi   upāsikāya   sutvā   parisaṅkasi   rājūnaṃ   sutvā   parisaṅkasi
Rājamahāmattānaṃ    sutvā    parisaṅkasi    titthiyānaṃ   sutvā   parisaṅkasi
titthiyasāvakānaṃ sutvā parisaṅkasīti.



             The Pali Tipitaka in Roman Character Volume 8 page 417-423. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8445              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8445              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1108&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1108              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]