ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {197} Anabhijānanti na abhijānaṃ. Yasmā panāyaṃ anabhijānaṃ
samudācarati svāssa santāne anuppanno ñāṇena ca asacchikato
abhūto tenassa padabhājane asantaṃ abhūtaṃ asaṃvijjamānanti
vatvā ajānanto apassantoti vuttaṃ. Uttarimanussadhammanti
uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Attūpanāyikanti
attani taṃ upaneti attānaṃ vā tattha upanetīti attūpanāyiko.

--------------------------------------------------------------------------------------------- page598.

Taṃ attūpanāyikaṃ. Evaṃ katvā samudācareyyāti sambandho. Padabhājane pana yasmā uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ .pe. Suññāgāre abhiratīti evaṃ jhānādayo anekadhammā vuttā tasmā tesaṃ sabbesaṃ vasena attūpanāyikabhāvaṃ dassento te vā kusaladhamme attani upanetīti bahuvacananiddesaṃ akāsi. Tattha ete dhammā mayi sandissantīti samudācaranto attani upaneti ayaṃ etesu sandissāmīti samudācaranto attānaṃ tesu upanetīti veditabbo. Alamariyañāṇadassananti ettha lokiyalokuttarā paññā jānanaṭṭhena ñāṇaṃ cakkhunā diṭṭhamiva dhammaṃ karaṇato dassanaṭṭhena dassananti ñāṇadassanaṃ. Ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ. Alaṃ pariyattaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha jhānādibhede uttarimanussadhamme alaṃ vā ariyañāṇadassanamassāti alamariyañāṇadassano. Taṃ alamariyañāṇadassanaṃ uttarimanussadhammanti evaṃ padatthasambandho veditabbo. Tattha yena ñāṇadassanena so alamariyañāṇadassanoti vuccati tadeva dassetuṃ ñāṇanti tisso vijjā dassananti yaṃ ñāṇaṃ taṃ dassanaṃ yaṃ dassanaṃ taṃ ñāṇanti vijjāsīsena padabhājanaṃ vuttaṃ. Mahaggatalokuttarā panettha sabbāpi paññā ñāṇanti veditabbā. Samudācareyyāti vuttappakārametaṃ uttarimanussadhammaṃ attūpanāyikaṃ katvā āroceyya. Itthiyā vātiādi pana ārocetabbapuggalanidassanaṃ. Etesaṃ hi ārocite ārocitaṃ hoti

--------------------------------------------------------------------------------------------- page599.

Na devamārabrahmānaṃ nāpi petayakkhatiracchānagatānanti. Iti jānāmi iti passāmīti samudācaraṇākāradassanametaṃ. Padabhājane panassa jānāmahaṃ ete dhamme passāmahaṃ ete dhammeti idaṃ tesu jhānādīsu dhammesu jānanapassanānaṃ pavattidīpanaṃ. Atthi ca me ete dhammātiādi attūpanāyikabhāvadīpanaṃ. {198} Tato aparena samayenāti āpattipaṭijānanasamayadassanametaṃ. Ayaṃ pana ārocitakkhaṇeyeva pārājikaṃ āpajjati. Āpattiṃ pana āpanno yasmā parena codito vā acodito vā paṭijānāti tasmā samanuggāhiyamāno vā asamanuggāhiyamāno vāti vuttaṃ. Tattha samanuggāhanāya tāva kinte adhigatanti adhigamapucchā. Jhānavimokkhādīsu sotāpattimaggādīsu vā kintayā adhigatanti. Kinti te adhigatanti upāyapucchā. Ayaṃ hi ettha adhippāyo kintayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ dukkhānattalakkhaṇesu aññataraṃ kiṃ vā samādhivasena abhinivisitvā udāhu vipassanāvasena tathā kiṃ rūpe abhinivisitvā udāhu arūpe kiṃ vā ajjhattaṃ abhinivisitvā udāhu bahiddhāti. Kadā te adhigatanti kālapucchā. Pubbaṇhamajjhantikādīsu katarasmiṃ kāleti vuttaṃ hoti. Tattha te adhigatanti okāsapucchā. Kasmiṃ okāse kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakkilesapucchā. Kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti. Katamesaṃ tvaṃ dhammānaṃ lābhīti

--------------------------------------------------------------------------------------------- page600.

Paṭiladdhadhammapucchā. Paṭhamamaggādīsu katamesaṃ dhammānaṃ tvaṃ lābhīti vuttaṃ hoti. Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo kinte adhigataṃ kiṃ jhānaṃ udāhu vimokkhādīsu aññataranti. Yo hi yena adhigato dhammo so tassa pākaṭo hoti. Sace idannāma me adhigatanti vadati tato kinti te adhigatanti pucchitabbo aniccalakkhaṇādīsu kiṃ dhuraṃ katvā aṭṭhattiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti. Yo hi yassābhiniveso so tassa pākaṭo hoti. Sace ayannāma me abhiniveso evaṃ mayā adhigatanti vadati tato kadā te adhigatanti pucchitabbo kiṃ pubbaṇhe udāhu majjhantikādīsu aññatarasmiṃ kāleti. Sabbesaṃ hi attanā adhigatakālo pākaṭo hoti. Sace amukasmiṃ nāma kāle adhigatanti vadati tato kattha te adhigatanti pucchitabbo kiṃ divāṭṭhāne udāhu rattiṭṭhānādīsu aññatarasmiṃ okāseti. Sabbesaṃ hi attanā adhigatokāso pākaṭo hoti. Sace amukasmiṃ nāma me okāse adhigatanti vadati tato katame te kilesā pahīnāti pucchitabbo kiṃ paṭhamamaggavajjhā udāhu dutiyādimaggavajjhāti. Sabbesaṃ hi attanā adhigatamaggena pahīnakkilesā pākaṭā honti. Sace ime nāma me kilesā pahīnāti vadati tato katamesaṃ

--------------------------------------------------------------------------------------------- page601.

Tvaṃ dhammānaṃ lābhīti pucchitabbo kiṃ sotāpattimaggassa udāhu sakadāgāmimaggādīsu aññatarassāti. Sabbesaṃ hi attanā adhigatadhammo pākaṭo hoti. Sace imesaṃ nāmāhaṃ dhammānaṃ lābhīti vadati ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni chaṭṭhānāni sodhetuṃ sakkonti. Imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā. Yadi āgamanapaṭipadā na sujjhati imāya paṭipadāya lokuttaradhammo nāma na labbhatīti apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatīti paññāyati tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti evameva suppaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā cāti vuttasadisaṃ hoti. Apica kho na ettakenāpi sakkāro kattabbo. Kasmā. Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti. Sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā uppajjati na tvaṃ arahāti apanetabbo. Sace pana abhīru acchambhī anutrāsī hutvā sīho viya nisīdati ayaṃ bhikkhu sampannaveyyākaraṇo

--------------------------------------------------------------------------------------------- page602.

Samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti. Pāpicchoti yā sā idhekacco dussīlova samāno sīlavāti maṃ jano jānātūti icchatītiādinā nayena vuttā pāpicchatā tāya samannāgato. Icchāpakatoti tāya pāpikāya icchāya pakato abhibhūto pārājiko hutvā. Visuddhāpekkhoti attano visuddhiṃ apekkhamāno icchamāno paṭṭhayamāno. Ayaṃ hi yasmā pārājikaṃ āpanno tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ. Bhikkhubhāvo hissa saggantarāyo ceva hoti maggantarāyo ca. Vuttañhetaṃ sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhatīti. Aparaṃpi vuttaṃ sithilo hi paribbājo bhiyyo ākīrate rajanti. Iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihī vā upāsako vā ārāmiko vā sāmaṇero vā hutvā dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhādīhi mokkhamaggaṃ vā ārādhetuṃ bhabbo hoti tasmāssa gihiādibhāvo visuddhi nāma hoti. Tasmā taṃ visuddhiṃ apekkhaṇato visuddhāpekkhoti vuccati. Teneva cassa padabhājane gihī vā hotukāmotiādi vuttaṃ. Evaṃ vadeyyāti evaṃ bhaṇeyya. Kathaṃ. Ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti. Padabhājane pana evaṃ vadeyyāti idaṃ padaṃ anuddharitvāva yathā vadanto ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmīti vadati nāma vuccati taṃ ākāraṃ dassetuṃ nāhaṃ ete dhamme jānāmītiādi vuttaṃ.

--------------------------------------------------------------------------------------------- page603.

Tucchaṃ musā vilapinti ahaṃ vacanatthaviharato tucchaṃ vañcanādhippāyato musā vilapiṃ abhaṇinti vuttaṃ hoti. Padabhājane panassa aññena padabyañjanena atthamattaṃ dassetuṃ tucchakaṃ mayā bhaṇitantiādi vuttaṃ. Purīme upādāyāti purimāni tīṇi pārājikāni āpanne puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭamevāti. {199} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhāpadabhājanīyamhi jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ .pe. Saññāgāre abhiratīti evaṃ saṅkhitteneva uttarimanussadhammo dassito na vitthārena āpattiṃ āropetvā tanti ṭhapitā saṅkhepadassite ca atthe na sabbe sabbākārena nayaṃ gahetuṃ sakkonti tasmā sabbākārena nayaggahaṇatthaṃ puna tadeva padabhājanaṃ mātikāṭhāne ṭhapetvā vitthārato uttarimanussadhammaṃ dassetvā āpattibhedaṃ dassetukāmo jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānantiādimāha. Tattha paṭhamajjhānādīhi mettājhānādīnipi asubhajjhānādīnipi ānāpānassatisamādhijjhānampi lokiyajjhānampi lokuttarajhānampi saṅgahitameva. Tasmā paṭhamajjhānaṃ samāpajjintipi catutthaṃ jhānaṃ 1- mettājhānaṃ .pe. Upekkhājhānaṃ asubhajjhānaṃ ānāpānassatisamādhijjhānaṃ lokiyajjhānaṃ lokuttarajjhānaṃ samāpajjintipi bhaṇanto pārājikova hotīti veditabbo. Suṭṭhu mutto @Footnote: 1. ito pubbe dutiyaṃ jhānaṃ vā peyyālo vā bhaveyya.

--------------------------------------------------------------------------------------------- page604.

Vividhehi vā kilesehi muttoti vimokkho. So panāyaṃ rāgadosamohehi suññatattā suññato rāgadosamohanimittehi animittattā animitto rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati. Cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi. Ariyehi samāpajjitabbato samāpatti. Sesamettha vuttanayameva. Ettha ca vimokkhattikena samādhittikena ca ariyamaggova vutto. Samāpattittikena phalasamāpatti. Tesu yaṅkiñci ekaṃpi padaṃ gahetvā ahaṃ imassa lābhīti bhaṇanto pārājikova hoti. Tisso vijjāti pubbenivāsānussati dibbacakkhu āsavānaṃ khayaññāṇanti. Tattha ekissāpi nāmaṃ gahetvā ahaṃ imissā vijjāya lābhīti bhaṇanto pārājikova hoti. Saṅkhepaṭṭhakathāyaṃ pana vijjānaṃ lābhīti bhaṇantopi tissannaṃ vijjānaṃ lābhīti bhaṇantopi pārājikoti vuttaṃ. Maggabhāvanā padabhājane vuttā. Sattattiṃsa bodhipakkhiyadhammā maggasampayuttā lokuttarāva idha adhippetā. Tasmā lokuttarānaṃ satipaṭṭhānānaṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balānaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa lābhimhīti vadato pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyādīsu pana satipaṭṭhānaṃ lābhimhīti evaṃ ekekakoṭṭhāsavasenāpi kāyānupassanāsatipaṭṭhānassa lābhimhīti evaṃ tattha ekekadhammavasenāpi vadato pārājikamevāti vuttaṃ. Taṃpi sameti. Kasmā. Maggakhaṇuppanneyeva sandhāya vuttattā. Phalasacchikiriyāyapi ekekaphalavasena pārājikaṃ

--------------------------------------------------------------------------------------------- page605.

Veditabbaṃ. Rāgassa pahānantiādittike kilesappahānameva vuttaṃ. Taṃ pana yasmā maggena vinā natthi tatiyamaggena hi rāgadosānaṃ pahānaṃ catutthena mohassa tasmā rāgo me pahīnotiādīni vadatopi pārājikaṃ. Rāgā cittaṃ vinīvaraṇatātiādittike saha samāpattiyā lokuttaracittameva vuttaṃ. Tasmā rāgā me cittaṃ vinīvaraṇantiādīni vadatopi pārājikameva. Suññāgārapadabhājane pana yasmā jhānena aghaṭetvā suññāgāre abhiramāmīti vacanamattena pārājikaṃ nādhippetaṃ tasmā paṭhamena jhānena suññāgāre abhiramāmītiādi vuttaṃ. Tasmā yo jhānena ghaṭetvā iminā nāma jhānena suññāgāre abhiramāmīti vadati ayameva pārājiko hotīti veditabbo. Yā ca ñāṇanti imassa padabhājane ambaṭṭhasuttādīsu vuttāsu aṭṭhasu vijjāsu vipassanāñāṇa manomayiddhiiddhavidhidibbasota cetopariññāṇabhedā pañca vijjā na āgatā tāsu ekā vipassanāva pārājikavatthu na hoti sesā hontīti veditabbā. Tasmā vipassanāya lābhimhītipi vipassanāñāṇassa lābhimhītipi vadato pārājikaṃ natthi. Pussadevatthero pana bhaṇati itarāpi catasso vijjā ñāṇena aghaṭitā pārājikavatthū na honti tasmā manomayassa lābhimhi iddhividhissa dibbāya sotadhātuyā cetopariyassa lābhimhīti vadatopi pārājikaṃ natthīti. Tantassa antevāsikeheva paṭikkhittaṃ ācariyo na ābhidhammiko bhummantaraṃ na jānāti abhiññā nāma

--------------------------------------------------------------------------------------------- page606.

Catutthajjhānapādakova mahaggatadhammo jhāneneva ijjhati tasmā manomayassa lābhimhīti vā manomayañāṇassa lābhimhīti vā yathā tathā vā vadatu pārājikamevāti. Ettha ca kiñcāpi nibbānaṃ pāliyā nāgataṃ athakho nibbānaṃ me pattanti vā sacchikatanti vā vadato pārājikameva. Kasmā. Nibbānassa nibbaṭṭitalokuttarattā. Tathā cattāri saccāni paṭivijjhiṃ paṭividdhāni mayāti vadatopi pārājikameva. Kasmā. Yasmā saccapaṭivedhoti maggassa pariyāyavacanaṃ. Yasmā pana tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti kiriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti atthapaṭisambhidā etesu ceva uppajjati catūsu maggesu catūsu phalesu ca uppajjatīti vibhaṅge vuttaṃ tasmā dhammapaṭisambhidāya lābhimhīti vā niruttipaṭisambhidāya lābhimhīti vā paṭibhāṇapaṭisambhidāya lābhimhīti vā lokiyaatthapaṭisambhidāya lābhimhīti vā vutte pārājikaṃ natthi. Paṭisambhidānaṃ lābhimhīti vuttepi na tāva sīsaṃ otarati. Lokuttaraatthapaṭisambhidāya lābhimhīti vutte pana pārājikaṃ hoti. Saṅkhepaṭṭhakathāyaṃ pana atthapaṭisambhidappattomhīti avisesenāpi vadato pārājikanti vuttaṃ. Kurundiyampi na muccatīti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ettāvatā pārājikaṃ natthi ettāvatā sīsaṃ na otarati ettāvatā na pārājikanti vicāritattā na sakkā aññaṃ pamāṇaṃ kātunti. Nirodhasamāpattiṃ samāpajjāmīti vā lābhī vāhantassāti vadatopi

--------------------------------------------------------------------------------------------- page607.

Pārājikaṃ natthi. Kasmā. Nirodhasamāpattiyā neva lokiyattā na lokuttarattāti. Sace panassa evaṃ hoti nirodhaṃ nāma anāgāmī vā khīṇāsavo vā samāpajjati tesaṃ maṃ aññataroti jānissantīti byākaroti so ca naṃ tathā jānāti pārājikanti mahāpaccarīsaṅkhepaṭṭhakathāsu vuttaṃ. Taṃ vīmaṃsitvā gahetabbaṃ. Atīte bhave kassapasammāsambuddhakāle sotāpannomhīti vadatopi pārājikaṃ natthi atītakkhandhānaṃ hi parāmaṭṭhattā sīsaṃ na otaratīti. Saṅkhepaṭṭhakathāyaṃ pana atīte aṭṭhasamāpattilābhimhīti vadato pārājikaṃ natthi kuppadhammattā idha pana atthi akuppadhammattāti keci vadantīti vuttaṃ. Tampi tattheva atītattabhāvaṃ sandhāya kathentassa pārājikaṃ na hoti paccuppannattabhāvaṃ sandhāya kathentasseva hotīti paṭikkhittaṃ. {200} Evaṃ jhānādīni dasa mātikāpadāni vitthāretvā idāni uttarimanussadhammaṃ ullapanto yaṃ sampajānamusāvādaṃ bhaṇati tassa aṅgaṃ dassetvā tasseva vitthārassa vasena cakkapeyyālaṃ bandhanto ullapanākārañca āpattibhedañca dassetuṃ tīhākārehītiādimāha.


             The Pali Atthakatha in Roman Book 1 page 597-607. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12547&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12547&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3385              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3385              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]