ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page205.

Mahāsīhanādasuttaṃ aṭṭhamaṃ [260] Evamme sutaṃ . ekaṃ samayaṃ bhagavā ujuññāyaṃ viharati kaṇṇakathale migadāye . athakho acelo kassapo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca sutametaṃ bho gotama samaṇo gotamo sabbantapaṃ garahati sabbantapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti ye te bho gotama evamāhaṃsu samaṇo gotamo sabbantapaṃ garahati sabbantapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti kacci te bhoto gotamassa vuttavādino na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti dhammassa ca anudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotamanti. {260.1} Ye te kassapa evamāhaṃsu samaṇo gotamo sabbantapaṃ garahati sabbantapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti na me te vuttavādino abbhācikkhanti na ca maṃ te asatā abhūtena. Idhāhaṃ kassapa ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ idha panāhaṃ kassapa ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā

--------------------------------------------------------------------------------------------- page206.

Visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ. {260.2} Idha panāhaṃ kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ kassapa ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ . sohaṃ kassapa imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṃ pajānāmi sohaṃ kiṃ sabbantapaṃ garahissāmi sabbantapassiṃ lūkhājīviṃ ekaṃsena upakkosissāmi upavadissāmi. [261] Santi kassapa eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā maññe caranti paññāgatena diṭṭhigatāni . tehipime saddhiṃ ekaccesu ṭhānesu samenti ethaccesu ṭhānesu na samenti . yante ekaccaṃ 1- vadenti sādhūti mayaṃpi taṃ ekaccaṃ vadema sādhūti . yante ekaccaṃ vadenti na sādhūti mayaṃpi taṃ ekaccaṃ vadema na sādhūti . yante ekaccaṃ vadenti sādhūti mayaṃ taṃ ekaccaṃ vadema na sādhūti . yante ekaccaṃ vadenti na sādhūti mayaṃ taṃ ekaccaṃ vadema sādhūti . yaṃ mayaṃ ekaccaṃ vadema sādhūti parepi taṃ ekaccaṃ vadenti sādhūti . yaṃ @Footnote: 1 Sī. yantekacce.

--------------------------------------------------------------------------------------------- page207.

Mayaṃ ekaccaṃ vadema na sādhūti parepi taṃ ekaccaṃ vadenti na sādhūti . yaṃ mayaṃ ekaccaṃ vadema sādhūti parepi taṃ ekaccaṃ vadenti na sādhūti . yaṃ mayaṃ ekaccaṃ vadema na sādhūti parepi taṃ ekaccaṃ vadenti sādhūti. {261.1} Tyāhaṃ upasaṅkamitvā evaṃ vadāmi yesu no āvuso ṭhānesu na samenti tiṭṭhantu tāni ṭhānāni yesu ṭhānesu samenti tattha viññū samanuyuñjantaṃ samanuggāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ ye imesaṃ bhavataṃ dhammā akusalā akusalasaṃkhātā sāvajjā sāvajjasaṃkhātā asevitabbā asevitabbasaṃkhātā naalamariyā naalamariyasaṃkhātā kaṇhā kaṇhasaṃkhātā ko ime dhamme anavasesaṃ pahāya vattati samaṇo gotamo pare vā pana bhonto gaṇācariyāti. [262] Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanuggāhantā samanubhāsantā evaṃ vadeyyuṃ ye imesaṃ bhavataṃ dhammā akusalā akusalasaṃkhātā sāvajjā sāvajjasaṃkhātā asevitabbā asevitabbasaṃkhātā naalamariyā naalamariyasaṃkhātā kaṇhā kaṇhasaṃkhātā samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati yaṃ vā pana bhonto pare gaṇācariyāti . itiha kassapa viññū samanuyuñjantā samanuggāhantā samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ. [263] Aparaṃpi no kassapa viññū samanuyuñjantaṃ samanuggāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ ye imesaṃ

--------------------------------------------------------------------------------------------- page208.

Bhavataṃ dhammā kusalā kusalasaṃkhātā anavajjasaṃkhātā sevitabbā sevitabbasaṃkhātā alamariyā alamariyasaṃkhātā sukkā sukkasaṃkhātā ko ime dhamme anavasesaṃ bhonto samādāya vattati samaṇo gotamo pare vā pana bhonto gaṇācariyāti. {263.1} Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanuggāhantā samanubhāsantā evaṃ vadeyyuṃ ye imesaṃ bhavataṃ dhammā kusalā kusalasaṃkhātā anavajjā anavajjasaṃkhātā sevitabbā sevitabbasaṃkhātā alamariyā alamariyasaṃkhātā sukkā sukkasaṃkhātā samaṇo gotamo ime dhamme anavasesaṃ samādāya vattati yaṃ vā pana bhonto pare gaṇācariyāti . itiha kassapa viññū samanuyuñjantā samanuggāhantā samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ. [264] Aparaṃpi no kassapa viññū samanuyuñjantaṃ samanuggāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ ye imesaṃ bhavataṃ dhammā kusalā kusalasaṃkhātā sāvajjā sāvajjasaṃkhātā asevitabbā asevitabbasaṃkhātā naalamariyā naalamariyasaṃkhātā kaṇhā kaṇhasaṃkhātā ko ime dhamme anavasesaṃ pahāya vattati gotamasāvakasaṃgho vā pare vā pana bhonto gaṇācariyasāvakasaṃghāti . Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanuggāhantā samanubhāsantā evaṃ vadeyyuṃ ye imesaṃ bhavataṃ dhammā akusalā akusalasaṃkhātā sāvajjā sāvajjasaṃkhātā asevitabbā

--------------------------------------------------------------------------------------------- page209.

Asevitabbasaṃkhātā naalamariyā naalamariyasaṃkhātā kaṇhā kaṇhasaṃkhātā gotamasāvakasaṃgho ime dhamme anavasesaṃ pahāya vattati yaṃ vā pana bhonto pare gaṇācariyasāvakasaṃghāti . itiha kassapa viññū samanuyuñjantā samanuggāhantā samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ. [265] Aparaṃpi no kassapa viññū samanuyuñjantaṃ samanuggāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ ye imesaṃ bhavataṃ dhammā kusalā kusalasaṃkhātā anavajjā anavajjasaṃkhātā sevitabbā sevitabbasaṃkhātā alamariyā alamariyasaṃkhātā sukkā sukkasaṃkhātā ko ime dhamme anavasesaṃ samādāya vattati gotamasāvakasaṃgho vā pare vā pana bhonto gaṇācariyasāvakasaṃghāti. {265.1} Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ viññū samanuyuñjantā samanuggāhantā samanubhāsantā evaṃ vadeyyuṃ ye imesaṃ bhavataṃ dhammā kusalā kusalasaṃkhātā anavajjā anavajjasaṃkhātā sevitabbā sevitabbasaṃkhātā alamariyā alamariyasaṃkhātā sukkā sukkasaṃkhātā gotamasāvakasaṃgho ime dhamme anavasesaṃ samādāya vattati yaṃ vā pana bhonto pare gaṇācariyasāvakasaṃghāti . itiha kassapa viññū samanuyuñjantā samanuggāhantā samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ. {265.2} Atthi kassapa maggo atthi paṭipadā yathāpaṭipanno sāmaññeva ñassati sāmaṃ dakkhati samaṇo gotamo

--------------------------------------------------------------------------------------------- page210.

Kālavādī bhūtavādī atthavādī dhammavādī vinayavādīti . katamo ca kassapa maggo katamā ca paṭipadā yathāpaṭipanno sāmaññeva ñassati sāmaṃ dakkhati samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādīti . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . ayaṃ kho kassapa maggo ayaṃ paṭipadā yathāpaṭipanno sāmaññeva ñassati sāmaṃ dakkhati samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādīti. [266] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca imepi kho āvuso gotama tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṃkhātā ca brahmaññasaṃkhātā ca acelako ca hoti muttācāro hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihataṃ na uddissa kataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kalopimukhā paṭiggaṇhāti na eḷakamantaraṃ na daṇḍakamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṃkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati . So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko

--------------------------------------------------------------------------------------------- page211.

Ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti sattahipi dattīhi yāpeti ekāhikaṃpi āhāraṃ āhāreti dvīhikaṃpi āhāraṃ āhāreti sattāhikaṃpi āhāraṃ āhāreti . iti evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharati imepi kho āvuso gotama tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṃkhātā ca brahmaññasaṃkhātā ca sākabhakkho vā hoti sāmākabhakkho vā hoti nivārabhakkho vā hoti daddulabhakkho vā hoti niyāsabhakkho vā hoti hatabhakkho vā hoti kaṇṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī. {266.1} Ime kho āvuso gotama tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṃkhātā ca brahmaññasaṃkhātā ca sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tiriṭānipi dhāreti ajinānipi dhāreti ajinakkhipaṃpi dhāreti kusacīraṃpi dhāreti vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi dhāreti vālakambalaṃpi dhāreti ulūkapakkhaṃpi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikap- padhānamanuyutto kaṇṭakapassayikopi hoti kaṇṭakapassaye seyyaṃ kappeti phalakaseyyaṃpi kappeti taṇḍilaseyyaṃpi kappeti ekapassayikopi hoti rajojalladharo abbhokāsiko hoti yathāsanthatiko

--------------------------------------------------------------------------------------------- page212.

Vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto āpānakopi hoti āpānakamanuyutto sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto viharatīti. [267] Acelako cepi kassapa hoti muttācāro hatthāvalekhano .pe. iti evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharati . tassa vāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā . athakho so ārakā ca sāmaññā ārakā ca brahmaññā . yato kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi. {267.1} Sākabhakkho cepi kassapa hoti sāmākabhakkho .pe. Vanamūlaphalāhāro yāpeti pavattaphalabhojī . tassa vāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā . athakho so ārakā ca sāmaññā ārakā ca brahmaññā . yato kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi. {267.2} Sāṇāni cepi kassapa dhāreti masāṇānipi dhāreti .pe. sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto

--------------------------------------------------------------------------------------------- page213.

Viharati . tassa vāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā . athakho so ārakā ca sāmaññā ārakā ca brahmaññā . yato kho kassapa bhikkhu *- averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipīti. [268] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca dukkaraṃ bho gotama sāmaññaṃ dukkaraṃ brahmaññanti . pakati kho esā kassapa lokasmiṃ dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti . Acelako cepi kassapa hoti muttācāro hatthāvalekhano .pe. Iti evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharati . Imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi handāhaṃ acelako homi muttācāro hatthāvalekhano .pe. iti evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharāmīti. {268.1} Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra iminā ca tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ @Footnote:* mīkār—kṛ´์ khagœ bhakkhu peḌna bhikkhu

--------------------------------------------------------------------------------------------- page214.

Vā dukkaraṃ sudukkaraṃ tasmā etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti . yato kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi. {268.2} Sākabhakkho cepi kassapa hoti sāmākabhakkho .pe. Vanamūlaphalāhāro yāpeti pavattaphalabhojī . imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti . sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi handāhaṃ sākabhakkho homi sāmākabhakkho vā .pe. Vanamūlaphalāhāro yāpemi pavattaphalabhojīti. {268.3} Yasmā ca kho kassapa aññatreva imāya mattāya aññatra iminā ca tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ tasmā etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti . yato kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi. {268.4} Sāṇāni cepi kassapa dhāreti masāṇānipi dhāreti .pe.

--------------------------------------------------------------------------------------------- page215.

Sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto viharati . imāya ca kassapa mattāya iminā ca tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti . sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi handāhaṃ sāṇānipi dhāremi masāṇānipi dhāremi .pe. sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto viharāmīti. {268.5} Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra iminā ca tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ tasmā etaṃ kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti . yato kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipīti. [269] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca dujjāno bho gotama samaṇo dujjāno brāhmaṇoti . pakati kho esā kassapa lokasmiṃ dujjāno samaṇo dujjāno brāhmaṇoti . Acelako cepi kassapa hoti muttācāro hatthāvalekhano .pe. Iti evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharati imāya ca kassapa mattāya iminā ca tapopakkamena samaṇo vā

--------------------------------------------------------------------------------------------- page216.

Abhavissa brāhmaṇo vā dujjāno sudujjāno netaṃ abhavissa kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇoti . sakkā ca panetaṃ abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi ayaṃpi acelo muttācāro hatthāvalekhano .pe. iti evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharatīti. {269.1} Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra iminā ca tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno tasmā etaṃ kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇoti . yato kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi. {269.2} Sākabhakkho cepi kassapa hoti sāmākabhakkho .pe. Vanamūlaphalāhāro yāpeti pavattaphalabhojī . imāya ca kassapa mattāya iminā ca tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno netaṃ abhavissa kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇoti . sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi ayaṃ sākabhakkho vā hoti sāmākabhakkho .pe. vanamūlaphalāhāro yāpeti pavattaphalabhojīti . Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra iminā ca

--------------------------------------------------------------------------------------------- page217.

Tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno tasmā etaṃ kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇoti . yato ca kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi. {269.3} Sāṇāni cepi kassapa dhāreti masāṇānipi dhāreti .pe. Sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto viharati . imāya ca kassapa mattāya iminā ca tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno netaṃ abhavissa kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇoti . sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi ayaṃ sāṇānipi dhāreti masāṇānipi dhāreti .pe. Sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto viharatīti. {269.4} Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra iminā ca tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno tasmā etaṃ kallaṃ vacanāya dujjāno samaṇo dujjāno brāhmaṇoti yato ca kho kassapa bhikkhu averaṃ abyāpajjhaṃ mettacittaṃ bhāveti āsavānañca khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayaṃ vuccati

--------------------------------------------------------------------------------------------- page218.

Kassapa bhikkhu samaṇo itipi brāhmaṇo itipīti. [270] Evaṃ vutte acelo kassapo bhagavantaṃ etadavoca katamā pana sā bho gotama sīlasampadā katamā cittasampadā katamā paññāsampadāti . idha kassapa tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. Vitthāretabbo. {270.1} Kathañca kassapa bhikkhu sīlasampanno hoti idha kassapa bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati idaṃpissa hoti sīlasampadāya .pe. so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti evaṃ kassapa bhikkhu sīlasampanno hoti ayaṃ kho sā kassapa sīlasampadā .pe. paṭhamaṃ jhānaṃ upasampajja viharati idaṃpissa hoti cittasampadāya ayaṃ kho kassapa cittasampadā .pe. ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti idaṃpissa hoti paññāsampadāya .pe. nāparaṃ itthattāyāti pajānāti idaṃpissa hoti paññāsampadā ayaṃ kho kassapa ñāṇasampadā . Imāya ca kassapa sīlasampadāya cittasampadāya paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttaritarā vā paṇītatarā vā natthi. [271] Santi kassapa eke samaṇabrāhmaṇā sīlavādā te anekapariyāyena sīlavaṇṇaṃ bhāsanti . yāvatā kassapa ariyaṃ paramaṃ sīlaṃ nāhaṃ tattha attano samasamaṃ samanupassāmi kuto bhiyyo athakho

--------------------------------------------------------------------------------------------- page219.

Ahameva tattha bhiyyo yadidaṃ adhisīlaṃ . santi kassapa eke samaṇabrāhmaṇā tapojigucchavādā te anekapariyāyena tapojigucchāya vaṇṇaṃ bhāsanti . yāvatā kassapa ariyā paramā tapojigucchā nāhaṃ tattha attano samasamaṃ samanupassāmi kuto bhiyyo athakho ahameva tattha bhiyyo yadidaṃ adhijegucchaṃ . santi kassapa eke samaṇabrāhmaṇā paññāvādā te anekapariyāyena paññāya vaṇṇaṃ bhāsanti . yāvatā kassapa ariyā paramā paññā nāhaṃ tattha attano samasamaṃ samanupassāmi kuto bhiyyo athakho ahameva tattha bhiyyo yadidaṃ adhipaññaṃ . santi kassapa eke samaṇabrāhmaṇā vimuttivādā te anekapariyāyena vimuttiyā vaṇṇaṃ bhāsanti . Yāvatā kassapa ariyā paramā vimutti nāhaṃ tattha attano samasamaṃ samanupassāmi kuto bhiyyo athakho ahameva tattha bhiyyo yadidaṃ adhivimutti. [272] Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ sīhanādaṃ kho samaṇo gotamo nadati tañca kho suññāgāre nadati no ca parisāsūti . te mā hevantissu vacanīyā . sīhanādañca samaṇo gotamo nadati parisāsu ca nadati no ca suññāgāre nadatīti evamassu kassapa vacanīyā . Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ sīhanādaṃ samaṇo gotamo nadati parisāsu ca nadati

--------------------------------------------------------------------------------------------- page220.

No ca kho visārado nadatīti . te mā hevantissu vacanīyā . Sīhanādañca samaṇo gotamo nadati parisāsu ca nadati visārado ca nadatīti evamassu kassapa vacanīyā. {272.1} Ṭhānaṃ kho panetaṃ kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ sīhanādañca samaṇo gotamo nadati parisāsu ca nadati visārado ca nadati no ca kho naṃ pañhaṃ pucchanti pañhañca naṃ pucchanti no ca kho nesaṃ pañhaṃ puṭṭho byākaroti pañhañca nesaṃ puṭṭho byākaroti no ca pañhassa byākaraṇena cittaṃ ārādheti pañhassa ca byākaraṇena cittaṃ ārādheti no ca kho sotabbaṃ maññanti sotabbañcassa maññanti no ca kho sutvā pasīdanti sutvā cassa pasīdanti no ca kho pasannā pasannākāraṃ karonti pasannā ca pasannākāraṃ karonti no ca kho tathattāya paṭipajjanti tathattāya ca paṭipajjanti no ca kho paṭipannā ārādhentīti . te mā hevantissu vacanīyā . sīhanādañca samaṇo gotamo nadati parisāsu ca nadati visārado ca nadati pañhañca naṃ pucchanti pañhañca nesaṃ puṭṭho byākaroti pañhassa ca veyyākaraṇena cittaṃ ārādheti sotabbañcassa maññanti sutvā cassa pasīdanti pasannā ca pasannākāraṃ karonti tathattāya paṭipajjanti paṭipannā ca ārādhentīti evamassu kassapa vacanīyā. {272.2} Ekamidāhaṃ kassapa samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro te sabrahmacārī nigrodho nāma paribbājako

--------------------------------------------------------------------------------------------- page221.

Adhijegucche pañhaṃ pucchi tassāhaṃ adhijegucche pañhaṃ puṭṭho byākāsiṃ byākate ca pana me attamano ahosi paraṃ viya mattāyāti. [273] Ko hi bhante bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya ahaṃpi bhante bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo desito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. [274] Yo kho kassapa aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . Sace bhante aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāyāti . alattha kho acelo kassapo bhagavato santike pabbajjaṃ alattha upasampadaṃ .

--------------------------------------------------------------------------------------------- page222.

Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosīti. Mahāsīhanādasuttaṃ aṭṭhamaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 9 page 205-222. https://84000.org/tipitaka/read/roman_read.php?B=9&A=4073&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=4073&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=260&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=260              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7552              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]