ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1172]   Kati   nu   kho   bhante  adhammikā  diṭṭhāvikammāti .
Pañcime    upāli   adhammikā   diṭṭhāvikammā   .   katame   pañca  .
Anāpattiyā   diṭṭhiṃ   āvikaroti   adesanāgāminiyā   āpattiyā   diṭṭhiṃ
āvikaroti   desitāya   āpattiyā   diṭṭhiṃ   āvikaroti   catūhi   pañcahi
diṭṭhiṃ   āvikaroti   manomānasena   diṭṭhiṃ   āvikaroti   .   ime  kho
upāli   pañca   adhammikā   diṭṭhāvikammā   .  pañcime  upāli  dhammikā
diṭṭhāvikammā   .   katame   pañca   .   āpattiyā   diṭṭhiṃ  āvikaroti
desanāgāminiyā   āpattiyā   diṭṭhiṃ   āvikaroti  adesitāya  āpattiyā
diṭṭhiṃ    āvikaroti    na    catūhi    pañcahi    diṭṭhiṃ   āvikaroti   na
manomānasena   diṭṭhiṃ   āvikaroti  .  ime  kho  upāli  pañca  dhammikā
diṭṭhāvikammā   .   aparepi   upāli  pañca  adhammikā  diṭṭhāvikammā .

--------------------------------------------------------------------------------------------- page460.

Katame pañca . nānāsaṃvāsakassa santike diṭṭhiṃ āvikaroti nānāsīmāya ṭhitassa santike diṭṭhiṃ āvikaroti apakatattassa santike diṭṭhiṃ āvikaroti catūhi pañcahi diṭṭhiṃ āvikaroti manomānasena diṭṭhiṃ āvikaroti . ime kho upāli pañca adhammikā diṭṭhāvikammā . pañcime upāli dhammikā diṭṭhāvikammā . katame pañca . samānasaṃvāsakassa santike diṭṭhiṃ āvikaroti samānasīmāya ṭhitassa santike diṭṭhiṃ āvikaroti pakatattassa santike diṭṭhiṃ āvikaroti na catūhi pañcahi diṭṭhiṃ āvikaroti na manomānasena diṭṭhiṃ āvikaroti. Ime kho upāli pañca dhammikā diṭṭhāvikammāti. [1173] Kati nu kho bhante adhammikā paṭiggahāti . pañcime upāli adhammikā paṭiggahā . katame pañca . kāyena dīyamānaṃ kāyena appaṭiggahitaṃ kāyena dīyamānaṃ kāyapaṭibaddhena appaṭiggahitaṃ kāyapaṭibaddhena dīyamānaṃ kāyena appaṭiggahitaṃ kāyapaṭibaddhena dīyamānaṃ kāyapaṭibaddhena appaṭiggahitaṃ nissaggiyena dīyamānaṃ kāyena vā kāyapaṭibaddhena vā appaṭiggahitaṃ . ime kho upāli pañca adhammikā paṭiggahā . pañcime upāli dhammikā paṭiggahā . Katame pañca . kāyena dīyamānaṃ kāyena paṭiggahitaṃ kāyena dīyamānaṃ kāyapaṭibaddhena paṭiggahitaṃ kāyapaṭibaddhena dīyamānaṃ kāyena paṭiggahitaṃ kāyapaṭibaddhena dīyamānaṃ kāyapaṭibaddhena paṭiggahitaṃ nissaggiyena dīyamānaṃ kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ .

--------------------------------------------------------------------------------------------- page461.

Ime kho upāli pañca dhammikā paṭiggahāti. [1174] Kati nu kho bhante anatirittāti . pañcime upāli anatirittā . katame pañca . akappiyakataṃ hoti appaṭiggahitakataṃ hoti anuccāritakataṃ hoti ahatthapāse kataṃ hoti alametaṃ sabbanti avuttaṃ hoti . ime kho upāli pañca anatirittā . Pañcime upāli atirittā . katame pañca . kappiyakataṃ hoti paṭiggahitakataṃ hoti uccāritakataṃ hoti hatthapāse kataṃ hoti alametaṃ sabbanti vuttaṃ hoti. Ime kho upāli pañca atirittāti. [1175] Katīhi nu kho bhante ākārehi pavāraṇā paññāyatīti. Pañcahupāli ākārehi pavāraṇā paññāyati . katamehi pañcahi . asanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhito abhiharati paṭikkhepo paññāyati . imehi kho upāli pañcahākārehi pavāraṇā paññāyatīti. [1176] Kati nu kho bhante adhammikā paṭiññātakaraṇāti . Pañcime upāli adhammikā paṭiññātakaraṇā . katame pañca . Bhikkhu pārājikaṃ ajjhāpanno hoti pārājikena codiyamāno saṅghādisesaṃ ajjhāpanno paṭijānāti taṃ saṅgho saṅghādisesena kāreti adhammikaṃ paṭiññātakaraṇaṃ bhikkhu pārājikaṃ ajjhāpanno hoti pārājikena codiyamāno pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ ajjhāpanno paṭijānāti taṃ saṅgho dukkaṭena kāreti adhammikaṃ

--------------------------------------------------------------------------------------------- page462.

Paṭiññātakaraṇaṃ . bhikkhu saṅghādisesaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ ajjhāpanno hoti dukkaṭena codiyamāno pārājikaṃ ajjhāpanno paṭijānāti taṃ saṅgho pārājikena kāreti adhammikaṃ paṭiññātakaraṇaṃ . Bhikkhu dukkaṭaṃ ajjhāpanno hoti dukkaṭena codiyamāno saṅghādisesaṃ pācittiyaṃ pāṭidesanīyaṃ ajjhāpanno paṭijānāti taṃ saṅgho pāṭidesanīyena kāreti adhammikaṃ paṭiññātakaraṇaṃ . ime kho upāli pañca adhammikā paṭiññātakaraṇā . pañcime upāli dhammikā paṭiññātakaraṇā . katame pañca . bhikkhu pārājikaṃ ajjhāpanno hoti pārājikena codiyamāno pārājikaṃ ajjhāpanno paṭijānāti taṃ saṅgho pārājikena kāreti dhammikaṃ paṭiññātakaraṇaṃ . Bhikkhu saṅghādisesaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ ajjhāpanno hoti dukkaṭena codiyamāno dukkaṭaṃ ajjhāpanno paṭijānāti taṃ saṅgho dukkaṭena kāreti dhammikaṃ paṭiññātakaraṇaṃ . Ime kho upāli pañca dhammikā paṭiññātakaraṇāti. [1177] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātunti . pañcahupāli aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ . katamehi pañcahi . alajjī ca hoti bālo ca apakatatto ca cāvanādhippāyo vattā hoti no vuṭṭhānādhippāyo . imehi kho upāli pañcahaṅgehi samannāgatassa

--------------------------------------------------------------------------------------------- page463.

Bhikkhuno okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ . Pañcahupāli aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātuṃ . katamehi pañcahi . lajjī ca hoti paṇḍito ca pakatatto ca vuṭṭhānādhippāyo vattā hoti no cāvanādhippāyo . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ okāsakammaṃ kātunti. [1178] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabboti . pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ na jānāti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo na sākacchātabbo . pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ vinayo sākacchātabbo . katamehi pañcahi . Vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ vinayo sākacchātabboti. [1179] Kati nu kho bhante pañhapucchāti 1-. Pañcimā upāli pañhapucchā . katamā pañca . mandattā momūhattā pañhaṃ pucchati pāpiccho icchāpakato pañhaṃ pucchati paribhavā pañhaṃ @Footnote: 1 Po. Ma. pañhāpucchāti. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page464.

Pucchati aññātukāmo pañhaṃ pucchati sace me pañhaṃ puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ no ce me pañhaṃ puṭṭho sammadeva byākarissati ahamassa sammadeva byākarissāmīti pañhaṃ pucchati . imā kho upāli pañca pañhapucchāti . kati nu kho bhante aññabyākaraṇāti . pañcime upāli aññabyākaraṇā . Katame pañca . mandattā momūhattā aññaṃ byākaroti pāpiccho icchāpakato aññaṃ byākaroti ummādā cittakkhepā 1- aññaṃ byākaroti adhimānena aññaṃ byākaroti bhūtaṃ aññaṃ byākaroti. Ime kho upāli pañca aññabyākaraṇāti. [1180] Kati nu kho bhante visuddhiyoti . pañcimā upāli visuddhiyo . katamā pañca . nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ paṭhamā visuddhi . nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ dutiyā visuddhi . nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ tatiyā visuddhi . nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ ayaṃ catutthā visuddhi . vitthāreneva pañcamī . Imā kho upāli pañca visuddhiyoti. [1181] Kati nu kho bhante bhojanāti . pañcime upāli @Footnote: 1 Po. cittukkhepā.

--------------------------------------------------------------------------------------------- page465.

Bhojanā . katame pañca . odano kummāso sattu maccho maṃsaṃ. Ime kho upāli pañca bhojanāti. Diṭṭhāvikammavaggo catuttho. Tassuddānaṃ [1182] Diṭṭhāvikammā apare paṭiggahā atirittā 1- pavāraṇā paṭiññātaṃ okāsaṃ sākacchena ca pañhaṃ aññabyākaraṇā visuddhi cāpi bhojanāti.


             The Pali Tipitaka in Roman Character Volume 8 page 459-465. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9286&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9286&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1172&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1172              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]