ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Evaṃ mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte
aparampi anuppaññattatthāya maraṇavaṇṇasaṃvaṇṇanāvatthu udapādi.
Tassuppatti dīpanatthaṃ evañcidaṃ bhagavatātiādi vuttaṃ . {168} Tattha
paṭibaddhacittāti chandarāgena paṭibaddhacittā sārattā apekkhavantoti
attho. Maraṇavaṇṇaṃ saṃvaṇṇemāti jīvite ādīnavaṃ dassetvā
maraṇassa guṇaṃ vaṇṇema ānisaṃsaṃ dassemāti. Katakalyāṇotiādīsu
ayaṃ  padattho. Kalyāṇaṃ sucikammaṃ kataṃ tayāti tvaṃ kho
asi katakalyāṇo. Tathā kusalaṃ anavajjakammaṃ kataṃ tayāti
katakusalo. Maraṇakāle sampatte yā sattānaṃ uppajjati
bhayasaṅkhātā bhīrutā tato tāyanaṃ rakkhaṇakammaṃ kataṃ tayāti
katabhīruttāṇo. Pāpaṃ lāmakaṃ kammaṃ akataṃ tayāti akatapāpo.
Luddhaṃ 1- dāruṇaṃ dussīlyakammaṃ akataṃ tayāti akataluddho. Kibbisaṃ
sāhasiyakammaṃ lobhādikkilesussadaṃ akatantayāti akatakibbiso.
Kasmā idaṃ vuccati. Yasmā sabbappakārampi kataṃ tayā
kalyāṇaṃ akataṃ tayā pāpaṃ tena taṃ vadāma kiṃ tuyhaṃ iminā
rogābhibhūtattā lāmakena pāpakena dukkhabahulattā dukkhena
jīvitena matante jīvitā seyyoti tava maraṇaṃ jīvitā sundarataraṃ.
Kasmā. Yasmā ito tvaṃ kālakato katakālo hutvā kālaṃ
katvā maritvāti attho kāyassa bhedā .pe. Upapajjissasi
@Footnote: 1. luddaṃ.
Evaṃ uppanno ca tattha dibbehi devaloke uppannehi pañcahi
kāmaguṇehi manāpiyarūpādikehi pañcahi vatthukāmakoṭṭhāsehi
samappito samaṅgibhūto paricāressasīti sampayutto samodhānagato
hutvā itocīto ca carissasi viharissasi abhiramissasi vāti attho.
     {169} Asappāyānīti ahitāni avuḍḍhikarāni yāni khippameva jīvitakkhayaṃ
pāpenti.
     {172} Sañciccāti ayaṃ sañcicca manussaviggahanti mātikāya
vuttassa sañciccapadassa uddhāro. Tattha santi upasaggo tena
saddhiṃ ussukkavacanametaṃ sañciccāti. Tassa sañcetetvā
suṭṭhu cetetvāti attho. Yasmā pana yo sañcicca voropeti
so jānanto sañjānanto hoti tañcassa voropanaṃ cecca
abhivitaritvā vītikkamo hoti tasmā byañjane ādaraṃ akatvā
atthameva dassetuṃ jānanto sañjānanto cecca abhivitaritvā
vītikkamoti evamassa padabhājanaṃ vuttaṃ. Tattha jānantoti
pāṇoti jānanto. Sañjānantoti jīvitā voropemīti
sañjānanto. Teneva pāṇajānanākārena saddhiṃ jānantoti
attho. Ceccāti vadhakacetanāvasena cetetvā pakappetvā.
Abhivitaritvāti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā.
Vītikkamoti evaṃ pavattassa yo vītikkamo ayaṃ sañciccasaddassa
sikhāppatto atthoti vuttaṃ hoti.
     Idāni manussaviggahaṃ jīvitā voropeyyāti ettha vuttaṃ
Manussattabhāvaṃ ādito paṭṭhāya dassetuṃ manussaviggaho
nāmātiādimāha. Tattha gabbhaseyyakānaṃ vasena
sabbasukhumaattabhāvadassanatthaṃ yaṃ mātu kucchisminti vuttaṃ. Paṭhamaṃ cittanti
paṭisandhicittaṃ. Uppannanti jātaṃ. Paṭhamaṃ viññāṇaṃ pātubhūtanti
idantasseva vevacanaṃ. Mātu kucchismiṃ paṭhamaṃ cittanti vacanenevettha
sakalāpi pañcavokārapaṭisandhi dassitā hoti. Tasmā tañca
paṭhamaṃ cittaṃ taṃsampayuttā ca tayo arūpakkhandhā tena
sahanibbattañca kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho.
Tattha kalalarūpanti itthīpurisānaṃ kāyavatthubhāvadasakavasena samattiṃsarūpāni
napuṃsakānaṃ kāyavatthudasakavasena vīsati. Tattha itthīpurisānaṃ
kalalarūpaṃ jātiuṇṇāya ekena aṃsunā uddhaṭatelabindumattaṃ hoti
acchaṃ vippasannaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ
       tilatelassa yathā bindu      sappimaṇḍo anāvilo
       evaṃ vaṇṇapaṭibhāgaṃ         kalalarūpanti pavuccatīti.
Evaṃ parittakaṃ vatthuṃ ādiṃ katvā pakatiyā vīsavassasatāyukassa
sattassa yāva maraṇakālā etthantare anupubbena vuḍḍhippatto
attabhāvo eso manussaviggaho nāma. Jīvitā voropeyyāti
kalalakālepi tāpanamaddanehi vā bhesajjasampādanena vā tato vā
uddhampi tadanurūpena upakkamena jīvitā viyojeyyāti attho.
Yasmā pana jīvitā voropanaṃ nāma atthato jīvitindriyapacchedanameva
hoti tasmā etassa padabhājane jīvitindriyaṃ upacchindati
Uparodheti santatiṃ vikopetīti vuttaṃ. Tattha jīvitindriyassa
paveṇighaṭanaṃ upacchindanto uparodhento ca jīvitindriyaṃ upacchindati
uparodhetīti vuccati. Svāyamattho santatiṃ vikopetīti padena
dassito. Vikopetīti viyojeti. Tattha duvidhaṃ jīvitindriyaṃ
rūpajīvitindriyañca arūpajīvitindriyañca. Tesu arūpajīvitindriye
upakkamo natthi taṃ voropetuṃ na sakkā. Rūpajīvitindriye
pana atthi taṃ voropetuṃ sakkā. Taṃ pana voropento
arūpajīvitindriyampi voropeti. Teneva hi saddhiṃ taṃ nirujjhati
tadāyattavuttito. Taṃ pana voropento kiṃ atītaṃ voropeti
anāgataṃ paccuppannanti. Neva atītaṃ na anāgataṃ. Tesu
hi ekaṃ niruddhamekamanuppannanti ubhayampi asantaṃ asantattā
upakkamo natthi upakkamassa natthitāya ekampi voropetuṃ na
sakakā. Vuttampi cetaṃ atīte cittakkhaṇe jīvittha na jīvati
na jīvissati anāgate cittakkhaṇe jīvissati na jīvittha na jīvati
paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissatīti 1-.
Tasmā yattha jīvati tattha upakkamo yuttoti paccuppannaṃ
voropeti. Paccuppannañca nāmetaṃ khaṇapaccuppannaṃ
santatipaccuppannaṃ addhāpaccuppannanti tividhaṃ. Tattha khaṇapaccuppannaṃ
nāma uppādajarābhaṅgasamaṅgi taṃ voropetuṃ na sakkā.
Kasmā. Sayameva nirujjhanato. Santatipaccuppannannāma
@Footnote: 1. khu. mahā. 29/48.
Sattaṭṭhajavanavāramattaṃ sabhāgasantativasena pavattitvā nirujjhanakaṃ
yāvatā uṇhato āgantvā ovarakaṃ pavisitvā nisinnassa
andhakāraṃ hoti sītato vā āgantvā ovarake nisinnassa yāva
visabhāgautupātubhāvena purimako utu na paṭipassambhati etthantare
santatipaccuppannanti vuccati. Paṭisandhito pana yāva cuti etaṃ
addhāpaccuppannaṃ nāma. Tadubhayampi voropetuṃ sakkā. Kathaṃ.
Tasmiṃ hi upakkame kate laddhūpakkamaṃ jīvitadasakaṃ nirujjhamānaṃ
dubbalassa parihīnavegassa santānassa paccayo hoti tato
santatipaccuppannaṃ vā addhāpaccuppannaṃ vā yathā paricchinnaṃ kālaṃ
appatvā antarāva nirujjhati evaṃ tadubhayampi voropetuṃ sakkā.
Tasmā tadeva sandhāya santatiṃ vikopetīti idaṃ vuttanti veditabbaṃ.
     Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo
pāṇātipāto veditabbo pāṇātipātī veditabbo pāṇātipātassa
payogo veditabbo. Tattha pāṇoti vohārato satto paramatthato
jīvitindriyaṃ. Jīvitindriyaṃ hi atipātento pāṇamatipātetīti
vuccati. Taṃ vuttappakārameva. Pāṇātipātoti yāya cetanāya
jīvitindriyūpacchedakaṃ payogaṃ samuṭṭhāpeti sā vadhakacetanā pāṇātipātoti
vuccati. Pāṇātipātīti vuttacetanāsamaṅgipuggalo daṭṭhabbo.
Pāṇātipātassa payogoti pāṇātipātassa chappayogā sāhatthiko
āṇattiko nissaggiyo thāvaro vijjāmayo iddhimayoti. Tattha
sāhatthikoti sayaṃ mārentassa kāyena vā kāyapaṭibaddhena vā
Paharaṇaṃ. Āṇattikoti aññaṃ āṇāpentassa evaṃ vijjhitvā
vā paharitvā vā mārehīti āṇāpanaṃ. Nissaggiyoti dūre
ṭhitaṃ māretukāmassa kāyena vā kāyapaṭibaddhena vā
ususattiyantapāsāṇādīnaṃ nissajjanaṃ. Thāvaroti asaṃhārimena upakaraṇena
māretukāmassa opātaapassenaupanikkhipanabhesajjasaṃvidhānaṃ. Te
cattāropi parato pālivaṇṇanāyameva vitthārato āvibhavissanti.
Vijjāmayaiddhimayā pana pāliyaṃ anāgatā. Te evaṃ veditabbā.
Saṅkhepato hi māraṇatthaṃ vijjāparijappanaṃ vijjāmayo payogo.
Aṭṭhakathāsu pana katamo vijjāmayo payogo āthabbanikā
athabbanaṃ payojenti nagare vā ruddhe saṅgāme vā paccupaṭṭhite
paṭisedhāya paccatthikesu paccāmittesu ītiṃ uppādenti upaddavaṃ
uppādenti rogaṃ uppādenti pajjarakaṃ uppādenti sūcikaṃ karonti
pakkhandiyaṃ karonti evaṃ āthabbanikā athabbanaṃ payojenti vijjādharā
vijjaṃ parivattetvā nagare vā ruddhe .pe. Pakkhandiyaṃ karontīti evaṃ
vijjāmayaṃ payogaṃ dassetvā āthabbanikehi ca vijjādharehi ca
māritānaṃ bahūni vatthūni vuttāni. Kintehi. Idaṃ hettha
lakkhaṇaṃ māraṇatthaṃ vijjāparijappanaṃ vijjāmayo payogoti.
Kammavipākajāya iddhiyā payojanaṃ iddhimayo payogo.
Kammavipākajiddhi ca nāmesā nāgānaṃ nāgiddhi supaṇṇānaṃ
supaṇṇiddhi yakkhānaṃ yakkhiddhi devānaṃ deviddhi rājūnaṃ rājiddhīti
bahuvidhā. Tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā ḍaṃsitvā
Phusitvā parūpaghātakaraṇe nāgiddhi veditabbā. Supaṇṇānaṃ
mahāsamuddato dvattiṃsabyāmasatappamāṇanāguddharaṇe supaṇṇiddhi
veditabbā. Yakkhā pana neva āgacchantā na paharantā
dissanti tehi pahatasattā pana tasmiṃyeva ṭhāne maranti tatra
tesaṃ yakkhiddhi veditabbā. Vessavaṇassa sotāpannakālato
pubbe nayanāvudhena 1- olokitakumbhaṇḍānaṃ maraṇe aññesañca
devānaṃ yathāsakaṃ iddhānubhāve deviddhi veditabbā. Rañño
cakkavattissa saparisassa ākāsagamanādīsu asokassa heṭṭhā
upari ca yojane āṇappavattanādīsu piturañño ca sīhalanarindassa
dāḍhākoṭṭanena cūḷasumanakuṭumbiyamāraṇe rājiddhi daṭṭhabbāti.
Keci pana puna caparaṃ bhikkhave samaṇo vā brāhmaṇo vā
iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena
manasānupekkhitā hoti aho vatāyaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā
abhinikkhameyyāti evampi bhikkhave kulumbhassa 2- upaghāto
hotītiādikāni suttāni dassetvā bhāvanāmayiddhiyāpi parūpaghātakammaṃ
vadanti saha parūpaghātakaraṇena ca ādittagharūparikkhittassa
udakaghaṭassa bhedanamiva iddhivināsanañca icchanti. Taṃ tesaṃ
icchāmattameva. Kasmā. Yasmā kusalavedanāvitakkaparittattikehi
na sameti. Kathaṃ. Ayaṃ hi bhāvanāmayiddhi nāma kusalattike
kusalā ceva abyākatā ca pāṇātipāto akusalo vedanāttike
@Footnote: 1. vicāretabbamidaṃ  sakkassa vajirāvudhaṃ  vessavaṇṇassa gadāvudhaṃ
@               yamassa nayanāvudhaṃ   āḷavakassa dussāvudhanti vuttattā.
@2. kulumubhassāti gabbhassa kulasseva vā. kaṭumbassāti vuttaṃ hotīti ṭīkā.
Adukkhamasukhasampayuttā pāṇātipāto dukkhasampayutto vitakkattike
avitakkāvicārā pāṇātipāto savitakko savicāro parittattike
mahaggatā pāṇātipāto parittoti.
     Satthahārakaṃ vāssa pariyeseyyāti ettha. Haratīti
hārakaṃ. Kiṃ harati. Jīvitaṃ. Athavā haritabbanti hārakaṃ.
Upanikkhipitabbanti attho. Satthañca taṃ hārakañcāti satthahārakaṃ.
Assāti manussaviggahassa. Pariyeseyyāti yathā labhati tathā
kareyya. Upanikkhipeyyāti attho. Etena thāvarappayogaṃ
dasseti. Itarathāpi pariyiṭṭhamatteneva pārājiko bhaveyya. Na
cetaṃ yuttaṃ. Pāliyampana sabbaṃ byañjanaṃ anādiyitvā yaṃ
ettha thāvarappayogasaṅgahitaṃ satthaṃ tadeva dassetuṃ asiṃ vā
.pe. Rajjuṃ vāti padabhājane vuttaṃ. Tattha satthanti
vuttāvasesaṃ yaṅkiñci samukhaṃ veditabbaṃ. Laguḷapāsāṇavisarajjūnañca
jīvitavināsanabhāvato satthasaṅgaho veditabbo. Maraṇavaṇṇaṃ vāti
ettha. Yasmā kiṃ tuyhaṃ iminā pāpakena dujjīvitena yo
tvaṃ na labhasi paṇītāni bhojanāni bhuñjituntiādinā nayena
jīvite ādīnavaṃ dassentopi tvaṃ khosi upāsaka katakalyāṇo
.pe. Akatantayā pāpaṃ matante jīvitā seyyo ito tvaṃ
kālakato .pe. Paricārissasi 1- accharāparivuto nandanavane sukhappatto
viharissasītiādinā nayena maraṇavaṇṇaṃ bhaṇantopi maraṇavaṇṇameva
@Footnote: 1. paricāressatīti pāli.
Saṃvaṇṇeti. Tasmā dvidhā bhinditvā padabhājanaṃ vuttaṃ jīvite
ādīnavaṃ dasseti maraṇe vaṇṇaṃ bhaṇatīti. Maraṇāya vā
samādapeyyāti maraṇatthāya upāyaṃ gāhāpeyya. Satthaṃ vā
āharātiādīsu ca yampi na vuttaṃ sobbhe vā papata narake
vā papātātiādi taṃ sabbaṃ parato vuttanayattā atthato
vuttamevāti veditabbaṃ. Na hi sakkā sabbaṃ sarūpeneva vattuṃ.
Iti cittamanoti iti citto iti mano. Matante jīvitā
seyyoti ettha vuttamaraṇacitto maraṇamanoti attho. Yasmā
panettha mano cittassa atthadīpanatthaṃ vutto atthato panetaṃ
ubhayampi ekameva tasmā tassa atthato abhedaṃ dassetuṃ yaṃ
cittaṃ taṃ mano yaṃ mano taṃ cittanti vuttaṃ. Itisaddaṃ pana
uddharitvāpi na tāva attho vutto. Cittasaṅkappoti imasmiṃ
pade adhikāravasena itisaddo āharitabbo. Idaṃ hi
iticittasaṅkappoti evaṃ avuttampi adhikārato vuttameva hotīti
veditabbaṃ. Tathā hissa tameva atthaṃ dassento maraṇasaññītiādimāha.
Yasmā cettha saṅkappoti na idaṃ vitakkassa nāmaṃ
athakho saṃvidahanamattassetaṃ adhivacanaṃ tañca saṃvidahanaṃ imasmiṃ
atthe saññācetanādhippāyehi saṅgahaṃ gacchati tasmā citto
nānappakārako saṅkappo assāti cittasaṅkappoti evamattho
daṭṭhabbo. Tathā hissa padabhājanampi saññācetanādhippāyavasena
vuttaṃ. Ettha ca adhippāyoti vitakko veditabbo.
Uccāvacehi ākārehīti mahantāmahantehi upāyehi. Tattha
maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā
maraṇavaṇṇabhaṇanavasena uccākāratā veditabbā. Samādapane
pana muṭṭhijānunipphoṭanādīhi maraṇasamādapanavasena uccākāratā
ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena
avacākāratā veditabbā. Sobbhe vā narake vā papāte vāti
ettha sobbho nāma samantato chinnataṭo gambhīro āvāṭo 1-.
Narako nāma tattha tattha phalantiyā bhūmiyā sayameva nibbattā
mahādarī yattha hatthīpi patanti corāpi nilīnā tiṭṭhanti.
Papātoti pabbatantare vā thalantare vā ekato chinno hoti.
Purime upādāyāti methunaṃ dhammaṃ paṭisevitvā adinnañca
ādiyitvā pārājikaṃ āpattiṃ āpanne puggale upādāya. Sesaṃ
pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.



             The Pali Atthakatha in Roman Book 1 page 532-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11167              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11167              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7558              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2602              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]