ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page284.

Lohiccasuttaṃ dvādasamaṃ [351] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari . tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadikosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. [352] Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . assosi kho lohicco brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ

--------------------------------------------------------------------------------------------- page285.

Pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [353] Athakho lohicco brāhmaṇo rosikaṃ nhāpitaṃ āmantesi ehi tvaṃ samma rosike yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha lohicco bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . evaṃ bhanteti kho rosiko nhāpiko lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rosiko nhāpiko bhagavantaṃ etadavoca lohicco bhante brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. Adhivāsesi bhagavā tuṇhībhāvena. [354] Athakho rosiko nhāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ lohicco bhante

--------------------------------------------------------------------------------------------- page286.

Brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhante bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti adhivuṭṭhañca pana tena bhagavatāti . athakho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādetvā rosikaṃ nhāpitaṃ āmantesi ehi tvaṃ samma rosike yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi kālo bho gotama niṭṭhitaṃ bhattanti . evaṃ bhoti kho rosiko nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho rosiko nhāpito bhagavato kālaṃ ārocesi kālo bhante niṭṭhitaṃ bhattanti. [355] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena sālavatikā tenupasaṅkami. {355.1} Tena kho pana samayena rosiko nhāpito bhagavantaṃ piṭṭhito piṭṭhito anubandho hoti . athakho rosiko nhāpito bhagavantaṃ etadavoca lohiccassa bhante brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ

--------------------------------------------------------------------------------------------- page287.

Sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti sādhu bhante bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetūti . appevanāma siyā rosike appevanāma siyā rosiketi. Athakho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. [356] Athakho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca saccaṃ kira lohicca te evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissati seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . Evaṃ bho gotama . taṃ kiṃ maññasi lohicca nanu tvaṃ sālavatikaṃ ajjhāvasasīti . evaṃ bho gotama . yo nu kho lohicca evaṃ vadeyya lohicco brāhmaṇo sālavatikaṃ ajjhāvasati yā sālavatikāya samudayaṃ sañjāti lohicco va taṃ brāhmaṇo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye taṃ upajīvanti tesaṃ

--------------------------------------------------------------------------------------------- page288.

Antarāyakaro vā hoti no vāti. {356.1} Antarāyakaro bho gotama . antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vāti . ahitānukampī bho gotama . ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattikaṃ vāti . sapattikaṃ bho gotama . sapattike citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vāti . micchādiṭṭhi bho gotama . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [357] Taṃ kiṃ maññasi lohicca nanu rājā pasenadikosalo kāsikosalaṃ ajjhāvasatīti . evaṃ bho gotama . yo nu kho lohicca evaṃ vadeyya rājā pasenadikosalo kāsikosalaṃ ajjhāvasati yā kāsikosale samudayaṃ sañjāti rājā va taṃ pasenadikosalo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye rājānaṃ pasenadikosalaṃ upajīvanti tumhe ceva aññe ca tesaṃ antarāyakaro vā hoti no vāti. {357.1} Antarāyakaro bho gotama . antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vāti . ahitānukampī bho gotama . ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattikaṃ vāti . sapattikaṃ bho gotama . sapattike citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vāti . micchādiṭṭhi bho gotama . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā.

--------------------------------------------------------------------------------------------- page289.

[358] Iti kira lohicca yo evaṃ vadeyya lohicco brāhmaṇo sālavatikaṃ ajjhāvasati yā sālavatikāya samudayaṃ sañjāti lohicco va taṃ brāhmaṇo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye taṃ upajīvanti tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . evameva kho lohicca yo evaṃ vadeyya idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissatīti. {358.1} Seyyathāpi nāma purāṇaṃ bandhanaṃ .pe. karissatīti . Evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti sotāpattiphalaṃpi sacchikaronti sakadāgāmiphalaṃpi sacchikaronti anāgāmiphalaṃpi sacchikaronti arahattaṃpi sacchikaronti ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . Micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [359] Iti kira lohicca yo evaṃ vadeyya rājā pasenadikosalo kāsikosalaṃ ajjhāvasati yā kāsikosale samudayaṃ sañjāti rājā va

--------------------------------------------------------------------------------------------- page290.

Taṃ pasenadikosalo ekako paribhuñjeyya na aññesaṃ dadeyyāti evaṃvādī so ye rājānaṃ pasenadikosalaṃ upajīvanti tumhe ceva aññe ca tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . evameva kho lohicca yo evaṃ vadeyya idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya kusalaṃ dhammaṃ adhigantvā na parassa āroceyya kiñhi paro parassa karissatīti. {359.1} Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakammaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti sotāpattiphalaṃpi sacchikaronti sakadāgāmiphalaṃpi sacchikaronti anāgāmiphalaṃpi sacchikaronti arahattaṃpi sacchikaronti ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā tesaṃ antarāyakaro hoti antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattikaṃ cittaṃ paccupaṭṭhitaṃ hoti sapattike citte paccupaṭṭhite micchādiṭṭhi hoti . micchādiṭṭhissa kho ahaṃ lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā. [360] Tayo khome lohicca satthāro ye loke codanārahā yo ca panevarūpe satthāro codeti sā codanā bhūtā tacchā dhammikā

--------------------------------------------------------------------------------------------- page291.

Anavajjā katame tayo idha lohicca ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti . so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho ananuppatto taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . tassa te sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti seyyathāpi nāma osakkantiyā vā usakkeyya parammukhiṃ vā āliṅgeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . ayaṃ kho lohicca paṭhamo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā. [361] Puna caparaṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti . so taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . tassa te sāvakā sussanti sotaṃ odahanti aññācittaṃ upaṭṭhapenti na ca vokkamma

--------------------------------------------------------------------------------------------- page292.

Satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito hoti so te sāmaññattho ananuppatto taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa te sāvakā sussanti sotaṃ odahanti aññācittaṃ upaṭṭhapenti na ca vokkamma satthu sāsanā vattanti seyyathāpi nāma sakaṃ khettaṃ ohāya parakkhettaṃ niddāyitabbaṃ maññeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . ayaṃ kho lohicca dutiyo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā. [362] Puna caparaṃ lohicca idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho anuppatto hoti . so taṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ deseti idaṃ vo hitāya idaṃ vo sukhāyāti . tassa sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti vokkamma ca satthu sāsanā vattanti . so evamassa codetabbo āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho anuppatto taṃ tvaṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ desesi idaṃ vo hitāya idaṃ vo sukhāyāti . Tassa te sāvakā na sussanti na sotaṃ odahanti na aññācittaṃ

--------------------------------------------------------------------------------------------- page293.

Upaṭṭhapenti vokkamma ca satthu sāsanā vattanti seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi kiñhi paro parassa karissatīti . Ayaṃ kho lohicca tatiyo satthā yo loke codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā bhūtā tacchā dhammikā anavajjā . Ime kho lohicca tayo satthāro ye loke codanārahā yo ca panevarūpe satthāro codeti sā codanā bhūtā tacchā dhammikā anavajjāti. [363] Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca atthi pana bho gotama koci satthā yo loke na codanārahoti . Atthi kho lohicca satthā yo loke na codanārahoti . katamo pana bho gotama satthā yo loke na codanārahoti. {363.1} Idha lohicca tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. evaṃ kho lohicca bhikkhu sīlasampanno hoti .pe. paṭhamaṃ jhānaṃ upasampajja viharati . yasmiṃ kho lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati . ayaṃ kho lohicca satthā yo loke na codanāraho yo panevarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjā .pe. dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . yasmiṃ kho lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati . ayaṃpi kho lohicca satthā yo loke

--------------------------------------------------------------------------------------------- page294.

Na codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjā .pe. ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . yasmiṃ kho lohicca satthari sāvako evarūpaṃ .pe. nāparaṃ itthattāyāti pajānāti . yasmiṃ kho lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati . ayaṃ kho lohicca satthā yo loke na codanāraho yo ca panevarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjāti. [364] Evaṃ vutte lohicco brāhmaṇo bhagavantaṃ etadavoca seyyathāpi bho gotama puriso purisaṃ narakapapātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhāpeyya evamevāhaṃ bhotā gotamena narakapapātaṃ papatanto uddharitvā thale patiṭṭhāpito abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti .pe. Lohiccasuttaṃ dvādasamaṃ niṭṭhitaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 9 page 284-294. https://84000.org/tipitaka/read/roman_read.php?B=9&A=5649&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=5649&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=351&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=351              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8573              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8573              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]