ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1117] Diṭṭhaṃ diṭṭhena sameti             diṭṭhena saṃsandate diṭṭhaṃ
                diṭṭhaṃ paṭicca na upeti           asuddhaparisaṅkito
                so puggalo paṭiññāya         kātabbā tena pavāraṇā.
                Sutaṃ sutena sameti                  sutena saṃsandate sutaṃ
                sutaṃ paṭicca na upeti              asuddhaparisaṅkito
                so puggalo paṭiññāya         kātabbā tena pavāraṇā.
                Mutaṃ mutena sameti                  mutena saṃsandate mutaṃ
                mutaṃ paṭicca na upeti              asuddhaparisaṅkito
                so puggalo paṭiññāya         kātabbā tena pavāraṇāti.
     [1118]   Kinte   diṭṭhanti   katamā  pucchā  kinti  te  diṭṭhanti
katamā   pucchā   kadā   te   diṭṭhanti   katamā   pucchā   kattha   te
diṭṭhanti katamā pucchā.
     [1119]   Kinte  diṭṭhanti  vatthupucchā  vipattipucchā  āpattipucchā
ajjhācārapucchā     .    vatthupucchāti    aṭṭhapārājikānaṃ    vatthupucchā
tevīsasaṅghādisesānaṃ      vatthupucchā      dveaniyatānaṃ      vatthupucchā
dvecattāḷīsanissaggiyānaṃ   vatthupucchā   aṭṭhāsītisatapācittiyānaṃ  vatthupucchā
dvādasapāṭidesanīyānaṃ   vatthupucchā   dukkaṭānaṃ   vatthupucchā   dubbhāsitānaṃ
vatthupucchā    .    vipattipucchāti    sīlavipattipucchā   ācāravipattipucchā

--------------------------------------------------------------------------------------------- page424.

Diṭṭhivipattipucchā ājīvavipattipucchā . āpattipucchāti pārājikāpattipucchā saṅghādisesāpattipucchā thullaccayāpattipucchā pācittiyāpattipucchā pāṭidesanīyāpattipucchā dukkaṭāpattipucchā dubbhāsitāpattipucchā . Ajjhācārapucchāti dvayandvayasamāpattipucchā. [1120] Kinti te diṭṭhanti liṅgapucchā iriyāpathapucchā ākārapucchā vippakārapucchā . liṅgapucchāti dīghaṃ vā rassaṃ vā kaṇhaṃ vā odātaṃ vā . iriyāpathapucchāti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā . ākārapucchāti gihiliṅge vā titthiyaliṅge vā pabbajitaliṅge vā . vippakārapucchāti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā. [1121] Kadā te diṭṭhanti kālapucchā samayapucchā divasapucchā utupucchā . kālapucchāti pubbaṇhakāle vā majjhantikakāle vā sāyaṇhakāle vā . samayapucchāti pubbaṇhasamaye vā majjhantikasamaye vā sāyaṇhasamaye vā . divasapucchāti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāḷe vā juṇhe vā. Utupucchāti hemante vā gimhe vā vasse vā. [1122] Kattha te diṭṭhanti ṭhānapucchā bhūmipucchā okāsapucchā padesapucchā . ṭhānapucchāti bhūmiyā vā paṭhaviyā vā dharaṇiyā vā jagatiyā vā . bhūmipucchāti bhūmiyā vā pabbate vā pāsāṇe vā pāsāde vā . okāsapucchāti puratthime vā okāse

--------------------------------------------------------------------------------------------- page425.

Pacchime vā okāse uttare vā okāse dakkhiṇe vā okāse. Padesapucchāti puratthime vā padese pacchime vā padese uttare vā padese dakkhiṇe vā padeseti. Mahāsaṅgāmaṃ niṭṭhitaṃ. Tassuddānaṃ [1123] Vatthu nidānaṃ ākāro pubbāparaṃ katākataṃ kammādhikaraṇañceva samatho chandagāmi ca dosā mohā bhayā ceva saññā nijjhāpanena ca pekkhā pasāde pakkhomhi sutatheratarena ca asampattañca sampattaṃ dhammena vinayena ca satthussa sāsanenāpi mahāsaṅgāmañāpanāti. -------------


             The Pali Tipitaka in Roman Character Volume 8 page 423-425. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8550&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8550&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1117&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1117              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]