ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

attānañca   lokañca   paññapenti   .   santi   bhikkhave  khiḍḍāpadosikā
nāma   devā  .  te  ativelaṃ  hassakhiḍḍāratidhammasamāpannā  viharanti .
Tesaṃ  ativelaṃ  hassakhiḍḍāratidhammasamāpannānaṃ  viharataṃ  sati  pamussati  1-.
Satiyā sammosā te devā tamhā kāyā cavanti.
     {32.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
@Footnote: 1 sammussati.
Padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ  cetosamādhiṃ  phusati  yathā samāhite citte taṃ pubbenivāsaṃ anussarati
tato paraṃ nānussarati.
     {32.2}  So evamāha ye kho te bhonto devā na khiḍḍāpadosikā
te  na  ativelaṃ  hassakhiḍḍāratirammasamāpannā  viharanti . Tesaṃ na ativelaṃ
hassakhiḍḍāratidhammasamāpannānaṃ   viharataṃ   sati   na   pamussati   .   satiyā
asammosā  te  devā  tamhā  kāyā  na  cavanti  niccā  dhuvā sassatā
avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassanti  .  ye  pana mayaṃ ahumhā 1-
khiḍḍāpadosikā     te    mayaṃ    ativelaṃ    hassakhiḍḍāratidhammasamāpannā
viharimhā   2-   .   tesanno   ativelaṃ   hassakhiḍḍāratidhammasamāpannānaṃ
viharataṃ  sati  pamussati  .  satiyā  sammosā  evaṃ  mayaṃ tamhā kāyā cutā
aniccā   addhuvā   appāyukā   cavanadhammā  itthattaṃ  āgatāti  .  idaṃ
bhikkhave   dutiyaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca lokañca paññapenti.
     [33]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   santi   bhikkhave   manopadosikā
@Footnote: 1 Sī. ahumha. 2 Sī. viharimha.
Nāma  devā  .  te  ativelaṃ  aññamaññaṃ  upanijjhāyanti  .  te ativelaṃ
aññamaññaṃ    upanijjhāyantā    aññamaññamhi    cittāni   padosenti  .
Te   aññamaññaṃ   paduṭṭhacittā  kilantakāyā  kilantacittā  .  te  devā
tamhā kāyā cavanti.
     {33.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ   phusati   yathā  samāhite  citte  taṃ  pubbenivāsaṃ
anussarati tato paraṃ nānussarati.
     {33.2}  So  evamāha ye kho te bhonto devā na manopadosikā
te   nātivelaṃ   aññamaññaṃ   upanijjhāyanti  .  te  nātivelaṃ  aññamaññaṃ
upanijjhāyantā   aññamaññamhi   *-  cittāni  nappadussenti  1-  .  te
aññamaññaṃ   *-   appaduṭṭhacittā   akilantakāyā   akilantacittā  .  te
devā  tamhā  kāyā  na  cavanti  niccā  dhuvā  sassatā avipariṇāmadhammā
sassatisamaṃ  tatheva  ṭhassanti  .  ye  pana mayaṃ ahumhā 2- manopadosikā te
mayaṃ   ativelaṃ   aññamaññaṃ   upanijjhāyimhā   3-  .  te  mayaṃ  ativelaṃ
aññamaññaṃ         upanijjhāyantā         aññamaññamhi        cittāni
padosimhā   4-   .   te   mayaṃ   aññamaññaṃ  paduṭṭhacittā  kilantakāyā
@Footnote: 1 Sī. nappadūsenti. 2 Sī. ahumha. 3 Sī. upanijjhāyimha.
@4 Sī. padosimha.
@* mīkār—kṛ´์ khagœ añmaññamhi peḌna aññamaññamhi
@* mīkār—kṛ´์ khagœ añmaññaṃ peḌna aññamaññaṃ
Kilantacittā   .   evaṃ   mayaṃ   tamhā  kāyā  cutā  aniccā  addhuvā
appāyukā   cavanadhammā   itthattaṃ   āgatāti   .   idaṃ  bhikkhave  tatiyaṃ
ṭhānaṃ   yaṃ  āgamma  yaṃ  ārabbha  eke  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti.
     [34]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca   lokañca   paññapenti   .   idha  bhikkhave  ekacco  samaṇo
vā   brāhmaṇo   vā   takkī   hoti   vimaṃsī   .   so  takkapariyāhataṃ
vimaṃsānucaritaṃ  sayaṃpāṭibhāṇaṃ  1-  evamāha  yaṃ  kho  idaṃ  vuccati  cakkhuntipi
sotantipi    ghānantipi    jivhātipi   kāyotipi   ayaṃ   attā   anicco
addhuvo    asassato   vipariṇāmadhammo   .   yañca   kho   idaṃ   vuccati
cittanti   vā   manoti   vā   viññāṇanti   vā   ayaṃ   attā  nicco
dhuvo    sassato    avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassatīti  .
Idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ ārabbha eke samaṇabrāhmaṇā
ekaccasassatikā   ekaccaasassatikā   ekaccaṃ   sassataṃ  ekaccaṃ  asassataṃ
attānañca    lokañca   paññapenti   .   imehi   kho   te   bhikkhave
samaṇabrāhmaṇā      ekaccasassatikā      ekaccaasassatikā     ekaccaṃ
sassataṃ     ekaccaṃ     asassataṃ    attānañca    lokañca    paññapenti
@Footnote: 1 Sī. Yu. sayaṃpaṭibhānaṃ.
Catūhi   vatthūhi  .  ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ekaccasassatikā     ekaccaasassatikā     ekaccaṃ    sassataṃ    ekaccaṃ
asassataṃ    attānañca   lokañca   paññapenti   sabbe   te   imeheva
catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā.
     {34.1}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ  pajānāti  tañca  pajānanaṃ
na   parāmasati   .   aparāmasato   cassa   paccattaññeva  nibbuti  viditā
vedanānaṃ      samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca    yathābhūtaṃ    viditvā    .   anupādā   vimutto   bhikkhave
tathāgato   .  ime  kho  bhikkhave  dhammā  gambhīrā  duddasā  duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ    abhiññā   sacchikatvā   pavedeti   yehi   tathāgatassa   yathābhuccaṃ
vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [35]  Santi  bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ
lokassa   paññapenti  catūhi  vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma   kimārabbha   antānantikā   antānantaṃ   lokassa   paññapenti
catūhi   vatthūhi  .  idha  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya        tathārūpaṃ        cetosamādhiṃ        phusati
Yathā   samāhite   citte  antasaññī  lokasmiṃ  viharati  .  so  evamāha
antavā  ayaṃ  loko  parivaṭumo  .  taṃ kissa hetu. Ahaṃ hi ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ  cetosamādhiṃ  phusāmi  yathā  samāhite  citte  antasaññī  lokasmiṃ
viharāmi  .  imināmahaṃ  etaṃ jānāmi yathā antavā ayaṃ loko parivaṭumoti.
Idaṃ  bhikkhave  paṭhamaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
     [36]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
antānantikā    antānantaṃ   lokassa   paññapenti   .   idha   bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ    phusati   yathā   samāhite   citte   anantasaññī   lokasmiṃ
viharati   .   so  evamāha  ananto  ayaṃ  loko  apariyanto  ye  te
samaṇabrāhmaṇā   evamāhaṃsu   antavā  ayaṃ  loko  parivaṭumoti  .  tesaṃ
musā  .  ananto  ayaṃ  loko  apariyanto  .  taṃ  kissa  hetu. Ahaṃ hi
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya     tathārūpaṃ     cetosamādhiṃ     phusāmi     yathā
samāhite   citte   anantasaññī   lokasmiṃ   viharāmi  .  imināmahaṃ  etaṃ
jānāmi   yathā   ananto   ayaṃ   loko  apariyantoti  .  idaṃ  bhikkhave
Dutiyaṃ    ṭhānaṃ    yaṃ   āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
     [37]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
antānantikā    antānantaṃ   lokassa   paññapenti   .   idha   bhikkhave
ekacco   samaṇo   vā   brāhmaṇo  vā  ātappamanvāya  padhānamanvāya
anuyogamanvāya     appamādamanvāya     sammāmanasikāramanvāya    tathārūpaṃ
cetosamādhiṃ    phusati   yathā   samāhite   citte   uddhamadho   antasaññī
lokasmiṃ   viharati   tiriyaṃ   anantasaññī   .   so  evamāha  antavā  ca
ayaṃ   loko  ananto  ca  ye  te  samaṇabrāhmaṇā  evamāhaṃsu  antavā
ayaṃ   loke  parivaṭumoti  .  tesaṃ  musā  .  yepi  te  samaṇabrāhmaṇā
evamāhaṃsu   ananto   ayaṃ   loko   apariyantoti  .  tesaṃpi  musā .
Antavā   ca  ayaṃ  loko  ananto  ca  .  taṃ  kissa  hetu  .  ahaṃ  hi
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusāmi   yathā  samāhite
citte   uddhamadho   antasaññī   lokasmiṃ   viharāmi  tiriyaṃ  anantasaññī .
Imināmahaṃ  etaṃ  jānāmi  yathā  antavā  ca  ayaṃ  loko ananto cāti.
Idaṃ  bhikkhave  tatiyaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha eke samaṇabrāhmaṇā
antānantikā antānantaṃ lokassa paññapenti.
     [38]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
antānantikā    antānantaṃ   lokassa   paññapenti   .   idha   bhikkhave
Ekacco   samaṇo   vā   brāhmaṇo   vā  takkī  hoti  vimaṃsī  .  so
takkapariyāhataṃ     vimaṃsānucaritaṃ     sayaṃpāṭibhāṇaṃ     evamāha    nevāyaṃ
loko   antavā   na   panānanto  ye  te  samaṇabrāhmaṇā  evamāhaṃsu
antavā   ayaṃ   loko   parivaṭumoti   .  tesampi  musā  .  yepi  te
samaṇabrāhmaṇā   evamāhaṃsu   ananto   ayaṃ   loko   apariyantoti  .
Tesampi   musā   .   yepi   te   samaṇabrāhmaṇā  evamāhaṃsu  antavā
ca  ayaṃ  loko  ananto  cāti . Tesampi musā. Nevāyaṃ loko antavā
na  panānantoti  .  idaṃ  bhikkhave  catutthaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ ārabbha
eke     samaṇabrāhmaṇā     antānantikā     antānantaṃ     lokassa
paññapenti.
     {38.1}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā  antānantikā
antānantaṃ   lokassa   paññapenti   catūhi   vatthūhi   .   ye  hi  keci
bhikkhave    samaṇā   vā   brāhmaṇā   vā   antānantikā   antānantaṃ
lokassa   paññapenti   sabbe   te   imeheva   catūhi  vatthūhi  etesaṃ
vā aññatarena natthi ito bahiddhā.
     {38.2}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca   tathāgato   pajānāti   tato   ca   uttaritaraṃ   pajānāti   tañca
pajānanaṃ   na   parāmasati   .   aparāmasato  cassa  paccattaññeva  nibbuti
viditā      vedanānaṃ      samudayañca      atthaṅgamañca      assādañca
ādīnavañca     nissaraṇañca     yathābhūtaṃ     viditvā     .    anupādā
vimutto  bhikkhave  tathāgato  .  ime  kho  te  bhikkhave  dhammā gambhīrā
Duddasā     duranubodhā     santā    paṇītā    atakkāvacarā    nipuṇā
paṇḍitavedanīyā   ye   tathāgato   sayaṃ   abhiññā   sacchikatvā  pavedeti
yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [39]  Santi  bhikkhave  eke  samaṇabrāhmaṇā amarāvikkhepikā tattha
tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ  āpajjanti  amarāvikkhepaṃ
catūhi   vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ catūhi vatthūhi.
     {39.1}  Idha  bhikkhave  ekacco  samaṇo  vā  brāhmaṇo vā idaṃ
kusalanti   yathābhūtaṃ  nappajānāti  idaṃ  akusalanti  yathābhūtaṃ  nappajānāti .
Tassa  evaṃ  hoti  ahaṃ  kho idaṃ kusalanti yathābhūtaṃ nappajānāmi idaṃ akusalanti
yathābhūtaṃ   nappajānāmi   ahañce   kho  1-  pana  idaṃ  kusalanti  yathābhūtaṃ
appajānanto   idaṃ   akusalanti   yathābhūtaṃ   appajānanto   idaṃ  kusalanti
vā  byākareyyaṃ  idaṃ  akusalanti  vā  byākareyyaṃ  taṃ  mamassa  musā  yaṃ
mamassa   musā   so  mamassa  vighāto  yo  mamassa  vighāto  so  mamassa
antarāyoti   .   iti   so  musāvādabhayā  musāvādaparijegucchā  nevidaṃ
kusalanti   byākaroti   na   panidaṃ   akusalanti   byākaroti   tattha  tattha
paṇhaṃ    puṭṭho    samāno    vācāvikkhepaṃ    āpajjati   amarāvikkhepaṃ
evantipi  me  no  .  tathātipi  me  no. Aññathātipi me no. Notipi
@Footnote: 1 Sī. Yu. ahañceva kho.
Me  no  .  no  notipi  me  noti  .  idaṃ  bhikkhave  paṭhamaṃ  ṭhānaṃ  yaṃ
āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā  amarāvikkhepikā  tattha
tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
     [40]   Dutiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti   amarāvikkhepaṃ   .   idha   bhikkhave   ekacco  samaṇo  vā
brāhmaṇo   vā   idaṃ   kusalanti   yathābhūtaṃ  nappajānāti  idaṃ  akusalanti
yathābhūtaṃ   nappajānāti   .   tassa  evaṃ  hoti  ahaṃ  kho  idaṃ  kusalanti
yathābhūtaṃ     nappajānāmi    idaṃ    akusalanti    yathābhūtaṃ    nappajānāmi
ahañce   kho   1-   pana   idaṃ   kusalanti  yathābhūtaṃ  appajānanto  idaṃ
akusalanti   yathābhūtaṃ   appajānanto  idaṃ  kusalanti  vā  byākareyyaṃ  idaṃ
akusalanti  vā  byākareyyaṃ  tattha  me  assa chando vā rāgo vā doso
vā  paṭigho  vā  yattha  me  assa chando vā rāgo vā doso vā paṭigho
vā   taṃ   mamassa  upādānaṃ  yaṃ  mamassa  upādānaṃ  so  mamassa  vighāto
yo  mamassa  vighāto  so  mamassa  antarāyoti  .  iti so upādānabhayā
upādānaparijegucchā     nevidaṃ    kusalanti    byākaroti    na    panidaṃ
akusalanti   byākaroti  tattha  tattha  paṇhaṃ  puṭṭho  samāno  vācāvikkhepaṃ
āpajjati   amarāvikkhepaṃ  evantipi  me  no  .  tathātipi  me  no .
@Footnote: 1 Sī. Yu. ahañceva kho.
Aññathātipi  me  no  .  notipi  me  no  .  no  notipi  me noti.
Idaṃ  bhikkhave  dutiyaṃ  ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha eke samaṇabrāhmaṇā
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti amarāvikkhepaṃ.
     [41]   Tatiye   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti   amarāvikkhepaṃ   .   idha   bhikkhave   ekacco  samaṇo  vā
brāhmaṇo   vā   idaṃ   kusalanti   yathābhūtaṃ  nappajānāti  idaṃ  akusalanti
yathābhūtaṃ   nappajānāti   .   tassa  evaṃ  hoti  ahaṃ  kho  idaṃ  kusalanti
yathābhūtaṃ     nappajānāmi    idaṃ    akusalanti    yathābhūtaṃ    nappajānāmi
ahañce   kho   1-   pana   idaṃ   kusalanti  yathābhūtaṃ  appajānanto  idaṃ
akusalanti   yathābhūtaṃ   appajānanto   idaṃ   kusalanti   vā   byākareyyaṃ
idaṃ   akusalanti   vā   byākareyyaṃ   santi   hi   kho   samaṇabrāhmaṇā
paṇḍitā    nipuṇā    kataparappavādā    vālavedhirūpā    te   bhindantā
maññe   caranti   paññāgatena   diṭṭhigatāni  te  maṃ  tattha  samanuyuñjeyyuṃ
samanuggāheyyuṃ     samanubhāseyyuṃ    ye    maṃ    tattha    samanuyuñjeyyuṃ
samanuggāheyyuṃ  samanubhāseyyuṃ  tesāhaṃ  na  sampāyeyyaṃ  2-  yañcāhaṃ 3-
na   sampāyeyyaṃ   so   mamassa   vighāto   yo   mamassa  vighāto  so
@Footnote: 1 Sī. Yu. ahañceva kho. 2 sampāheyyaṃ sampāpeyyaṃ sampayeyyaṃ
@ sampādeyyaṃ. 3 Sī. Yu. yesāhaṃ.
Mamassa   antarāyoti   .   iti   so   anuyogabhayā  anuyogaparijegucchā
nevidaṃ   kusalanti   byākaroti   na   panidaṃ   akusalanti  byākaroti  tattha
tattha   paṇhaṃ   puṭṭho   samāno   vācāvikkhepaṃ  āpajjati  amarāvikkhepaṃ
evantipi  me  no  .  tathātipi  me  no  .  aññathātipi  me  no .
Notipi  me  no  .  no  notipi  me  noti  .  idaṃ bhikkhave tatiyaṃ ṭhānaṃ
yaṃ   āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā   amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ.
     [42]   Catutthe  ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
amarāvikkhepikā   tattha   tattha   paṇhaṃ   puṭṭhā   samānā  vācāvikkhepaṃ
āpajjanti   amarāvikkhepaṃ   .   idha   bhikkhave   ekacco  samaṇo  vā
brāhmaṇo   vā   mando  hoti  momūho  .  so  mandattā  momūhattā
tattha    tattha    paṇhaṃ    puṭṭho    samāno   vācāvikkhepaṃ   āpajjati
amarāvikkhepaṃ  atthi  paro  lokoti  iti  ce maṃ pucchasi atthi paro lokoti
iti  ce  me  assa  atthi  paro  lokoti  iti  tena  1-  byākareyyaṃ
evantipi  me  no  .  tathātipi  me  no  .  aññathātipi   me  no.
Notipi  me  no  .  no notipi me no. Natthi paro loko  .pe. Atthi
ca  natthi  ca  paro  loko . Nevatthi na natthi paro loko. Atthi sattā
@Footnote: 1 tena te naṃ.
Opapātikā   .   natthi   sattā   opapātikā   .   atthi   ca  natthi
ca sattā opapātikā. Nevatthi na natthi sattā opapātikā.
     {42.1}   Atthi   sukaṭadukkaṭānaṃ  kammānaṃ  phalaṃ  vipāko  .  natthi
sukaṭadukkaṭānaṃ  kammānaṃ  phalaṃ  vipāko  .  atthi  ca  natthi ca sukaṭadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   .  nevatthi  na  natthi  sukaṭadukkaṭānaṃ  kammānaṃ
phalaṃ   vipāko   .  hoti  tathāgato  parammaraṇā  .  na  hoti  tathāgato
parammaraṇā   .  hoti  ca  na  ca  hoti  tathāgato  parammaraṇā  .  neva
hoti  na  na  hoti  tathāgato  parammaraṇāti  iti  ce  maṃ  pucchasi. Neva
hoti   na  na  hoti  tathāgato  parammaraṇāti  iti  ce  me  assa  neva
hoti  na  na  hoti  tathāgato  parammaraṇāti  iti  te  na 1- byākareyyaṃ
evantipi  me  no  .  tathātipi  me  no  .  aññathātipi  me  no .
Notipi  me  no  .  no  notipi  me  noti . Idaṃ bhikkhave catutthaṃ ṭhānaṃ
yaṃ   āgamma   yaṃ   ārabbha   eke   samaṇabrāhmaṇā   amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ.
     {42.2}  Imehi  kho  te  bhikkhave samaṇabrāhmaṇā amarāvikkhepikā
tattha  tattha  paṇhaṃ  puṭṭhā  samānā  vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ
catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
@Footnote: 1 te nantipi tenātipi pāṭho.
Amarāvikkhepaṃ   sabbe   te   imeheva   catūhi   vatthūhi   etesaṃ  vā
aññatarena    natthi    ito    bahiddhā    .pe.    yehi   tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [43]   Santi   bhikkhave  eke  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi   vatthūhi  .
Te   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha  adhiccasamuppannikā
adhiccasamuppannaṃ         attānañca         lokañca        paññapenti
dvīhi vatthūhi.
     {43.1}    Santi   bhikkhave   asaññīsattā   1-   nāma   devā
saññuppādā   ca   pana   te   devā  tamhā  kāyā  cavanti  .  ṭhānaṃ
kho   panetaṃ   bhikkhave   vijjati   yaṃ   aññataro  satto  tamhā  kāyā
cavitvā   itthattaṃ   āgacchati   itthattaṃ   āgato   samāno  agārasmā
anagāriyaṃ    pabbajati    agārasmā    anagāriyaṃ    pabbajito    samāno
ātappamanvāya     padhānamanvāya     anuyogamanvāya     appamādamanvāya
sammāmanasikāramanvāya   tathārūpaṃ   cetosamādhiṃ   phusati   yathā   samāhite
citte    saññuppādaṃ    anussarati   tato   paraṃ   nānussarati   .   so
evamāha  adhiccasamuppanno  attā  ca  loko  ca  .  taṃ  kissa  hetu.
Ahaṃ    hi    pubbe   nāhosiṃ   somhi   etarahi   ahutvā   santatāya
pariṇatoti   .   idaṃ   bhikkhave   paṭhamaṃ   ṭhānaṃ  yaṃ  āgamma  yaṃ  ārabbha
eke       samaṇabrāhmaṇā      adhiccasamuppannikā      adhiccasamuppannaṃ
@Footnote: 1 Sī. Yu. asaññasattā.
Attānañca lokañca paññapenti.
     [44]   Dutiye   ca   bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
adhiccasamuppannikā   adhiccasamuppannaṃ   attānañca   lokañca  paññapenti .
Idha  bhikkhave  ekacco  samaṇo  vā brāhmaṇo vā takkī hoti vimaṃsī. So
takkapariyāhataṃ    vimaṃsānucaritaṃ   sayaṃpāṭibhāṇaṃ   evamāha   adhiccasamuppanno
attā  ca  loko  cāti . Idaṃ bhikkhave dutiye ṭhānaṃ yaṃ āgamma yaṃ ārabbha
eke   samaṇabrāhmaṇā   adhiccasamuppannikā   adhiccasamuppannaṃ   attānañca
lokañca paññapenti.
     {44.1}   Imehi  kho  bhikkhave  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi   vatthūhi  .
Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    sabbe    te
imeheva    dvīhi   vatthūhi   etesaṃ   vā   aññatarena   natthi   ito
bahiddhā    .pe.    yehi    tathāgatassa    yathābhuccaṃ    vaṇṇaṃ   sammā
vadamānā   vadeyyuṃ   .   imehi   kho   te   bhikkhave  samaṇabrāhmaṇā
pubbantakappikā    pubbantānudiṭṭhino    pubbantaṃ   ārabbha   anekavihitāni
adhimuttipadāni   abhivadanti  aṭṭhārasahi  vatthūhi  .  ye  hi  keci  bhikkhave
samaṇā    vā    brāhmaṇā    vā   pubbantakappikā   pubbantānudiṭṭhino
pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni   abhivadanti   sabbe
te   imeheva   aṭṭhārasahi   vatthūhi   etesaṃ   vā  aññatarena  natthi
Ito bahiddhā.
     {44.2}   Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā   evaṃgatikā   bhavanti  evaṃabhisamparāyāti .
Tañca   tathāgato   pajānāti   tato   ca   uttaritaraṃ   pajānāti   tañca
pajānanaṃ    na    parāmasati    .    aparāmasato   cassa   paccattaññeva
nibbuti    viditā    vedanānaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca    nissaraṇañca   yathābhūtaṃ   viditvā   .   anupādā   vimutto
bhikkhave  tathāgato  .  ime  kho  te  bhikkhave  dhammā  gambhīrā duddasā
duranubodhā    santā    paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā
ye   tathāgato   sayaṃ   abhiññā  sacchikatvā  pavedeti  yehi  tathāgatassa
yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [45]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   catucattāḷīsāya   vatthūhi  .  te  ca  bhonto  samaṇabrāhmaṇā
kimāgamma    kimārabbha    aparantakappikā    aparantānudiṭṭhino    aparantaṃ
ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti    catucattāḷīsāya
vatthūhi.
     [46]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi   .   te   ca   bhonto   samaṇabrāhmaṇā   kimāgamma  kimārabbha
uddhamāghatanikā    saññīvādā    uddhamāghatanā   saññimattānaṃ   paññapenti
Soḷasahi vatthūhi.
     {46.1}  Rūpī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti.
Arūpī  attā  hoti  arogo paraṃ maraṇā saññīti naṃ paññapenti. Rūpī ca arūpī
ca  attā  hoti  .pe.  nevarūpīnārūpī  attā  hoti  .  antavā attā
hoti  .  anantavā  attā  hoti. Antavā ca anantavā ca attā hoti.
Nevantavānānantavā   attā   hoti   .  ekattasaññī  attā  hoti .
Nānattasaññī    attā    hoti    .   parittasaññī   attā   hoti  .
Appamāṇasaññī    attā    hoti   .   ekantasukhī   attā   hoti  .
Ekantadukkhī   attā   hoti   .  sukhadukkhī  attā  hoti  .  adukkhamasukhī
attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti.
     {46.2}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi  .  ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
saññīvādā        uddhamāghatanā        saññimattānaṃ        paññapenti
sabbe   te   imeheva   soḷasahi   vatthūhi   etesaṃ   vā  aññatarena
natthi   ito   bahiddhā   .pe.   yehi   tathāgatassa   yathābhuccaṃ   vaṇṇaṃ
sammā vadamānā vadeyyuṃ.
     [47]   Santi   bhikkhave   eke   samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi  .  te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā
Asaññīvādā        uddhamāghatanā       asaññimattānaṃ       paññapenti
aṭṭhahi vatthūhi.
     {47.1}   Rūpī   attā  hoti  arogo  paraṃ  maraṇā  asaññīti  naṃ
paññapenti   .   arūpī   attā   hoti   arogo  paraṃ  maraṇā  asaññīti
naṃ  paññapenti  .  rūpī  ca  arūpī  ca  attā  hoti  .pe. Nevarūpīnārūpī
attā  hoti  .  antavā  attā  hoti  .  anantavā  attā  hoti .
Antavā   ca   anantavā   ca   attā  hoti  .  nevantavā  nānantavā
attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti.
     {47.2}  Imehi  kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā 1-
asaññīvādā    uddhamāghatanā   2-   asaññimattānaṃ   paññapenti   aṭṭhahi
vatthūhi  .  ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā
asaññīvādā    uddhamāghatanā   asaññimattānaṃ   paññapenti   sabbe   te
imeheva  aṭṭhahi  vatthūhi  etesaṃ  vā  aññatarena  natthi  ito  bahiddhā
.pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [48]   Santi   bhikkhave   eke   samaṇabrāhmaṇā   uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi.
     {48.1}   Te   ca  bhonto  samaṇabrāhmaṇā  kimāgamma  kimārabbha
uddhamāghatanikā           nevasaññīnāsaññīvādā          uddhamāghatanā
nevasaññīnāsaññimattānaṃ   paññapenti   aṭṭhahi   vatthūhi   .   rūpī  attā
hoti   arogo   paraṃ   maraṇā   nevasaññīnāsaññīti   naṃ   paññapenti .
@Footnote: 1 Yu. uddhamāghātanikā. 2 Yu. uddhamāghātanā.
Arūpī  attā  hoti  .pe.  rūpī  ca  arūpī ca attā hoti. Nevarūpīnārūpī
attā  hoti  .  antavā  attā  hoti  .  anantavā  attā  hoti .
Antavā   ca   anantavā   ca   attā   hoti   .  nevantavānānantavā
attā     hoti     arogo     parammaraṇā    nevasaññīnāsaññīti    naṃ
paññapenti.
     {48.2}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti  aṭṭhahi  vatthūhi  .  ye  hi keci bhikkhave samaṇā vā brāhmaṇā
vā       uddhamāghatanikā      nevasaññīnāsaññīvādā      uddhamāghatanā
nevasaññīnāsaññimattānaṃ    paññapenti   sabbe   te   imeheva   aṭṭhahi
vatthūhi   etesaṃ   vā   aññatarena  natthi  ito  bahiddhā  .pe.  yehi
tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [49]  Santi  bhikkhave  eke  samaṇabrāhmaṇā  ucchedavādā  sato
sattassa   ucchedaṃ  vināsaṃ  vibhavaṃ  paññapenti  sattahi  vatthūhi  .  te  ca
bhonto    samaṇabrāhmaṇā   kimāgamma   kimārabbha   ucchedavādā   sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti  sattahi  vatthūhi  .  idha
bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā  evaṃvādī hoti evaṃdiṭṭhi
yato   kho  bho  ayaṃ  attā  rūpī  cātummahābhūtiko  mātāpettikasambhavo
kāyassa   bhedā   ucchijjati  vinassati  na  hoti  parammaraṇā  ettāvatā
kho   bho   ayaṃ  attā  sammā  samucchinno  hotīti  .  ittheke  sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti   .  tamañño  evamāha
Atthi   kho   bho   eso   attā   yaṃ   tvaṃ   vadesi  neso  natthīti
vadāmi   no  ca  kho  bho  ayaṃ  attā  ettāvatā  sammā  samucchinno
hoti   atthi   kho   bho   añño   attā   dibbo   rūpī  kāmāvacaro
kavaḷiṅkārāhārabhakkho    taṃ    tvaṃ   na   jānāsi   na   passasi   tamahaṃ
jānāmi   passāmi   so   kho   bho   attā   yato   kāyassa  bhedā
ucchijjati   vinassati   na   hoti   paraṃ   maraṇā   ettāvatā  kho  bho
ayaṃ   attā   sammā   samucchinno  hotīti  .  ittheke  sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.1}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
sammā   samucchinno   hoti  atthi  kho  bho  añño  attā  dibbo  rūpī
manomayo   sabbaṅgapaccaṅgī   ahīnindriyo   taṃ   tvaṃ   na   jānāsi   na
passasi   tamahaṃ   jānāmi  passāmi  so  kho  bho  attā  yato  kāyassa
bhedā   ucchijjati   vinassati   na   hoti   parammaraṇā  ettāvatā  kho
bho  ayaṃ  attā  sammā  samucchinno  hotīti  .  ittheke  sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.2}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
sammā   samucchinno   hoti   atthi   kho   bho  añño  attā  sabbaso
rūpasaññānaṃ         samatikkamā         paṭighasaññānaṃ        atthaṅgamā
@Footnote:Sī. Yu. taṃ tvaṃ (catūsu ṭhānesu).
Nānattasaññānaṃ         amanasikārā        ananto        ākāsoti
ākāsānañcāyatanūpago     yaṃ    tvaṃ    na    jānāsi    na    passasi
tamahaṃ   jānāmi   passāmi   so   kho   bho   attā   yato   kāyassa
bhedā    ucchijjati    vinassati    na   hoti   parammaraṇā   ettāvatā
kho   bho   ayaṃ   attā   sammā   samucchinno   hotīti   .  ittheke
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.3}   Tamañño   evamāha   atthi   kho  bho  eso  attā
yaṃ   tvaṃ  vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ  attā
ettāvatā    sammā   samucchinno   hoti   atthi   kho   bho   añño
attā      sabbaso      ākāsānañcāyatanaṃ     samatikkamma     anantaṃ
viññāṇanti   viññāṇañcāyatanūpago   yaṃ   tvaṃ   na   jānāsi   na  passasi
tamahaṃ   jānāmi   passāmi  so  kho  bho  attā  yato  kāyassa  bhedā
ucchijjati   vinassati   na   hoti   parammaraṇā   ettāvatā   kho   bho
ayaṃ   attā   sammā   samucchinno  hotīti  .  ittheke  sato  sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.4}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi no ca kho bho ayaṃ attā ettāvatā sammā
samucchinno  hoti  atthi  kho  bho  añño  attā sabbaso viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanūpago   yaṃ  tvaṃ  na  jānāsi
na  passasi  tamahaṃ  jānāmi  passāmi  so  kho  bho  attā  yato kāyassa
bhedā    ucchijjati    vinassati    na   hoti   parammaraṇā   ettāvatā
Kho   bho   ayaṃ  attā  sammā  samucchinno  hotīti  .  ittheke  sato
sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.5}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
sammā   samucchinno   hoti   atthi   kho   bho  añño  attā  sabbaso
ākiñcaññāyatanaṃ      samatikkamma     1-     nevasaññānāsaññāyatanūpago
yaṃ  tvaṃ  na  jānāsi  na  passasi tamahaṃ jānāmi passāmi so kho bho ayaṃ 2-
attā   yato  kāyassa  bhedā  ucchijjati  vinassati  na  hoti  parammaraṇā
ettāvatā  kho  bho  ayaṃ  attā  sammā  samucchinno hotīti. Ittheke
sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     {49.6}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā  ucchedavādā
sato  sattassa  ucchedaṃ  vināsaṃ  vibhavaṃ  paññapenti  sattahi  vatthūhi . Ye
hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā ucchedavādā sato sattassa
ucchedaṃ  vināsaṃ  vibhavaṃ  paññapenti  sabbe te imeheva sattahi vatthūhi .p.
Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     [50]  Santi  bhikkhave  eke  samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato      sattassa      paramadiṭṭhadhammanibbānaṃ     paññapenti     pañcahi
vatthūhi   .   te   ca   bhonto   samaṇabrāhmaṇā   kimāgamma  kimārabbha
@Footnote: 1 Yu. santametaṃ paṇītametanti neva-go. 2 Sī. Yu. ayanti pāṭho
@na dissati.
Diṭṭhadhammanibbānavādā      sato      sattassa      paramadiṭṭhadhammanibbānaṃ
paññapenti pañcahi vatthūhi.
     {50.1}   Idha   bhikkhave  ekacco  samaṇo  vā  brāhmaṇo  vā
evaṃvādī   hoti   evaṃdiṭṭhi   yato   kho   bho   ayaṃ   attā  pañcahi
kāmaguṇehi    samappito    samaṅgībhūto    paricāreti   ettāvatā   kho
bho    ayaṃ    attā    paramadiṭṭhadhammanibbānappatto   1-   hotīti  .
Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.2}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto  hoti  taṃ  kissa  hetu  kāmā  hi bho aniccā
dukkhā     vipariṇāmadhammā    tesaṃ    vipariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsā   yato  kho  bho  ayaṃ  attā  vivicceva
kāmehi    vivicca    akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ
pītisukhaṃ    paṭhamaṃ   jhānaṃ   upasampajja   viharati   ettāvatā   kho   bho
ayaṃ   attā   paramadiṭṭhadhammanibbānappatto   hotīti   .  ittheke  sato
sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.3}  Tamañño  evamāha  atthi  kho  bho  eso attā yaṃ tvaṃ
vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto  hoti  taṃ  kissa  hetu  yadeva  tattha  vitakkitaṃ
vicāritaṃ  etena  etaṃ  oḷārikaṃ  akkhāyati  yato  kho  bho  ayaṃ attā
@Footnote: 1 paramadiṭṭhadhammanibbānaṃ pattotipi pāṭho.
Vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
ettāvatā    kho    bho    ayaṃ   attā   paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.4}   Tamañño  evamāha  atthi  kho  bho  eso  attā  yaṃ
tvaṃ  vadesi  neso  natthīti  vadāmi  no ca kho bho ayaṃ attā ettāvatā
paramadiṭṭhadhammanibbānappatto    hoti   taṃ   kissa   hetu   yadeva   tattha
pītigataṃ    cetaso    ubbilāvitattaṃ    etenetaṃ   oḷārikaṃ   akkhāyati
yato  kho  bho  ayaṃ  attā  pītiyā  ca  virāgā  upekkhako  ca  viharati
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ  ariyā
ācikkhanti   upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ  upasampajja
viharati   ettāvatā   kho  bho  ayaṃ  attā  paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.5}   Tamañño   evamāha   atthi   kho  bho  eso  attā
yaṃ   tvaṃ  vadesi  neso  natthīti  vadāmi  no  ca  kho  bho  ayaṃ  attā
ettāvatā      paramadiṭṭhadhammanibbānappatto     hoti     taṃ     kissa
hetu   yadeva   tattha   sukhamiti  cetaso  ābhogo  etenetaṃ  oḷārikaṃ
akkhāyati  yato  kho  bho  ayaṃ  attā  sukhassa  ca  pahānā  dukkhassa  ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ      catutthaṃ      jhānaṃ      upasampajja     viharati
Ettāvatā    kho    bho    ayaṃ   attā   paramadiṭṭhadhammanibbānappatto
hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     {50.6} Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato  sattassa  paramadiṭṭhadhammanibbānaṃ  paññapenti  pañcahi  vatthūhi . Ye hi
keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  diṭṭhadhammanibbānavādā  sato
sattassa   paramadiṭṭhadhammanibbānaṃ  paññapenti  sabbe  te  imeheva  pañcahi
vatthūhi .pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     {50.7}  Imehi  kho  te  bhikkhave  samaṇabrāhmaṇā aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti  catucattāḷīsāya  vatthūhi  .  ye  hi  keci  bhikkhave  samaṇā vā
brāhmaṇā   vā   aparantakappikā   aparantānudiṭṭhino   aparantaṃ  ārabbha
anekavihitāni  adhimuttipadāni  abhivadanti  sabbe te imeheva catucattāḷīsāya
vatthūhi .pe. Ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     {50.8}  Imehi  kho  te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca
aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā vatthūhi.
     {50.9} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā
vā  aparantakappikā  vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino
pubbantāparantaṃ        ārabbha       anekavihitāni       adhimuttipadāni
Abhivadanti  sabbe  te imeheva dvāsaṭṭhiyā vatthūhi etesaṃ vā  aññatarena
natthi ito bahiddhā.
     {50.10}  Tayidaṃ  bhikkhave  tathāgato  pajānāti  ime  diṭṭhiṭṭhānā
evaṃgahitā   evaṃparāmaṭṭhā  evaṃgatikā  bhavanti  evaṃ  abhisamparāyāti .
Tañca  tathāgato  pajānāti  tato  ca  uttaritaraṃ  pajānāti  tañca  pajānanaṃ
na  parāmasati  aparāmasato  cassa  paccattaññeva  nibbuti  viditā  vedanānaṃ
samudayañca   atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
viditvā. Anupādā vimutto bhikkhave tathāgato.
     {50.11}  Ime  kho te bhikkhave dhammā gambhīrā duddasā duranubodhā
santā   paṇītā   atakkāvacarā   nipuṇā   paṇḍitavedanīyā  ye  tathāgato
sayaṃ   abhiññā   sacchikatvā  pavedeti  yehi  tathāgatassa  yathābhuccaṃ  vaṇṇaṃ
sammā vadamānā vadeyyuṃ.
     [51]   Tatra   bhikkhave   ye   te  samaṇabrāhmaṇā  sassatavādā
sassataṃ   attānañca   lokañca   paññapenti   catūhi   vatthūhi  tadapi  tesaṃ
bhavataṃ    samaṇabrāhmaṇānaṃ    ajānataṃ    apassataṃ   vedayitaṃ   taṇhāgatānaṃ
paritassitaṃ vipphanditameva 1-.
     [52]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca   paññapenti   catūhi  vatthūhi  tadapi  tesaṃ  bhavataṃ  samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
@Footnote: 1 Sī. paritasitavipphanditameva.
     [53]   Tatra   bhikkhave   ye  te  samaṇabrāhmaṇā  antānantikā
antānantaṃ   lokassa   paññapenti   catūhi   vatthūhi   tadapi   tesaṃ  bhavataṃ
samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ   vedayitaṃ   taṇhāgatānaṃ   paritassitaṃ
vipphanditameva.
     [54]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ    catūhi   vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [55]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    dvīhi   vatthūhi
tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ   vedayitaṃ
taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [56]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   aṭṭhārasahi   vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [57]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi    tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [58]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi    tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [59]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti    aṭṭhahi    vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [60]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā ucchedavādā sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti   sattahi   vatthūhi  tadapi
tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ  apassataṃ  vedayitaṃ  taṇhāgatānaṃ
paritassitaṃ vipphanditameva.
     [61]  Tatra  bhikkhave  ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato      sattassa      paramadiṭṭhadhammanibbānaṃ     paññapenti     pañcahi
vatthūhi    tadapi    tesaṃ    bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ   apassataṃ
vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [62]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti   catucattāḷīsāya   vatthūhi   tadapi  tesaṃ  bhavataṃ  samaṇabrāhmaṇānaṃ
ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [63]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
ca  aparantakappikā  ca  pubbantāparantakappikā  ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   tadapi   tesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   ajānataṃ
apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.
     [64]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā.
     [65]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā.
     [66]   Tatra   bhikkhave   ye   te  samaṇabrāhmaṇā  antānantikā
antānantaṃ lokassa paññapenti catūhi vatthūhi tadapi phassapaccayā.
     [67]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ catūhi vatthūhi tadapi phassapaccayā.
     [68]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ   attānañca   lokañca   paññapenti   dvīhi  vatthūhi  tadapi
phassapaccayā.
     [69]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
Abhivadanti aṭṭhārasahi vatthūhi tadapi phassapaccayā.
     [70]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
saññīvādā     uddhamāghatanā     saññimattānaṃ     paññapenti    soḷasahi
vatthūhi tadapi phassapaccayā.
     [71]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi tadapi phassapaccayā.
     [72]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti aṭṭhahi vatthūhi tadapi phassapaccayā.
     [73]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā ucchedavādā sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ   paññapenti   sattahi   vatthūhi  tadapi
phassapaccayā.
     [74]  Tatra  bhikkhave  ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato   sattassa   paramadiṭṭhadhammanibbānaṃ   paññapenti  pañcahi  vatthūhi  tadapi
phassapaccayā.
     [75]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti catucattāḷīsāya vatthūhi tadapi phassapaccayā.
     [76]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā ca
Aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā vatthūhi tadapi phassapaccayā.
     [77]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca   lokañca   paññapenti   catūhi   vatthūhi   te   vata  aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [78]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  ekaccasassatikā
ekaccaasassatikā    ekaccaṃ    sassataṃ   ekaccaṃ   asassataṃ   attānañca
lokañca    paññapenti    catūhi   vatthūhi   te   vata   aññatra   phassā
paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [79]   Tatra   bhikkhave   ye  te  samaṇabrāhmaṇā  antānantikā
antānantaṃ   lokassa   paññapenti   catūhi   vatthūhi   te   vata  aññatra
phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [80]   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  amarāvikkhepikā
tattha    tattha    paṇhaṃ    puṭṭhā   samānā   vācāvikkhepaṃ   āpajjanti
amarāvikkhepaṃ   catūhi  vatthūhi  te  vata  aññatra  phassā  paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
     [81]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  adhiccasamuppannikā
adhiccasamuppannaṃ    attānañca    lokañca    paññapenti    dvīhi   vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [82]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā
pubbantānudiṭṭhino    pubbantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti  aṭṭhārasahi  vatthūhi  te  vata  aññatra  phassā  paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
     [83]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
saññīvādā   uddhamāghatanā   saññimattānaṃ   paññapenti   soḷasahi   vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [84]   Tatra   bhikkhave   ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
asaññīvādā     uddhamāghatanā     asaññimattānaṃ    paññapenti    aṭṭhahi
vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [85]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  uddhamāghatanikā
nevasaññīnāsaññīvādā        uddhamāghatanā       nevasaññīnāsaññimattānaṃ
paññapenti   aṭṭhahi   vatthūhi  te  vata  aññatra  phassā  paṭisaṃvedissantīti
netaṃ ṭhānaṃ vijjati.
     [86]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā ucchedavādā sato
sattassa   ucchedaṃ   vināsaṃ   vibhavaṃ  paññapenti  sattahi  vatthūhi  te  vata
aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [87]  Tatra  bhikkhave  ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā
sato    sattassa    paramadiṭṭhadhammanibbānaṃ    paññapenti   pañcahi   vatthūhi
te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     [88]   Tatra   bhikkhave  ye  te  samaṇabrāhmaṇā  aparantakappikā
aparantānudiṭṭhino    aparantaṃ    ārabbha    anekavihitāni   adhimuttipadāni
abhivadanti    catucattāḷīsāya    vatthūhi    te    vata   aññatra   phassā
paṭisaṃvedissantīti ne ṭhānaṃ vijjati.
     [89]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  pubbantakappikā ca
aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   te   vata  aññatra  phassā  paṭisaṃvedissantīti  ne
ṭhānaṃ vijjati.
     [90]  Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā sassatavādā sassataṃ
attānañca  lokañca  paññapenti  catūhi  vatthūhi  yepi  te  samaṇabrāhmaṇā
ekaccasassatikā     ekaccaasassatikā    yepi    te    samaṇabrāhmaṇā
antānantikā   yepi   te   samaṇabrāhmaṇā  amarāvikkhepikā  yepi  te
samaṇabrāhmaṇā     adhiccasamuppannikā     yepi    te    samaṇabrāhmaṇā
pubbantakappikā     yepi     te     samaṇabrāhmaṇā     uddhamāghatanikā
saññīvādā   yepi   te   samaṇabrāhmaṇā   uddhamāghatanikā   asaññīvādā
yepi    te    samaṇabrāhmaṇā    uddhamāghatanikā   nevasaññīnāsaññīvādā
yepi   te   samaṇabrāhmaṇā   ucchedavādā   yepi  te  samaṇabrāhmaṇā
diṭṭhadhammanibbānavādā         yepi        te        samaṇabrāhmaṇā
aparantakappikā    yepi    te    samaṇabrāhmaṇā    pubbantakappikā   ca
Aparantakappikā   ca   pubbantāparantakappikā   ca  pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
dvāsaṭṭhiyā   vatthūhi   sabbe  te  chahi  phassāyatanehi  phussāphussā  1-
paṭisaṃvedenti   .  tesaṃ  vedanāpaccayā  taṇhā  taṇhāpaccayā  upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti.
     {90.1}  Yato  kho  bhikkhave  bhikkhu  channaṃ  phassāyatanānaṃ samudayañca
atthaṅgamañca   assādañca   ādīnavañca  nissaraṇañca  yathābhūtaṃ  pajānāti .
Ayaṃ  imehi  sabbeheva  uttaritaraṃ  pajānāti. Ye hi keci bhikkhave samaṇā
vā    brāhmaṇā    vā   pubbantakappikā   vā   aparantakappikā   vā
pubbantāparantakappikā    vā    pubbantāparantānudiṭṭhino   pubbantāparantaṃ
ārabbha   anekavihitāni   adhimuttipadāni  abhivadanti  sabbe  te  imeheva
dvāsaṭṭhiyā   vatthūhi   antojālikatā   ettha   sitā  va  ummujjamānā
ummujjanti    ettha   pariyāpannā   antojālikatā   va   ummujjamānā
ummujjanti
     {90.2}  seyyathāpi  bhikkhave  dakkho kevaṭṭo vā kevaṭṭantevāsī
vā    sukhumacchiddakena   2-   jālena   parittaṃ   udakarahadaṃ  otthareyya
tassa   evamassa   ye   kho   keci   imasmiṃ   udakarahade   oḷārikā
pāṇā     sabbepete     antojālikatā     ettha     sitā     va
@Footnote: 1 Sī. phussa phussa. aṭṭhakathāyaṃ phussā phussā. 2 Sī. sukhumacchinnena.
@A. sukhumacchikena.
Ummujjamānā    ummujjanti   ettha   pariyāpannā   antojālikatā   va
ummujjamānā  ummujjantīti  evameva  kho  bhikkhave  ye  hi  keci samaṇā
vā    brāhmaṇā    vā   pubbantakappikā   vā   aparantakappikā   vā
pubbantāparantakappikā           vā          pubbantāparantānudiṭṭhino
pubbantāparantaṃ    ārabbha    anekavihitāni    adhimuttipadāni    abhivadanti
sabbe   te   imeheva   dvāsaṭṭhiyā   vatthūhi   antojālikatā  ettha
sitā   va  ummujjamānā  ummujjanti  ettha  pariyāpannā  antojālikatā
va ummujjamānā ummujjanti.
     {90.3}   Ucchinnabhavanettiko  bhikkhave  tathāgatassa  kāyo  tiṭṭhati
yāvassa  kāyo  ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā
uddhaṃ  jīvitapariyādānā  na  naṃ  dakkhanti  devamanussā  seyyathāpi  bhikkhave
ambapiṇḍiyā   vaṇṭacchinnāya   yāni  kānici  ambāni  vaṇṭapaṭibandhāni  1-
sabbāni  tāni  tadanvayāni  bhavanti evameva kho bhikkhave ucchinnabhavanettiko
tathāgatassa  kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā
kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussāti.
     {90.4}  Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ
bhante  abbhūtaṃ  2-  bhante konāmo ayaṃ bhante dhammapariyāyoti. Tasmātiha
tvaṃ  ānanda  imaṃ  dhammapariyāyaṃ  atthajālantipi  naṃ  dhārehi  dhammajālantipi
naṃ   dhārehi   brahmajālantipi   naṃ   dhārehi  diṭṭhijālantipi  naṃ  dhārehi
@Footnote: 1 Sī. vaṇṭūpanibandhanāni. 2 Sī. Yu. abbhutaṃ.
Anuttaro   saṅgāmavijayotipi   naṃ   dhārehīti   .   idamavoca  bhagavā .
Attamanā   te   bhikkhū  bhagavato  bhāsitaṃ  abhinandunti  .  imasmiṃ  ca  pana
veyyākaraṇasmiṃ bhaññamāne dasasahassī 1- lokadhātu akampitthāti.
                 Brahmajālasuttaṃ paṭhamaṃ niṭṭhitaṃ.
                              ------------
@Footnote:Sī. sahassī.



             The Pali Tipitaka in Roman Character Volume 9 page 25-60. https://84000.org/tipitaka/read/roman_read.php?B=9&A=494              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=494              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=32&items=59              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]