ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [104]   Acelakassa   vā  paribbājakassa  vā  paribbājikāya  vā
sahatthā   khādanīyaṃ   vā   bhojanīyaṃ   vā   dentassa   pācittiyaṃ   kattha
paññattanti   .   vesāliyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
ānandaṃ   ārabbha   .   kismiṃ   vatthusminti   .   āyasmā   ānando
aññatarissā   paribbājikāya   ekaṃ   maññamāno   dve   pūve   adāsi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe.
     [105]   Bhikkhuṃ   ehāvuso   gāmaṃ   vā   nigamaṃ   vā  piṇḍāya
pavisissāmāti   tassa   dāpetvā  vā  adāpetvā  vā  uyyojentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .  kismiṃ
@Footnote: 1 Po. Yu. āhāresi. Ma. āhari.

--------------------------------------------------------------------------------------------- page45.

Vatthusminti . āyasmā upanando sakyaputto bhikkhuṃ ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [106] Sabhojane kule anupakhajja nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . Āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [107] Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . Kismiṃ vatthusminti . āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [108] Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ

--------------------------------------------------------------------------------------------- page46.

Ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe. [109] Nimantitena sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃ1- pacchābhattaṃ vā 1- kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji tasmiṃ vatthusmiṃ . ekā paññatti catasso anuppaññattiyo . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [110] Taduttariṃ bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattanti . sakkesu paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū mahānāmena sakkena ajjuṇho bhante āgamethāti vuccamānā nāgamesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti 2- . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [111] Uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ kattha @Footnote: 1 Ma. Yu. vāsaddadvayaṃ natthi . 2 Ma. Yu. ime dve pāṭhā natthi.

--------------------------------------------------------------------------------------------- page47.

Paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe. [112] Atirekatirattaṃ senāya vasantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe. [113] Uyyodhikaṃ gacchantassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti . chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe. Acelakavaggo pañcamo. Tassuddānaṃ [114] Acelakassa dānena bhikkhuuyyojanena ca sabhojanaṃ kulañceva dve ca raho nisīdanaṃ santaṃ bhikkhuñca bhesajjaṃ uyyuttaṃ dassanena ca

--------------------------------------------------------------------------------------------- page48.

Atirekatirattañceva uyyodhikagamanena cāti. ------------


             The Pali Tipitaka in Roman Character Volume 8 page 44-48. https://84000.org/tipitaka/read/roman_read.php?B=8&A=908&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=908&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=104&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=104              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]