ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1193]   Kati  nu  kho  bhante  musāvādāti  .  pañcime  upāli
musāvādā   .   katame   pañca   .   atthi   musāvādo  pārājikagāmī
atthi   musāvādo   saṅghādisesagāmī   atthi   musāvādo   thullaccayagāmī
atthi   musāvādo   pācittiyagāmī   atthi   musāvādo   dukkaṭagāmīti .
Ime kho upāli pañca musāvādāti.
     [1194]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe    uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa   alaṃ   bhikkhu
@Footnote: 1 Po. Ma. Yu. vaṇṇitaṃ.

--------------------------------------------------------------------------------------------- page477.

Mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbāti . pañcahupāli aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā . katamehi pañcahi . alajjī ca hoti bālo ca apakatatto ca cāvanādhippāyo vattā hoti no vuṭṭhānādhippāyo . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā. {1194.1} Aparehipi upāli pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā . katamehi pañcahi . aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro hoti aparisuddhājīvo hoti bālo hoti abyatto bhaṇḍanakārako hoti kalahakārako . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena

--------------------------------------------------------------------------------------------- page478.

Uposatho vā pavāraṇā vā kātabbāti. [1195] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno anuyogo na dātabboti . pañcahupāli aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo . katamehi pañcahi . Āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti sappaṭikammaappaṭikammaṃ āpattiṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo . Pañcahupāli aṅgehi samannāgatassa bhikkhuno anuyogo dātabbo . Katamehi pañcahi . āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti sappaṭikammaappaṭikammaṃ āpattiṃ jānāti . Imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno anuyogo dātabboti. [1196] Katīhi nu kho bhante ākārehi bhikkhu āpattiṃ āpajjatīti . pañcahupāli ākārehi bhikkhu āpattiṃ āpajjati . Katamehi pañcahi . alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā . imehi kho upāli pañcahākārehi bhikkhu āpattiṃ āpajjati . aparehipi upāli pañcahākārehi bhikkhu āpattiṃ āpajjati . katamehi

--------------------------------------------------------------------------------------------- page479.

Pañcahi . adassanena assavanena pasuttatā 1- tathāsaññī satisammosā . imehi kho upāli pañcahākārehi bhikkhu āpattiṃ āpajjatīti. [1197] Kati nu kho bhante verāti . pañcime upāli verā . katame pañca . pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ . imehi kho upāli pañca verāti. [1198] Kati nu kho bhante veramaṇiyoti . pañcimā upāli veramaṇiyo . katamā pañca . pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī . imā kho upāli pañca veramaṇiyoti. [1199] Kati nu kho bhante byasanānīti . pañcimāni upāli byasanāni . katamāni pañca . ñātibyasanaṃ bhogabyasanaṃ rogabyasanaṃ sīlabyasanaṃ diṭṭhibyasanaṃ. Imāni kho upāli pañca byasanānīti. [1200] Kati nu kho bhante sampadāti . pañcimā upāli sampadā . katamā pañca . ñātisampadā bhogasampadā ārogyasampadā sīlasampadā diṭṭhisampadā . imā kho upāli pañca sampadāti. Musāvādavaggo sattamo. @Footnote: 1 Ma. Yu. pasuttakatā.

--------------------------------------------------------------------------------------------- page480.

Tassuddānaṃ [1201] Musāvādo ca omaddi aparehi anuyogo ca āpattiñca aparehi verā veramaṇīpi ca byasanaṃ sampadā ceva sattamo vaggasaṅgahoti.


             The Pali Tipitaka in Roman Character Volume 8 page 476-480. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9648&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9648&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1193&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1193              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]