ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [104]   Acelakassa   vā  paribbājakassa  vā  paribbājikāya  vā
sahatthā   khādanīyaṃ   vā   bhojanīyaṃ   vā   dentassa   pācittiyaṃ   kattha
paññattanti   .   vesāliyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
ānandaṃ   ārabbha   .   kismiṃ   vatthusminti   .   āyasmā   ānando
aññatarissā   paribbājikāya   ekaṃ   maññamāno   dve   pūve   adāsi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
     [105]   Bhikkhuṃ   ehāvuso   gāmaṃ   vā   nigamaṃ   vā  piṇḍāya
pavisissāmāti   tassa   dāpetvā  vā  adāpetvā  vā  uyyojentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .  kismiṃ
@Footnote: 1 Po. Yu. āhāresi. Ma. āhari.
Vatthusminti   .   āyasmā   upanando   sakyaputto   bhikkhuṃ   ehāvuso
gāmaṃ   piṇḍāya   pavisissāmāti   tassa   adāpetvā   uyyojesi  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
     [106]  Sabhojane  kule  anupakhajja  nisajjaṃ  kappentassa  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .   kismiṃ   vatthusminti .
Āyasmā   upanando   sakyaputto   sabhojane   kule   anupakhajja  nisajjaṃ
kappesi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
ekena     samuṭṭhānena     samuṭṭhāti      kāyato     ca    cittato
ca samuṭṭhāti na vācato .pe.
     [107]   Mātugāmena   saddhiṃ   raho  paṭicchanne  āsane  nisajjaṃ
kappentassa   pācittiyaṃ   kattha   paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ    ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha  .
Kismiṃ   vatthusminti   .   āyasmā   upanando   sakyaputto  mātugāmena
saddhiṃ   raho   paṭicchanne   āsane  nisajjaṃ  kappesi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [108]  Mātugāmena  saddhiṃ  eko ekāya raho nisajjaṃ kappentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
Ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .  kismiṃ
vatthusminti   .   āyasmā   upanando   sakyaputto   mātugāmena  saddhiṃ
eko  ekāya  raho  nisajjaṃ  kappesi  tasmiṃ vatthusmiṃ. Ekā paññatti.
Channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena   samuṭṭhāti   kāyato
ca cittato ca samuṭṭhāti na vācato .pe.
     [109]   Nimantitena  sabhattena  santaṃ  bhikkhuṃ  anāpucchā  purebhattaṃ1-  pacchābhattaṃ  vā  1- kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha
paññattanti   .   rājagahe   paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
upanandaṃ   sakyaputtaṃ   ārabbha   .   kismiṃ   vatthusminti   .   āyasmā
upanando    sakyaputto    nimantito    sabhatto    samāno    purebhattaṃ
pacchābhattaṃ  kulesu  cārittaṃ  āpajji  tasmiṃ  vatthusmiṃ  .  ekā  paññatti
catasso    anuppaññattiyo    .    channaṃ    āpattisamuṭṭhānānaṃ    dvīhi
samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [110]    Taduttariṃ   bhesajjaṃ   viññāpentassa   pācittiyaṃ   kattha
paññattanti   .   sakkesu   paññattaṃ   .  kaṃ  ārabbhāti  .  chabbaggiye
bhikkhū   ārabbha  .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū  mahānāmena
sakkena    ajjuṇho    bhante    āgamethāti    vuccamānā   nāgamesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   ekā   anuppaññatti  2- .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [111]   Uyyuttaṃ   senaṃ   dassanāya  gacchantassa  pācittiyaṃ  kattha
@Footnote: 1 Ma. Yu. vāsaddadvayaṃ natthi .  2 Ma. Yu. ime  dve pāṭhā natthi.
Paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
bhikkhū   ārabbha   .   kismiṃ   vatthusminti  .  chabbaggiyā  bhikkhū  uyyuttaṃ
senaṃ    dassanāya    agamaṃsu    tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  dvīhi  samuṭṭhānehi
samuṭṭhāti (eḷakalomake) .pe.
     [112]    Atirekatirattaṃ   senāya   vasantassa   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
bhikkhū  ārabbha  .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū  atirekatirattaṃ
senāya  vasiṃsu  tasmiṃ  vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
     [113]   Uyyodhikaṃ    gacchantassa  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha.
Kismiṃ   vatthusminti   .   chabbaggiyā   bhikkhū   uyyodhikaṃ   agamaṃsu   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
                   Acelakavaggo pañcamo.
                        Tassuddānaṃ
     [114] Acelakassa dānena      bhikkhuuyyojanena ca
           sabhojanaṃ kulañceva             dve ca raho nisīdanaṃ
           santaṃ bhikkhuñca bhesajjaṃ      uyyuttaṃ dassanena ca
           Atirekatirattañceva           uyyodhikagamanena cāti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 8 page 44-48. https://84000.org/tipitaka/read/roman_read.php?B=8&A=908              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=908              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=104&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=104              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]