ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Evaṃ nānappakārato āpattibhedaṃ dassetvā idāni
anāpattiṃ dassento anāpatti asañciccātiādimāha. Tattha
asañciccāti iminā upakkamena imaṃ māremīti acetetvā. Evaṃ
hi acetetvā katena upakkamena pare matepi anāpatti. Vakkhati
ca anāpatti bhikkhu asañciccāti. Ajānantassāti iminā
ayaṃ marissatīti ajānantassa. Upakkamena pare matepi anāpatti.
Vakkhati ca visapiṇḍapātavatthusmiṃ anāpatti bhikkhu ajānantassāti.
Na maraṇādhippāyassāti maraṇaṃ anicchantassa. Yena hi upakkamena
paro marati tena upakkamena tasmiṃ māritepi na maraṇādhippāyassa
anāpatti. Vakkhati ca anāpatti bhikkhu na maraṇādhippāyassāti.
Ummattakādayo pubbe vuttanayāeva. Idha pana ādikammikā
aññamaññaṃ jīvitā voropitabhikkhū tesaṃ anāpatti. Avasesānaṃ
maraṇavaṇṇasaṃvaṇṇanakādīnaṃ āpattiyevāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato ca
vācācittato ca kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedanaṃ. Sacepi hi sirisayanaṃ āruḷho rajjasampattisukhaṃ
anubhavanto rājā coro deva ānītoti vutte gacchatha naṃ
mārethāti hasamānova bhaṇati domanassacitteneva bhaṇatīti
veditabbo. Sukhavokiṇṇattā pana anuppabandhābhāvā ca
dujjānametaṃ puthujjanehīti.
     {180} Vinītavatthugāthāsu paṭhamavatthusmiṃ. Kāruññenāti te bhikkhū
tassa mahantaṃ gelaññadukkhaṃ disvā kāruññaṃ uppādetvā sīlavā
tvaṃ katakusalo kasmā mīyamāno bhāyasi nanu sīlavato saggo
nāma maraṇamattapaṭibaddhoyevāti evaṃ maraṇatthikāva hutvā
maraṇatthikabhāvaṃ ajānantā maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Sopi
bhikkhu tesaṃ saṃvaṇṇanāya āhārūpacchedaṃ katvā antarāva
kālamakāsi. Tasmā āpattiṃ āpannā. Vohāravasena pana
vuttaṃ kāruññena maraṇavaṇṇaṃ saṃvaṇṇesunti. Tasmā idānipi
paṇḍitena bhikkhunā gilānassa bhikkhuno evaṃ maraṇavaṇṇo na
saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārūpacchedādinā
upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃ karoti
imināva mārito hoti. Iminā pana nayena anusaṭṭhī dātabbā
sīlavato nāma anacchariyā maggaphaluppatti tasmā  vihārādīsu
Āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ
upaṭṭhapetvā manasikāre appamādo kātabboti. Maraṇavaṇṇe
ca saṃvaṇṇitepi yo tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā
attano dhammatāya yathāyunā yathānusandhinā ca marati tappaccayā
saṃvaṇṇako āpattiyā na kāretabboti.
     Dutiyavatthusmiṃ na ca bhikkhave apaṭivekkhitvāti ettha. Kīdisaṃ
āsanaṃ paṭivekkhitabbaṃ kīdisaṃ na paṭivekkhitabbaṃ. Yaṃ suddhaṃ
āsanameva hoti apaccattharaṇakaṃ yañca āgantvā ṭhitānaṃ
passataṃyeva attharīyati taṃ na paccavekkhitabbaṃ nisīdituṃ vaṭṭati.
Yampi manussā sayaṃ hatthena akkamitvā idha bhante nisīdathāti
denti tasmimpi vaṭṭati. Sacepi paṭhamameva āgantvā nisinnā
pacchā uddhaṃ vā adho vā saṅkamanti paṭivekkhaṇakiccaṃ natthi.
Yampi tanukena vatthena yathā talaṃ dissati evaṃ paṭicchannaṃ
hoti tasmimpi paṭivekkhaṇakiccaṃ natthi. Yampana paṭikacceva
pāvārakojavakādīhi atthataṃ hoti taṃ hatthena parāmasitvā
sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ghanasāṭakenāpi atthate
yasmiṃ valī na paññāyati taṃ na paṭivekkhitabbanti vuttaṃ.
     Musalavatthusmiṃ. Asañciccoti avadhakacetano. Viraddhappayogo
hi so tenāha asañcicco ahanti. Udukkhalavatthu
uttānatthameva. Vuḍḍhapabbajitavatthūsu paṭhamavatthusmiṃ. Bhikkhusaṅghassa
palibuddhaṃ mā akāsīti paṇāmesi. Dutiyavatthusmiṃ. Saṅghamajjhepi
Gaṇamajjhepi mahallakattherassa puttoti vuccamāno tena vacanena
aṭṭiyamāno maratu ayanti paṇāmesi. Tatiyavatthusmiṃ. Tassa
dukkhuppādanena thullaccayaṃ. {181} Tato parāni tīṇi vatthūni uttānatthāneva.
     Visagatapiṇḍapātavatthusmiṃ. Sārāṇīyadhammapūrako so bhikkhu
aggapiṇḍaṃ sabrahmacārīnaṃ datvāva bhuñjati. Tena vuttaṃ aggakārikaṃ
adāsīti. Aggakārikanti aggakiriyaṃ paṭhamaladdhapiṇḍapātaṃ aggaggaṃ
vā paṇītappaṇītaṃ piṇḍapātanti attho. Yā pana tassa
dānasaṅkhātā aggakiriyā sā na sakkā dātuṃ. Piṇḍapātampi
hi so therāsanato paṭṭhāya adāsi. Te bhikkhūti te therāsanato
paṭṭhāya paribhuttapiṇḍapātā bhikkhū. Te kira sabbepi kālamakaṃsu.
Sesamettha uttānameva. Asaddhesu pana micchādiṭṭhikakulesu
sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā
paribhuñjitabbaṃ na paresaṃ dātabbaṃ. Yaṃpi ābhidosikaṃ bhattaṃ vā
khajjakaṃ vā tato labhati tampi na paribhuñjitabbaṃ. Apihitavatthumpi
hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti.
Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo.
Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ
maññantīti. Vīmaṃsanavatthusmiṃ. Vīmaṃsamāno  dve vīmaṃsati sakkoti
nukho idaṃ māretuṃ noti visaṃ vā vīmaṃsati mareyya nukho ayaṃ
imaṃ visaṃ khāditvā noti puggalaṃ vā. Ubhayathāpi vīmaṃsādhippāyena
dinne maratu vā mā vā thullaccayaṃ. Imaṃ visaṃ etaṃ māretūti
Vā imaṃ visaṃ khāditvā ayaṃ maratūti vā evaṃ dinne pana sace
marati pārājikaṃ no ce thullaccayaṃ.
     {182-183} Ito parāni tīṇi silākammavatthūni tīṇi iṭṭhakavāsīgopānasīvatthūni
ca uttānatthāneva. Na kevalañca silādīnaṃyeva vasena
ayaṃ āpattānāpattibhedo hoti. Daṇḍamuggaranikhādanavemādīnampi
vasena hotiyeva. Tasmā pāliyaṃ anāgatampi āgatanayeneva
veditabbaṃ. Aṭṭakavatthūsu. Aṭṭakoti vehāsamañco vuccati yaṃ
setakammamālākammalatākammādīnaṃ atthāya bandhanti. Tattha āvuso
atra ṭhito bandhāhīti maraṇādhippāyo yatra ṭhito patitvā khāṇunā
vā bhijjeyya sobbhapapātādīsu vā mareyya tādisaṃ ṭhānaṃ
sandhāyāha. Ettha ca koci upariṭṭhānaṃ niyameti ito patitvā
marissatīti koci heṭṭhāṭhānaṃ idha patitvā marissatīti koci
ubhayampi ito idha patitvā marissatīti. Tatra yo upariniyamitaṭṭhānā
apatitvā aññato patati heṭṭhāniyamitaṭṭhāne vā apatitvā
aññattha patati ubhayaniyame vā yaṅkiñci ekaṃ virādhetvā patati
tasmiṃ mate visaṅketattā anāpatti. Vihāracchādanavatthusmiṃpi
eseva nayo.
     Anabhiratavatthusmiṃ. So kira bhikkhu kāmavitakkādīnaṃ samudācāraṃ
disvā nivāretuṃ asakkonto sāsane anabhirato gihibhāvābhimukho
jāto tato cintesi yāva sīlabhedaṃ na pāpuṇāmi tāva
marissāmīti. Atha naṃ pabbataṃ abhiruhitvā papāte patanto
Aññataraṃ vilivakāraṃ ottharitvā māresi. Vilivakāranti veṇukāraṃ.
Na ca bhikkhave attānaṃ pātetabbanti na attā pātetabbo.
Vibhattibyattayena panetaṃ vuttaṃ. Ettha ca na kevalaṃ na pātetabbaṃ
aññenapi yenakenaci upakkamena antamaso āhārūpacchedanenapi
na māretabbaṃ. Yopi hi gilāno vijjamāne bhesajje upaṭṭhākesu
ca maritukāmo āhāraṃ upacchindati dukkaṭameva. Yassa pana
mahāābādho cirānubandho bhikkhū upaṭṭhahantā kilamanti jigucchanti
kadā nukho gilānato muccissāmāti aṭṭiyanti. Sace so ayaṃ
attabhāvo paṭijaggiyamānopi na tiṭṭhati bhikkhū ca kilamantīti
āhāraṃ upacchindati bhesajjaṃ na sevati vaṭṭati. Yo pana
ayaṃ rogo kharo āyusaṅkhārā na tiṭṭhanti ayañca me
visesādhigamo hatthappatto viya dissatīti upacchindati vaṭṭatiyeva.
Agilānassāpi uppannasaṃvegassa āhārapariyesanannāma papañco
kammaṭṭhānameva anuyuñjissāmīti kammaṭṭhānasīsena upacchindantassa
vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati na
vaṭṭati. Sabhāgānaṃ hi lajjibhikkhūnaṃ kathetuṃ vaṭṭati.
     Silāvatthusmiṃ. Davāyāti davena hassena khiḍḍāyāti
attho. Silāti pāsāṇo. Na kevalañca pāsāṇo
aññampi yaṅkiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā
yantena vā pavijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo
hasantā hasantā pavaṭṭentipi ukkhipantipi kammasamayoti vaṭṭati.
Aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā
rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā pavijjhanti vaṭṭati.
Bhattavisaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā
khipitvā palāpeti vaṭṭati.
     {184} Sedanādivatthūni sabbāneva uttānatthāni. Ettha ca ahaṃ
kukkuccakoti gilānūpaṭṭhānaṃ na kātabbaṃ. Hitakāmatāya sabbaṃ
gilānassa balābalañca ruciñca sappāyañca upalakkhetvā kātabbaṃ.
     {185} Jāragabbhinīvatthusmiṃ. Pavuṭṭhapatikāti pavāsaṅgatapatikā.
Gabbhapātananti yena paribhuttena gabbho patati tādisaṃ bhesajjaṃ.
Dvipajāpatikavatthūni uttānatthāneva. Gabbhamandanavatthusmiṃ.
Madditvā pātehīti vutte aññena maddāpetvā pāteti visaṅketaṃ.
Maddāpetvā pātāpehīti vuttepi sayaṃ madditvā pāteti
visaṅketameva. Manussaviggahe pariyāyo nāma natthi tasmā gabbho
nāma maddito patatīti vutte sā sayaṃ vā maddatu aññena
vā maddāpetvā pātetu visaṅketo natthi pārājikameva.
Tāpanavatthusmimpi eseva nayo. Vañjhitthīvatthusmiṃ vañjhitthī
nāma yā gabbhaṃ na gaṇhāti. Gabbhaagaṇhanakaitthī nāma
natthi yassā pana gahitopi gabbho na saṇṭhāti taṃ sandhāyetaṃ
vuttaṃ. Utusamaye kira sabbitthiyo gabbhaṃ gaṇhanti yā panāyaṃ
vañjhāti vuccati tassā kucchiyaṃ nibbattasattānaṃ akusalavipāko
sampāpuṇāti. Te parittakusalavipākena gahitapaṭisandhikā
Akusalavipākena abhibhūtā vinassanti. Abhinavapaṭisandhiyaṃyeva hi kammānubhāvena
dvīhākārehi gabbho na saṇṭhāti vātena vā pāṇakehi vā.
Vāto sosetvā antaradhāpeti. Pāṇakā khāditvā. Tassa
pana vātassa pāṇakānaṃ vā paṭighātāya bhesajje kate gabbho
saṇṭhaheyya. So bhikkhu taṃ akatvā aññaṃ kharaṃ bhesajjaṃ
adāsi. Tena sā kālamakāsi. Bhagavā bhesajjassa katattā
dukkaṭaṃ paññāpesi. Dutiyavatthusmimpi eseva nayo.
     Tasmā āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ.
Karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ
kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā.
Samasīlasaddhāpaññānaṃ hi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ
akātuṃ na labhati. Karontena ca sace tesaṃ atthi tesaṃ
santakaṃ gahetvā yojetvā dātabbaṃ. Sace natthi attano
santakaṃ kātabbaṃ. Sace attanopi natthi bhikkhācāravattena
vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ. Alabhantena
gilānassatthāya akataviññattiyāpi āharitvā kātabbaṃ. Aparesaṃpi
pañcannaṃ kātuṃ vaṭṭati mātāpitūnaṃ tadupaṭṭhākānaṃ attano
veyyāvaccakarassa paṇḍupalāsassāti. Paṇḍupalāso nāma yo
pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati tāva vihāre vasati. Tesu
sace mātāpitaro issarā honti na paccāsiṃsanti akātuṃ vaṭṭati.
Sace pana rajje ṭhitā paccāsiṃsanti akātuṃ na vaṭṭati. Bhesajjaṃ
Paccāsiṃsantānaṃ bhesajjaṃ dātabbaṃ. Yojetuṃ ajānantānaṃ yojetvā
dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ.
Sace pana mātaraṃ vihāre ānetvā paṭijaggati sabbaṃ parikammaṃ
anāmasantena kātabbaṃ. Khādanīyabhojanīyaṃ sahatthā dātabbaṃ.
Pitā pana yathā sāmaṇero evaṃ sahatthena nahāpanasambāhanādīni
katvā upaṭṭhātabbo. Ye mātāpitaro upaṭṭhahanti paṭijagganti
tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vettanaṃ
gahetvā araññe dārūni vā chindati aññaṃ vā kiñci kammaṃ
karoti. Tassa roge uppanne yāva ñātakā passanti tāva
bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni
karoti tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere
viya paṭipajjitabbaṃ. Aparesaṃpi dasannaṃ kātuṃ vaṭṭati jeṭṭhabhātu
kaniṭṭhabhātu jeṭṭhabhaginiyā kaniṭṭhabhaginiyā cūḷamātuyā mahāmātuyā
cūḷapituno mahāpituno pitucchāya mātulassāti. Tesampana
sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ
yojetvā dātabbaṃ. Sace pana nappahonti yācanti ca detha
no bhante tumhākaṃ paṭidassāmāti tāvakālikaṃ dātabbaṃ.
Sacepi na yācanti amhākaṃ bhesajjaṃ atthi tāvakālikaṃ
gaṇhāthāti vatvā vā yadā tesaṃ bhavissati tadā dassantīti
ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti gahetabbaṃ no
ce denti 1- na codetabbā. Ete dasa ñātake ṭhapetvā
@Footnote: 1. paṭidenti.
Aññesaṃ na dātabbaṃ. Etesaṃ puttaparamparāya pana yāva sattamo
kulaparivaṭṭo tāva cattāro paccaye āharāpentassa akataviññatti
vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā
na hoti. Sace bhātujāyā bhaginīsāmiko vā gilānā honti
ñātakā ce tesampi vaṭṭati. Añātakā ce bhātu ca
bhaginiyā ca katvā dātabbaṃ tumhākaṃ jagganaṭṭhāne dethāti.
Athavā tesaṃ puttānaṃ katvā dātabbaṃ tumhākaṃ mātāpitūnaṃ
dethāti. Etena upāyena sabbapadesu vinicchayo veditabbo.
Tesaṃ atthāya sāmaṇerehi araññato bhesajjaṃ āharāpentena
ñātisāmaṇerehi vā āharāpetabbaṃ attano atthāya vā
āharāpetvā dātabbaṃ. Tehipi upajjhāyassa āharāmāti
vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā
vihāraṃ āgacchanti. Upajjhāyo ca disāpakkanto hoti.
Saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No
ce atthi attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ.
Attanopi asante vuttanayena pariyesitvā upajjhāyassa santakaṃ
katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu
evameva paṭipajjitabbaṃ. Esa nayo ācariyantevāsikesu.
Aññopi yo āgantuko vā coro vā yuddhaparājito vā issaro
vā ñātakehi pariccatto gamiyamanusso vā gilāno hutvā vihāraṃ
pavisati. Sabbesaṃ apaccāsiṃsantena bhesajjaṃ kātabbaṃ. Saddhaṃ kulaṃ
Hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ.
Tatra ce koci gilāno hoti tassatthāya vissāsena bhesajjaṃ
katvā bhante dethāti vadanti neva dātabbaṃ na kātabbaṃ. Atha
pana kappiyaṃ ñatvā evaṃ pucchanti bhante asukassa nāma
rogassa kiṃ bhesajjaṃ karontīti idañcīdañca gahetvā karontīti
vattuṃ vaṭṭati. Bhante mayhaṃ mātā gilānā bhesajjaṃ tāva
ācikkhathāti evaṃ pucchitena pana na ācikkhitabbaṃ. Aññamaññaṃ
pana kathā kātabbā āvuso asukassa nāma bhikkhuno imasmiṃ
roge kiṃ bhesajjaṃ kariṃsūti idañcīdañca bhanteti. Taṃ sutvā
itaro mātu bhesajjaṃ karoti vaṭṭati. Mahāpadumattheropi
kira vasabharañño deviyā roge uppanne ekāya itthiyā āgantvā
pucchito na jānāmīti avatvā evameva bhikkhūhi saddhiṃ samullapesi.
Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena
tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā
therassa pādamūle ṭhapetvā bhante pupphapūjaṃ karothāti āhaṃsu.
Thero ācariyabhāgo nāma ayanti kappiyavasena gāhāpetvā
pupphapūjaṃ akāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ.
     Paritte pana gilānassa parittaṃ karotha bhanteti vuttena
na kātabbaṃ. Bhaṇathāti vutte pana kātabbaṃ. Sacepissa hoti
manussā nāma na jānanti akarīyamāne vipaṭisārino bhavissantīti
kātabbaṃ. Parittodakaṃ parittasuttaṃ katvā dethāti vuttena pana
Tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjetvā 1- dātabbaṃ.
Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti dukkaṭaṃ.
Manussā udakañca suttañca gahetvā nisīditvā parittaṃ bhaṇathāti
vadanti kātabbaṃ. No ce jānanti ācikkhitabbaṃ.
Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākīritvā suttañca ṭhapetvā
gacchanti parittaṃ karotha parittaṃ bhaṇathāti na pādā apanetabbā.
Manussā hi vipaṭisārino honti. Antogāme gilānassatthāya
vihāraṃ pesenti parittaṃ bhaṇantūti bhaṇitabbaṃ. Antogāme
rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā
bhaṇāpenti. Āṭānāṭiyasuttādīni bhaṇitabbāni. Āgantvā
gilānassa sikkhāpadāni dentu dhammaṃ kathentu rājantepure vā
amaccagehe vā āgantvā sikkhāpadāni dentu dhammaṃ kathentūti
pesitepi gantvā sikkhāpadāni dātabbāni dhammo kathetabbo.
Matānaṃ parivāratthaṃ āgacchantūti pakkosanti na gantabbaṃ.
Sivaṭṭhikadassane 2- asubhadassane ca maraṇassatiṃ paṭilabhissāmāti
kammaṭṭhānasīsena gantuṃ vaṭṭati. Evaṃ paritte paṭipajjitabbaṃ.
     Piṇḍapāte pana. Anāmaṭṭhapiṇḍapāto kassa dātabbo
kassa na dātabbo. Mātāpitūnaṃ tāva dātabbo. Sace pana
kahāpaṇagghanako hoti saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ
veyyāvaccakarassa paṇḍupalāsassāti etesaṃpi dātabbo.
@Footnote: 1. parimajjituvā .   2. sīvathikā...iti yebhuyyena dissati.
Tattha paṇḍupalāsassa thālake nikkhipitvā dātuṃ vaṭṭati. Taṃ
ṭhapetvā aññesaṃ āgārikānaṃ mātāpitūnaṃpi na vaṭṭati.
Pabbajitaparibhogo hi āgārikānaṃ cetiyaṭṭhāniyo. Apica
anāmaṭṭhapiṇḍapāto nāmesa sampattassa dāmarikacorassāpi
issarassāpi dātabbo. Kasmā. Te hi adīyamānepi na
dentīti āmasitvā dīyamānepi ucchiṭṭhakaṃ dentīti kujjhanti.
Kuddhā jīvitā voropenti sāsanassāpi antarāyaṃ karonti. Rajjaṃ
paṭṭhayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ
piṇḍapāte paṭipajjitabbaṃ.
     Paṭisanthāre pana. Paṭisanthāro kassa kātabbo kassa na
kātabbo. Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci
āgantukassa vā daliddassa vā corassa vā issarassa vā
kātabboyeva. Kathaṃ. Āgantukaṃ tāva khīṇaparibbayaṃ vihārasampattaṃ
disvā pānīyaṃ pivāti dātabbaṃ. Pādamakkhanatelaṃ dātabbaṃ.
Kāle āgatassa yāgubhattaṃ. Vikāle āgatassa sace taṇḍulā
atthi taṇḍulā dātabbā. Avelāya sampattosi gacchāhīti na
vattabbo. Sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsiṃsanteneva
kātabbaṃ. Manussā nāma catuppaccayadāyakā evaṃ saṅgahe
karīyamāne punappunaṃ pasīditvā upakāraṃ karissantīti cittaṃ na
uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ.
Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu bhātarā saddhiṃ jambūdīpagatassa
Mahānāgarañño vatthu piturājassa rajje catunnaṃ amaccānaṃ vatthu
abhayacoravatthūtievamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni.
     Tatrāyaṃ ekavatthudīpanā. Sīhaladīpe kira abhayo nāma coro
pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā
tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kaḷambanadiṃ  na
uttaranti. Cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ
coro cetiyagiriṃ vilumpissāmīti agamāsi. Ārāmikā disvā
dīghabhāṇakaabhayattherassa ārocesuṃ. Thero sappiphāṇitādīni
atthīti pucchi. Atthi bhanteti. Corānaṃ detha taṇḍulā
atthīti. Atthi bhante saṅghassatthāya āhaṭā taṇḍulā ca
pakkasākañca goraso cāti. Bhattaṃ sampādetvā corānaṃ dethāti.
Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā kenāyaṃ
paṭisanthāro katoti pucchiṃsu. Amhākaṃ ayyena abhayattherenāti.
Corā therassa santikaṃ gantvā vanditvā āhaṃsu mayaṃ saṅghassa
ca cetiyassa ca santakaṃ acchinditvā gahessāmāti āgatā
tumhākaṃ pana iminā paṭisanthārenamhā pasannā ajjato paṭṭhāya
vihāre dhammikā rakkhā amhākaṃ āyattā hotu nāgarā āgantvā
dānaṃ dentu cetiyaṃ vandantūti. Tato paṭṭhāya ca nāgare dānaṃ
dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ
nenti vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi
bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā
Nadītīraṃ pāpetvā nivattanti. Athekadivasaṃ bhikkhusaṅghe khīyanakathā
uppannā thero issaravatāya saṅghassa santakaṃ corānaṃ adāsīti.
Thero sannipātaṃ kārāpetvā āha corā saṅghassa pakativaṭṭañca
cetiyasantakañca acchinditvā gaṇhissāmāti āgamiṃsu atha nesaṃ
mayā evaṃ na harissantīti ettako nāma paṭisanthāro kato
taṃ sabbampi ekato sampiṇḍetvā agghāpetha tena kāraṇena
aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethāti. Tato
sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharakaṃ  na
agghi. Tato āhaṃsu therena katapaṭisanthāro sukato codetuṃ vā
sāretuṃ vā na labhati gīvā vā avahāro vā natthīti. Evaṃ mahānisaṃso
paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti.
     {187} Aṅgulipaṭodavatthusmiṃ. Uttasantoti kilanto. Anassāsakoti
nirassāso. Imasmiñca pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ
sā khuddakesu niddiṭṭhāti idha na vuttā.
     Tadanantare vatthusmiṃ. Ottharitvāti akkamitvā. So
kira tehi ākaḍḍhiyamāno patito. Eko tassa udaraṃ āruhitvā
nisīdi. Sesāpi paṇṇarasa janā paṭhaviyaṃ ajjhottharitvā
adūhalapāsāṇā viya migaṃ māresuṃ. Yasmā pana te kammādhippāyā
na maraṇādhippāyā tasmā pārājikaṃ na vuttaṃ.
     Bhūtavejjakavatthusmiṃ. Yakkhaṃ māresīti bhūtavejjakapāṭhakā
yakkhagahitakaṃ mocetukāmā yakkhaṃ āvāhetvā muñcāti vadanti.
No ce muñcati piṭṭhena vā mattikāya vā rūpaṃ katvā
hatthapādādīni chindanti. Yaṃyaṃ tassa chijjati taṃtaṃ yakkhassa
chinnameva hoti. Sīse chinne yakkhopi marati. Evaṃ sopi
māresi. Tasmā thullaccayaṃ vuttaṃ. Na kevalañca yakkhameva. Yopi
hi sakkaṃ devarājānaṃ māreyaya sopi thullaccayameva āpajjati.
     Vāḷayakkhavatthusmiṃ. Vāḷayakkhavihāranti yasmiṃ vihāre
vāḷo caṇḍo yakkho vasati taṃ vihāraṃ. Yo hi evarūpaṃ
vihāraṃ ajānanto kevalaṃ vasanatthāya peseti anāpatti. Yo
maraṇādhippāyo peseti so itarassa maraṇe pārājikaṃ amaraṇe
thullaccayaṃ āpajjati. Yathā ca vāḷayakkhavihāraṃ evaṃ yattha
vāḷasīhabyagghādimigā vā ajagarakaṇhasappādayo dīghajātikā vā
vasanti taṃ vāḷavihāraṃ pesentassāpi āpattānāpattibhedo
veditabbo. Ayaṃ pālimuttakanayo. Yathā ca bhikkhuṃ vāḷayakkhavihāraṃ
pesentassa evaṃ vāḷayakkhampi bhikkhusantikaṃ pesentassa
āpattānāpattibhedo veditabbo. Eseva nayo vāḷakantārādīsu
vatthūsu. Kevalaṃ hettha yasmiṃ kantāre vāḷamigā vā dīghajātikā vā
atthi so vāḷakantāro yasmiṃ corā atthi so corakantāroti
evaṃ padatthamattameva nāmaṃ. Manussaviggahapārājikañca nāmetaṃ
saṇhaṃ pariyāyakathāya na muccati. Tasmā yo vadeyya asukasmiṃ
nāma okāse coro nisinno yo tassa sīsaṃ chinditvā
āharati so rājato sakkāravisesaṃ labhatīti tassa ce vacanaṃ
Sutvā koci naṃ gantvā māreti ayaṃ pārājiko hotīti.
     {188} Taṃ maññamānotiādīsu. So kira bhikkhu attano
veribhikkhuṃ māretukāmo cintesi imaṃ me divā mārentassa
na sukaraṃ bhaveyya sotthinā gantuṃ rattiṃ naṃ māressāmīti
sallakkhetvā rattiṃ āgamma bahūnaṃ sayitaṭṭhāne taṃ maññamāno
tameva jīvitā voropesi aparo taṃ maññamāno aññaṃ 1- aparo
aññaṃ tasseva sahāyaṃ maññamāno taṃ aparo aññaṃ tasseva
sahāyaṃ maññamāno aññaṃ tassa sahāyameva jīvitā voropesi
sabbesampi pārājikameva.
     Amanussagahitavatthūsu. Yakkhaṃ palāpessāmīti pahāraṃ adāsi.
Itaro na dānāyaṃ virajjhituṃ samattho mā rassāmi nanti. Ettha
ca namaraṇādhippāyassa anāpatti vuttāti na ettakeneva
amanussagahitassa pahāro dātabbo tālapaṇṇaṃ pana parittasuttaṃ vā hatthe
vā pāde vā bandhitabbaṃ ratanasuttādīni parittāni bhaṇitabbāni
mā sīlavantaṃ bhikkhuṃ viheṭhehīti dhammakathā kātabbā. Saggakathādīni
uttānatthāni. Yaṃ hettha vattabbaṃ taṃ vuttameva.
     {189} Rukkhacchedanavatthu aṭṭabandhanavatthusadisaṃ. Ayaṃ pana viseso.
Yo rukkhena otthatopi na marati sakkā ca hoti ekena
passena rukkhaṃ chetvā paṭhaviṃ vā khanitvā nikkhamituṃ hatthe
cassa vāsī vā kudhārī vā atthi tenapi jīvitaṃ pariccajitabbaṃ
@Footnote: 1. tasseva sahāyanti padadvayaṃ naṭṭhaṃ khāyati.
Na ca rukkho vā chinditabbo na paṭhavī vā khanitabbā.
Kasmā. Evaṃ karonto hi pācittiyaṃ āpajjati buddhassa
āṇaṃ bhañjati na jīvitapariyantaṃ sīlaṃ karoti tasmā api
jīvitaṃ pariccajitabbaṃ na ca sīlanti parigaṇetvā na evaṃ kātabbaṃ.
Aññassa pana bhikkhuno rukkhaṃ vā chinditvā paṭhaviṃ vā khanitvā
taṃ nīharituṃ vaṭṭati. Sace udukkhalayantakena rukkhaṃ pavaṭṭetvā
nīharitabbo hoti taṃyeva rukkhaṃ chinditvā udukkhalaṃ gahetabbanti.
Mahāsumatthero āha aññampi chinditvā gahetuṃ vaṭṭatīti.
Mahāpadumatthero sobbhādīsu patitassāpi nisseṇiṃ bandhitvā
uttāraṇe eseva nayo attanā bhūtagāmaṃ chinditvā nisseṇī
na kātabbā aññesaṃ katvā uddharituṃ vaṭṭatīti.
     {190} Dāyālimpanavatthūsu. Dāyaṃ limpesunti vane aggiṃ adaṃsu. Ettha
pana uddissānuddissavasena pārājikānantariyathullaccayapācittiyavatthūnaṃ
anurūpato pārājikādīni akusalarāsibhāvo ca pubbe vuttanayeneva
veditabbo. Allatiṇavanappatayo dayhantūti ālimpentassa ca
pācittiyaṃ dabbūpakaraṇāni vinassantūti ālimpentassa dukkaṭaṃ
khiḍḍādhippāyenāpi dukkaṭanti saṅkhepaṭṭhakathāyaṃ vuttaṃ. Yaṅkiñci
allasukkhaṃ saindriyānindriyaṃ dayhatūti ālimpentassa vatthuvasena
pārājikathullaccayapācittiyadukkaṭāni veditabbāni. Paṭaggidānaṃ
pana parittakaraṇañca bhagavatā anuññātaṃ. Tasmā araññe
vanakammikehi dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā
Tiṇakuṭiyo mā vinassantūti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati
yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno
nibbāti. Parittampi kātuṃ vaṭṭati tiṇakuṭikānaṃ samantā
bhūmitacchanaṃ parikkhākhananaṃ vā yathā āgato aggi upādānaṃ
alabhitvā nibbāti. Etañca sabbaṃ uṭṭhiteyeva aggismiṃ kātuṃ
vaṭṭati. Anuṭṭhite anupasampannehi kappiyavohārena kāretabbaṃ.
Udakena ca nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ.
    {191}  Āghātanavatthusmiṃ. Yathā ekappahāravacane evaṃ dvīhi
pahārehītiādivacanesupi pārājikaṃ veditabbaṃ. Dvīhīti vutte ca
ekena pahārena māritepi khettameva otiṇṇattā pārājikaṃ.
Tīhi mārite pana visaṅketaṃ. Iti yathāparicchede vā paricchedabbhantare
vā avisaṅketaṃ. Paricchedātikkame pana sabbattha visaṅketaṃ hoti
āṇāpako muccati vadhakasseva doso. Yathā ca pahāresu
evaṃ purisesupi eko ekaṃ māretūti vutte ekeneva mārite
pārājikaṃ dvīhi mārite visaṅketaṃ dve mārentūti vutte
ekena vā dvīhi vā mārite pārājikaṃ tīhi mārite visaṅketanti
veditabbaṃ. Eko saṅgāme vegena dhāvato purisassa asinā sīsaṃ
chindi asīsakabandhaṃ dhāvati tamañño paharitvā pātesi kassa
pārājikanti vutte upaḍḍhattherā gamanūpacchedakassāti āhaṃsu.
Ābhidhammikagodattatthero sīsacchedakassāti. Evarūpānipi vatthūni
imassa vatthussa atthadīpane vattabbānīti.
     {192} Takkavatthusmiṃ aniyametvā takkaṃ pāyethāti vutte yaṃ vā
taṃ vā takkaṃ pāyetvā mārite pārājikaṃ. Niyametvā pana gotakkaṃ
mahisatakkaṃ ajikātakkanti vā sītaṃ uṇhaṃ dhūpitaṃ adhūpitanti
vā vutte yaṃ vuttaṃ tato aññaṃ pāyetvā mārite visaṅketaṃ.
     Loṇasocirakavatthusmiṃ. Loṇasocirakannāma sabbasassābhisaṅkhataṃ
ekaṃ bhesajjaṃ. Taṃ kira karonto harītakāmalakavibhītakakasāve 1-
sabbadhaññāni sabbaaparannāni sattannampi dhaññānaṃ odanaṃ
kadalīphalādīni sabbaphalāni vettaketakakhajjūrīkalīrādayo sabbakalīre
macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni
bhesajjāni pakkhipitvā kumbhīmukhaṃ vilimpitvā ekaṃ vā dve vā
tīṇi vā saṃvaccharāni ṭhapenti. Taṃ paripacitvā jambūrasavaṇṇaṃ
hoti vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ 2- siniddhabhojanaṃ bhuttānañca
uttarapānaṃ. Bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ
bhikkhūnaṃ pacchābhattampi vaṭṭati. Gilānānaṃ pākatikameva agilānānaṃ
pana udakasambhinnaṃ pānaparibhogenāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya tatiyapārājikavaṇṇanā
niṭṭhitā.
                     ------------
@Footnote: 1. vibhīdakaiti vā vibhedaka iti vā likhiyati .   2. bhagandalātipi  likhiyati.



             The Pali Atthakatha in Roman Book 1 page 567-586. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11910              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11910              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7852              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2861              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]