ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                   Kevattasuttam ekadasamam
     [338]  Evamme  sutam  .  ekam  samayam  bhagava  nalandayam viharati
pavarikambavane   .   athakho   kevatto   gahapatiputto   yena   bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   kevatto   gahapatiputto  bhagavantam  etadavoca
ayam   bhante  nalanda  iddha  ceva  phita  ca  bahujana  akinnamanussa
bhagavati   abhippasanna   sadhu   bhante   bhagava   ekam   bhikkhum  samadisatu
yo   uttarimanussadhamma   iddhipatihariyam   karissati   evayam   nalanda
bhiyyoso   mattaya   bhagavati   abhippasidissatiti   .  evam  vutte  bhagava
kevattam  gahapatiputtam  etadavoca  na  kho  aham  kevatta  bhikkhunam evam dhammam
desemi   etha  tumhe  bhikkhave  gihinam  odatavasananam  uttarimanussadhamma
iddhipatihariyam karothati.
     {338.1}  Dutiyampi  kho  kevatto  gahapatiputto bhagavantam etadavoca
naham  bhante  bhagavantam  thapesim  apica  evam  vadami  ayam  bhante nalanda
iddha   ceva   phita   ca  bahujana  akinnamanussa  bhagavati  abhippasanna
sadhu   bhante   bhagava   ekam   bhikkhum  samadisatu  yo  uttarimanussadhamma
iddhipatihariyam   karissati   evayam  nalanda  bhiyyoso  mattaya  bhagavati
abhippasidissatiti. Tatiyampi .pe.
     [339]   Tini   kho   imani   kevatta  patihariyani  maya  sayam
abhinna    sacchikatva    paveditani    katamani    tini   iddhipatihariyam
Adesanapatihariyam anusasanipatihariyam.
     {339.1}   Katamanca  kevatta  iddhipatihariyam  idha  kevatta  bhikkhu
anekavihitam   iddhividham  paccanubhoti  ekopi  hutva  bahudha  hoti  bahudhapi
hutva  eko  hoti  avibhavam  tirobhavam tirokuddam tiropakaram tiropabbatam
asajjamano   gacchati   seyyathapi   akase   pathaviya   ummujjanimmujjam
karoti   seyyathapi   udake   udakepi   abhijjamane  gacchati  seyyathapi
pathaviya   akasepi  pallankena  kamati  seyyathapi  pakkhi  sakuno  imepi
candimasuriye   evammahiddhike  evammahanubhave  panina  parimasati  parimajjati
yava brahmalokapi kayena vasam vatteti.
     {339.2}   Tamenam   annataro  saddho  pasanno  passati  tam  bhikkhum
anekavihitam  iddhividham  paccanubhontam  ekopi  hutva  bahudha  hontam bahudhapi
hutva  eko  hontam  avibhavam tirobhavam tirokuddam tiropakaram tiropabbatam
asajjamanam  gacchantam  seyyathapi  akase  pathaviya ummujjanimmujjam karontam
seyyathapi   udake   udakepi  abhijjamane  gacchantam  seyyathapi  pathaviya
akasepi  pallankena  kamantam  seyyathapi  pakkhi sakuno imepi candimasuriye
evammahiddhike   evammahanubhave   panina   parimasantam   parimajjantam  yava
brahmalokapi kayena vasam vattentam.
     {339.3}   Tamenam   so  saddho  pasanno  annatarassa  assaddhassa
appasannassa   aroceti   acchariyam  vata  bho  abbhutam  vata  bho  samanassa
mahiddhikata     mahanubhavata    amaham    bhikkhum    addasam    anekavihitam
iddhividham     paccanubhontam     ekopi     hutva     bahudha     hontam
Bahudhapi  hutva  eko  hontam  .pe.  yava  brahmalokapi  kayena vasam
vattentanti   .   tamenam   so  assaddho  appasanno  tam  saddham  pasannam
evam  vadeyya  atthi  kho  bho  gandhari  nama  vijja  taya  so  bhikkhu
anekavihitam    iddhividham    paccanubhoti    .pe.    yava    brahmalokapi
kayena  vasam  vattetiti  .  tam  kim  mannasi  kevatta  api nu so assaddho
appasanno  tam  saddham  pasannam  evam  vadeyyati  .  vadeyya  bhanteti .
Imam    kho   aham   kevatta   iddhipatihariye   adinavam   sampassamano
iddhipatihariyena attiyami harayami jigucchami.
     [340]   Katamanca  kevatta  adesanapatihariyam  .  idha  kevatta
bhikkhu   parasattanam   parapuggalanam   cittampi  adisati  cetasikampi  adisati
vitakkitampi   adisati   vicaritampi  adisati  evampi  te  mano  itthampi
te mano itipi te cittanti.
     {340.1}   Tamenam   annataro  saddho  pasanno  passati  tam  bhikkhum
parasattanam      parapuggalanam      cittampi     adisantam     cetasikampi
adisantam    vitakkitampi    adisantam    vicaritampi   adisantam   evampi
te  mano  itthampi  te  mano  itipi  te  cittanti . Tamenam so saddho
pasanno      annatarassa     assaddhassa     appasannassa     aroceti
acchariyam   vata  bho  abbhutam  vata  bho  samanassa  mahiddhikata  mahanubhavata
amaham   bhikkhum   addasam   parasattanam   parapuggalanam   cittampi   adisantam
cetasikampi    adisantam   vitakkitampi   adisantam   vicaritampi   adisantam
evampi   te  mano  itthampi  te  mano  itipi  te  cittanti  .  tamenam
So   assaddho   appasanno   tam   saddham   pasannam  evam  vadeyya  atthi
kho  bho  manika  nama  vijja  taya  so  bhikkhu  parasattanam parapuggalanam
cittampi   adisati   cetasikampi  adisati  vitakkitampi  adisati  vicaritampi
adisati  evampi  te  mano  itthampi  te  mano  itipi  te  cittanti.
Tam   kim   mannasi   kevatta   api   nu   so   assaddho  appasanno  tam
saddham   pasannam   evam   vadeyyati   .  vadeyya  bhanteti  .  imam  kho
aham     kevatta     adesanapatihariye     adinavam    sampassamano
adesanapatihariyena attiyami harayami jigucchami.
     [341]   Katamanca   kevatta  anusasanipatihariyam  .  idha  kevatta
bhikkhu   evamanusasati   evam   vitakketha   ma   evam  vitakkayittha  evam
manasikarotha   ma   evam   manasikarotha   idam   pajahatha   idam   upasampajja
viharathati. Idam vuccati kevatta anusasanipatihariyam.
     [342]   Puna   caparam   kevatta  idha  tathagato  loke  uppajjati
araham   sammasambuddho  .pe.  (yatha  samannaphale  evam  vittharetabbam)
.pe.   idampi   vuccati  kevatta  anusasanipatihariyam  .  dutiyam  jhanam .
Tatiyam  jhanam  .  catuttham  jhanam  upasampajja  viharati  .  idam vuccati kevatta
anusasanipatihariyam     .pe.     nanadassanaya     cittam     abhiniharati
abhininnameti   .   idam  vuccati  kevatta  anusasanipatihariyam  .  .pe.
Naparam   itthattayati   pajanati   idam   vuccati  anusasanipatihariyam .
Imani     kho     kevatta     tini     patihariyani    maya    sayam
Abhinna sacchikatva paveditani.
     [343]   Bhutapubbam   kevatta   imasmimyeva   bhikkhusamghe   annatarassa
bhikkhuno   evam  cetaso  parivitakko  udapadi  kattha  nu  kho  1-  ime
cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam  pathavidhatu apodhatu
tejodhatu   vayodhatuti   .   athakho   kevatta  bhikkhu  tatharupam  samadhim
samapajji yatha samahite citte devayaniyo maggo paturahosi.
     {343.1}  Athakho  so  kevatta bhikkhu yena catummaharajika deva
tenupasankami   upasankamitva   catummaharajike  deve  etadavoca  kattha
nu  kho  avuso  ime  cattaro  mahabhuta aparisesa nirujjhanti seyyathidam
pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
catummaharajika   deva   tam   bhikkhum  etadavocum  mayampi  kho  bhikkhu  na
janama   yatthime   cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam
pathavidhatu    apodhatu   tejodhatu   vayodhatuti   atthi   kho   bhikkhu
cattaro   maharajano   amhehi   abhikkantatara   ca   panitatara   ca
te   kho   evam   janeyyum   yatthime  cattaro  mahabhuta  aparisesa
nirujjhanti seyyathidam pathavidhatu apodhatu tejodhatu vayodhatuti.
     {343.2}   Athakho  kevatta  bhikkhu  yena  cattaro  maharajano
tenupasankami   upasankamitva   cattaro   maharajano  etadavoca  kattha
nu  kho  avuso  ime  cattaro  mahabhuta aparisesa nirujjhanti seyyathidam
@Footnote: 1 Si. kathannu kho.
Pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
cattaro   maharajano   tam   bhikkhum   etadavocum  mayampi  kho  bhikkhu  na
janama   yatthi   .pe.  vayodhatuti  atthi  kho  bhikkhu  tavatimsa  nama
deva  amhehi  abhikkantatara  ca  panitatara  ca  te  kho evam janeyyum
yatthime  cattaro  .pe.  vayodhatuti  .  athakho  kevatta  bhikkhu  yena
tavatimsa    deva    tenupasankami    upasankamitva   tavatimse   deve
etadavoca  kattha  nu  kho  avuso  ime  cattaro  mahabhuta aparisesa
nirujjhanti   seyyathidam   pathavidhatu  apodhatu  tejodhatu  vayodhatuti .
Evam  vutte  kevatta  tavatimsa  deva  tam  bhikkhum  etadavocum  mayampi kho
bhikkhu  na  janama  yatthime  .pe.  vayodhatuti  atthi  kho  bhikkhu sakko
devanamindo   amhehi  abhikkantataro  ca  panitataro  ca  so  kho  evam
janeyya yatthime cattaro .pe. Vayodhatuti.
     {343.3}  Athakho  so  kevatta  bhikkhu  yena  sakko devanamindo
tenupasankami   upasankamitva   sakkam   devanamindam   etadavoca  kattha  nu
kho   avuso   cattaro   mahabhuta   aparisesa   nirujjhanti  seyyathidam
pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
sakko   devanamindo   tam   bhikkhum   etadavoca   ahampi   kho  bhikkhu  na
janami   yatthime   cattaro   .pe.   vayodhatuti   atthi  kho  bhikkhu
yama   nama   deva   .pe.   suyamo   nama   devaputto   .pe.
Tusita   nama   deva   .pe.   santusito   nama   devaputto  .pe.
Nimmanarati   nama   deva   .pe.  sunimmito  nama  devaputto  .pe.
Paranimmitavasavatti    nama    deva    .pe.    paranimmitavasavatti   nama
devaputto   amhehi   abhikkantataro   ca  panitataro  ca  so  kho  evam
janeyya   yatthime  cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam
pathavidhatu apodhatu tejodhatu vayodhatuti.
     [344]   Athakho   so  kevatta  bhikkhu  yena  vasavatti  devaputto
tenupasankami  upasankamitva  vasavattim  devaputtam  etadavoca  kattha  nu  kho
avuso   ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam
pathavidhatu  apodhatu  tejodhatu  vayodhatuti  .  evam  vutte  kevatta
vasavatti  devaputto  tam  bhikkhum  etadavoca  ahampi  kho  bhikkhu  na  janami
yatthime   cattaro   mahabhuta   aparisa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu   tejodhatu   vayodhatuti   atthi   kho  bhikkhu  brahmakayika
nama   deva  amhehi  abhikkantatara  ca  panitatara  ca  te  kho  evam
janeyyum   yatthime   cattaro  .pe.  vayodhatuti  .  athakho  kevatta
bhikkhu   tatharupam  samadhim  samapajji  yatha  samahite  citte  brahmayaniyo
maggo paturahosi.
     [345]   Athakho  so  kevatta  bhikkhu  yena  brahmakayika  deva
tenupasankami   upasankamitva   brahmakayike  deve  etadavoca  kattha  nu
kho   avuso   ime   cattaro  .pe.  vayodhatuti  .  evam  vutte
kevatta   brahmakayika   deva  tam  bhikkhum  etadavocum  mayampi  kho  bhikkhu
Na   janama   yatthime   .pe.  vayodhatuti  atthi  kho  bhikkhu  brahma
mahabrahma    abhibhu    anabhibhuto    annadatthudaso    vasavatti   issaro
katta   nimmita   settho   sajjita   vasi   pita  bhutabhabyanam  amhehi
abhikkantataro   ca   panitataro   ca   so  kho  evam  janeyya  yatthime
cattaro    mahabhuta    aparisesa    nirujjhanti   seyyathidam   pathavidhatu
apodhatu   tejodhatu   vayodhatuti   .  kaham  panavuso  etarahi  so
mahabrahmati   .   mayampi   kho  bhikkhu  na  janama  yattha  va  brahma
yena   va   brahma   apica   bhikkhu  yatha  nimitta  dissanti  aloko
sanjayati    obhaso    patubhavati    brahma   patubhavissati   brahmuno
hetam   pubbanimittam   patubhavaya   yadidam   aloko  sanjayati  obhaso
patubhavatiti. Athakho so kevatta mahabrahma nacirasseva paturahosi.
     [346]  Athakho  so  kevatta  bhikkhu  yena mahabrahma tenupasankami
upasankamitva   tam   mahabrahmanam   etadavoca   kattha  nu  kho  avuso
ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu   tejodhatu   vayodhatuti   .   evam  vutte  kevatta  so
mahabrahma   tam  bhikkhum  etadavoca  ahamasmi  bhikkhu  brahma  mahabrahma
abhibhu   anabhibhuto   annadatthudaso   vasavatti   issaro   katta   nimmita
settho  sajjita  vasi  pita  bhutabhabyananti  .  dutiyampi  kho kevatta so
bhikkhu  tam  mahabrahmanam  etadavoca  na  kho  aham tam avuso evam pucchami
tvamasi    brahma    mahabrahma    abhibhu    anabhibhuto    annadatthudaso
Vasavatti   issaro   katta   nimmita   sajjita   vasi  pita  bhutabhabyanam
evanca   kho   ahantam  avuso  evam  pucchami  kattha  nu  kho  avuso
ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu   tejodhatu   vayodhatuti   .   dutiyampi  kho  kevatta  so
mahabrahma   tam  bhikkhum  etadavoca  ahamasmi  bhikkhu  brahma  mahabrahma
abhibhu   anabhibhuto   annadatthudaso   vasavatti   issaro   katta   nimmita
settho   sajjita   vasi  pita  bhutabhabyananti  .  tatiyampi  kho  kevatta
so  bhikkhu  tam  mahabrahmanam  etadavoca  na  kho  ahantam  avuso  evam
pucchami   tvamasi   brahma   mahabrahma  abhibhu  anabhibhuto  annadatthudaso
vasavatti   issaro   katta   nimmita   settho   sajjita   vasi   pita
bhutabhabyanam   evanca   kho   ahantam   avuso   evam   pucchami   kattha
nu   kho   avuso   ime   cattaro   mahabhuta  aparisesa  nirujjhanti
seyyathidam pathavidhatu apodhatu tejodhatu vayodhatuti.
     [347]   Athakho   kevatta   so  mahabrahma  tam  bhikkhum  bahayam
gahetva   ekamantam   apanetva   tam  bhikkhum  etadavoca  ime  kho  mam
bhikkhu   brahmakayika   deva   evam   jananti   natthi  kinci  brahmuno
annatam    natthi   kinci   brahmuno   adittham   natthi   kinci   brahmuno
aviditam    natthi    kinci   brahmuno   asacchikatanti   tasma   ahametesam
sammukha  na  byakasim  ahampi  kho  bhikkhu  na  janami  yatthime  cattaro
mahabhuta    aparisesa    nirujjhanti   seyyathidam   pathavidhatu   apodhatu
Tejodhatu  vayodhatuti  tasma  tiha  bhikkhu  tumhevetam  dukkatam tumhevetam
aparaddham  yam  tvam  bhagavantam  abhimuncitva  1-  bahiddha  pariyetthim apajjasi
imassa   panhassa   veyyakaranaya   gaccha   tvam   bhikkhu  tameva  bhagavantam
upasankamitva   imam   panham   puccha  yatha  te  bhagava  byakaroti  tatha
nam dhareyyasiti.
     [348]  Athakho  kevatta  so  bhikkhu  seyyathapi nama balava puriso
samminjitam   va   baham   pasareyya   pasaritam   va  baham  samminjeyya
evameva   brahmaloke   antarahito  mama  purato  paturahosi  .  athakho
so  kevatta  so  bhikkhu  mam  abhivadetva  ekamantam  nisidi . Ekamantam
nasinno  kho  kevatta  so  bhikkhu  mam  etadavoca  kattha  nu  kho  bhante
ime   cattaro   mahabhuta   aparisesa  nirujjhanti  seyyathidam  pathavidhatu
apodhatu tejodhatu vayodhatuti.
     {348.1}  Evam  vutte  aham  kevatta  tam bhikkhum etadavocam bhutapubbam
bhikkhu    samuddika    banija    tiradassim   sakunam   gahetva   navaya
ajjhogahanti     te     atiradassiniya    navaya    tiradassim    sakunam
muncanti   so   gacchati   puratthimam   disam   gacchati   dakkhinam   disam  gacchati
pacchimam   disam   gacchati   uttaram   disam  gacchati  uddham  disam  gacchati  anudisam
sace  so  samanta  tiram  passati  tathapakkanto  va  hoti  sace  pana so
samanta   tiram  na  passati  tameva  navam  paccagacchati  ayameva  kho  tvam
bhikkhu     yato     yava     brahmaloka     pariyesamano     imassa
@Footnote: 1 Si. atisitva.
Panhassa    veyyakaranena    ajjhagama    athakho    mayhameva   santike
paccagato   na   kho  eso  bhikkhu  panho  evam  pucchitabbo  kattha  nu
kho   bhante  ime  cattaro  mahabhuta  aparisesa  nirujjhanti  seyyathidam
pathavidhatu   apodhatu   tejodhatu   vayodhatuti  .  evanca  kho  so
bhikkhu panho pucchitabbo.
     [349] Kattha apo ca pathavi ca          tejo vayo na gadhati
                 kattha dighanca rassanca       anum thulam subhasubham
                 kattha namanca rupanca       asesam uparujjhatiti.
                            Tatra veyyakaranam bhavati.
     [350] Vinnanam anidassanam          anantam sabbato pabham
                 ettha apo ca pathavi ca        tejo vayo na gadhati
                 ettha dighanca rassanca      anum thulam subhasubham
                 ettha namanca rupanca       asesam uparujjhati
                 vinnanassa nirodhena        etthetam uparujjhatiti.
     Idamavoca   bhagava   .  attamano  kevatto  gahapatiputto  bhagavato
bhasitam abhinanditi.
                  Kevattasuttam ekadasamam nitthitam.
                             ------------------



             The Pali Tipitaka in Roman Character Volume 9 page 273-283. https://84000.org/tipitaka/read/roman_read.php?B=9&A=5428&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=5428&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=338&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=338              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]