![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Evaṃ pāpakiriyāya anādīnavadassāvīnaṃ ādīnavaṃ dassetvā athakho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya .pe. Imaṃ sikkhāpadaṃ uddiseyyāthāti vatvā catutthaṃ @Footnote: 1. tassātutho. Pārājikaṃ paññāpento yo pana bhikkhu anabhijānantiādimāha. Evaṃ mūlacchejjavasena daḷhaṃ katvā catutthapārājike paññatte aparampi anuppaññattatthāya adhimānavatthu udapādi. Tassuppattidīpanatthaṃ evaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti. {196} Tattha adiṭṭhe diṭṭhasaññinoti arahatte ñāṇacakkhunā adiṭṭheyeva diṭṭhaṃ amhehi arahattanti diṭṭhasaññino hutvā. Esa nayo appattādīsu. Ayaṃ pana viseso. Appatteti attano santāne uppattivasena appatte. Anadhigateti maggabhāvanāya anadhigate. Apaṭiladdhetipi attho. Asacchikateti apaṭividdhe paccavekkhaṇavasena vā apaccakkhakate. Adhimānenāti adhigatamānena. Adhigatā mayanti evaṃ uppannamānenāti attho. Adhikamānena vā thaddhamānenāti attho. Aññaṃ byākariṃsūti arahattaṃ byākariṃsu. Pattaṃ āvuso amhehi arahattaṃ kataṃ karaṇīyanti bhikkhūnaṃ ārocesuṃ. Tesaṃ maggena appahīnakilesattā kevalaṃ samathavipassanāvasena vikkhambhitakilesānaṃ aparena samayena tathārūpapaccayasamāyoge rāgāyapi cittaṃ namati rāgatthāya namatīti attho. Esa nayo itaresu. Tañca kho etaṃ abbohārikanti tañcakho etaṃ tesaṃ aññaṃ byākaraṇaṃ abbohārikaṃ āpattippaññāpane vohāraṃ na gacchati āpattiyā aṅgaṃ na hotīti attho. Kassa panāyaṃ adhimāno uppajjati kassa nuppajjatīti. Ariyasāvakassa tāva nuppajjati. So hi maggaphalanibbānapahīnakkilesāvasiṭṭhakkilesa- paccavekkhaṇena Sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho tasmā sotāpannādīnaṃ ahaṃ sakadāgāmītiādivasena māno nuppajjati. Dussīlassa nuppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati. Suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavaṭṭhapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati. Uppanno ca suddhasamathalābhiṃ suddhavipassanālābhiṃ vā antarā ṭhapeti. So hi dasampi vīsatimpi tiṃsampi vassāni kilesasamudācāraṃ apassanto ahaṃ sotāpannoti vā sakadāgāmīti vā anāgāmīti vā maññati. Samathavipassanālābhiṃ pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā vipassanābalena saṅkhārā supariggahitā tasmā saṭṭhimpi vassāni asītimpi vassāni vassasatampi kilesā na samudācaranti khīṇāsavasseva cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva arahā ahanti maññatīti.The Pali Atthakatha in Roman Book 1 page 595-597. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12506 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12506 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=231 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8643 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3353 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3353 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]