ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page434.

[1143] Katīnaṃ puggalānaṃ kaṭhinatthārā na rūhanti katīnaṃ puggalānaṃ kaṭhinatthārā rūhanti . tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti . katamesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti . nissīmaṭṭho anumodati anumodanto na vācaṃ bhindati vācaṃ bhindanto na paraṃ viññāpeti . Imesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā na rūhanti . katamesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti . sīmaṭṭho anumodati anumodanto vācaṃ bhindati vācaṃ bhindanto paraṃ viññāpeti . Imesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti. [1144] Kati kaṭhinatthārā na rūhanti kati kaṭhinatthārā rūhanti . tayo kaṭhinatthārā na rūhanti tayo kaṭhinatthārā rūhanti . katame tayo kaṭhinatthārā na rūhanti . vatthuvipannañceva hoti kālavipannañca karaṇavipannañca . ime tayo kaṭhinatthārā na rūhanti . katame tayo kaṭhinatthārā rūhanti . vatthusampannañceva hoti kālasampannañca karaṇasampannañca . ime tayo kaṭhinatthārā rūhanti. [1145] Kaṭhinaṃ jānitabbaṃ kaṭhinatthāro jānitabbo kaṭhinassa atthāramāso jānitabbo kaṭhinassa atthāravipatti jānitabbā kaṭhinassa atthārasampatti jānitabbā nimittakammaṃ jānitabbaṃ parikathā jānitabbā kukkukataṃ jānitabbaṃ sannidhi jānitabbā

--------------------------------------------------------------------------------------------- page435.

Nissaggiyaṃ jānitabbaṃ. [1146] Kaṭhinaṃ jānitabbanti tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo yadidaṃ kaṭhinanti . kaṭhinassa atthāramāso jānitabboti vassānassa pacchimo māso jānitabbo . kaṭhinassa atthāravipatti jānitabbāti catuvīsatiyā ākārehi kaṭhinassa atthāravipatti jānitabbā . kaṭhinassa atthārasampatti jānitabbāti sattarasahi ākārehi kaṭhinassa atthārasampatti jānitabbā . nimittakammaṃ jānitabbanti nimittaṃ karoti iminā dussena kaṭhinaṃ attharissāmīti . parikathā jānitabbāti parikathaṃ karoti imāya parikathāya kaṭhinadussaṃ nibbattessāmīti . Kukkukataṃ jānitabbanti anādiyadānaṃ jānitabbaṃ . sannidhi jānitabbāti dve sannidhiyo jānitabbā karaṇasannidhi ca 1- nicayasannidhi ca 1- . Nissaggiyaṃ jānitabbanti kayiramāne aruṇaṃ udriyati 2-. [1147] Kaṭhinatthāro jānitabboti sace saṅghassa kaṭhinadussaṃ uppannaṃ hoti saṅghena kathaṃ paṭipajjitabbaṃ atthārakena kathaṃ paṭipajjitabbaṃ anumodakena kathaṃ paṭipajjitabbaṃ . saṅghena ñattidutiyena kammena kaṭhinatthārakassa bhikkhuno dātabbaṃ . tena kaṭhinatthārakena bhikkhunā tadaheva dhovitvā vimajjitvā vicāretvā chinditvā sibbetvā rajitvā kappaṃ katvā kaṭhinaṃ attharitabbaṃ . sace saṅghāṭiyā kaṭhinaṃ attharitukāmo hoti porāṇikā saṅghāṭi @Footnote: 1 Ma. vā . 2 Ma. uṭṭhahati.

--------------------------------------------------------------------------------------------- page436.

Paccuddharitabbā navā saṅghāṭi adhiṭṭhātabbā imāya saṅghāṭiyā kaṭhinaṃ attharāmīti vācā bhinditabbā . sace uttarāsaṅgena kaṭhinaṃ attharitukāmo hoti porāṇako uttarāsaṅgo paccuddharitabbo navo uttarāsaṅgo adhiṭṭhātabbo iminā uttarāsaṅgena kaṭhinaṃ attharāmīti vācā bhinditabbā . sace antaravāsakena kaṭhinaṃ attharitukāmo hoti porāṇako antaravāsako paccuddharitabbo navo antaravāsako adhiṭṭhātabbo iminā antaravāsakena kaṭhinaṃ attharāmīti vācā bhinditabbā . tena kaṭhinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo atthataṃ bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodathāti. {1147.1} Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo atthataṃ āvuso saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodāmāti . tena kaṭhinatthārakena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyā atthataṃ bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodathāti . tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo atthataṃ āvuso saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodāmāti . tena kaṭhinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā

--------------------------------------------------------------------------------------------- page437.

Añjaliṃ paggahetvā evamassa vacanīyo atthataṃ āvuso saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodāhīti . tena anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo atthataṃ āvuso saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodāmīti. [1148] Saṅgho kaṭhinaṃ attharati gaṇo kaṭhinaṃ attharati puggalo kaṭhinaṃ attharatīti . na saṅgho kaṭhinaṃ attharati na gaṇo kaṭhinaṃ attharati puggalo kaṭhinaṃ attharatīti . hañci na saṅgho kaṭhinaṃ attharati na gaṇo kaṭhinaṃ attharati puggalo kaṭhinaṃ attharati saṅghassa anatthataṃ hoti kaṭhinaṃ gaṇassa anatthataṃ hoti kaṭhinaṃ puggalassa atthataṃ hoti kaṭhinaṃ . saṅgho pātimokkhaṃ uddisati gaṇo pātimokkhaṃ uddisati puggalo pātimokkhaṃ uddissatīti. {1148.1} Na saṅgho pātimokkhaṃ uddisati na gaṇo pātimokkhaṃ uddisati puggalo pātimokkhaṃ uddisatīti . hañci na saṅgho pātimokkhaṃ uddisati na gaṇo pātimokkhaṃ uddisati puggalo pātimokkhaṃ uddisati saṅghassa anuddiṭṭhaṃ hoti pātimokkhaṃ gaṇassa anuddiṭṭhaṃ hoti pātimokkhaṃ puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ . Saṅghassa sāmaggiyā gaṇassa sāmaggiyā puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti pātimokkhaṃ gaṇassa udadiṭṭhaṃ hoti pātimokkhaṃ puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ . evameva na saṅgho kaṭhinaṃ attharati

--------------------------------------------------------------------------------------------- page438.

Na gaṇo kaṭhinaṃ attharati puggalo kaṭhinaṃ attharati saṅghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṃ hoti kaṭhinaṃ gaṇassa atthataṃ hoti kaṭhinaṃ puggalassa atthataṃ hoti kaṭhinanti. [1149] Pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ cīvarapalibodho paṭhamaṃ chijjati tassa saha bahisīmagamanā āvāsapalibodho chijjati. [1150] Niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ

--------------------------------------------------------------------------------------------- page439.

Āvāsapalibodho paṭhamaṃ chijjati cīvare niṭṭhite cīvarapalibodho chijjati. [1151] Sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ dve palibodhā apubbaṃ acarimaṃ chijjanti. [1152] Nāsanantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Nāsanantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ āvāsapalibodho paṭhamaṃ chijjati cīvare naṭṭhe cīvarapalibodho chijjati. [1153] Savanantiko kaṭhinuddhāro

--------------------------------------------------------------------------------------------- page440.

Vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Savanantiko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ cīvarapalibodho paṭhamaṃ chijjati tassa saha savanena āvāsapalibodho chijjati. [1154] Āsāvacchediko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Āsāvacchediko kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ āvāsapalibodho paṭhamaṃ chijjati cīvarāsāya upacchinnāya cīvarapalibodho chijjati. [1155] Sīmātikkantiko 1- kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi @Footnote: 1 Ma. sīmātikkamanantiko.

--------------------------------------------------------------------------------------------- page441.

Katamo palibodho paṭhamaṃ chijjati. Sīmātikkantiko 1- kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ cīvarapalibodho paṭhamaṃ chijjati tassa bahisīmagatassa 2- āvāsapalibodho chijjati. [1156] Sahubbhāro kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ pucchāmi katamo palibodho paṭhamaṃ chijjati. Sahubbhāro kaṭhinuddhāro vutto ādiccabandhunā etañca tāhaṃ vissajjissaṃ dve palibodhā apubbaṃ acarimaṃ chijjantīti. [1157] Kati kaṭhinuddhārā saṅghādhīnā kati kaṭhinuddhārā puggalādhīnā kati kaṭhinuddhārā neva saṅghādhīnā na puggalādhīnā . Eko kaṭhinuddhāro saṅghādhīno antarubbhāro . cattāro kaṭhinuddhārā puggalādhīnā pakkamanantiko niṭṭhānantiko sanniṭṭhānantiko sīmātikkantiko . cattāro kaṭhinuddhārā neva saṅghādhīnā na puggalādhīnā nāsanantiko savanantiko āsāvacchediko sahubbhāro. @Footnote: 1 Ma. sīmātikkamantiko.

--------------------------------------------------------------------------------------------- page442.

[1158] Kati kaṭhinuddhārā antosīmāya uddhariyanti kati kaṭhinuddhārā bahisīmāya uddhariyanti 1- kati kaṭhinuddhārā siyā antosīmāya uddhariyanti siyā bahisīmāya uddhariyanti 1-. Dve kaṭhinuddhārā antosīmāya uddhariyanti antarubbhāro sahubbhāro . tayo kaṭhinuddhārā bahisīmāya uddhariyanti 1- pakkamanantiko savanantiko sīmātikkantiko . cattāro kaṭhinuddhārā siyā antosīmāya uddhariyanti siyā bahisīmāya uddhariyanti 1- niṭṭhānantiko sanniṭṭhānantiko nāsanantiko āsāvacchediko. [1159] Kati kaṭhinuddhārā ekuppādā ekanirodhā kati kaṭhinuddhārā ekuppādā nānānirodhā . dve kaṭhinuddhārā ekuppādā ekanirodhā antarubbhāro sahubbhāro . avasesā kaṭhinuddhārā ekuppādā nānānirodhāti. Kaṭhinabhedaṃ 2- niṭṭhitaṃ. Tassuddānaṃ [1160] Kassa kinti paṇṇarasa dhammā nidānahetupaccayā saṅgahamūlamādi ca aṭṭhapuggalabhedā tiṇṇaṃ tayo jānitabbā atthārauddesena ca palibodhādhinā sīmā ca uppādanirodhena cāti 3-. Parivāraṃ niṭṭhitaṃ. @Footnote: 1 Ma. Yu. uddhariyyanti . 2 Ma. Yu. kaṭhinabhedo niṭṭhito. @3 marammara yuropiyapotthakesu āgatuddānaṃ yebhuyyena visadisaṃ hoti. icchantena @tattha oloketabbaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 434-442. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8757&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8757&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1143&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1143              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]