ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Evaṃ vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ
dassento anāpatti adhimānenātiādimāha. Tattha adhimānenāti
adhikamānena samudācarantassa anāpatti. Anullapanādhippāyassāti
kohaññena icchācāre aṭṭhatvā anullapanādhippāyassa sabrahmacārīnaṃ
santike aññaṃ byākarontassa anāpatti. Ummattakādayo
pubbe vuttanayāeva. Idha pana ādikammikā vaggumudātīriyā
bhikkhū tesaṃ anāpattīti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ hatthamuddhāya
ārocentassa kāyacittato vacībhedena ārocentassa vācācittato
ubhayaṃ karontassa kāyavācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tivedanikaṃ.
Hasantopi hi somanissito ullapati bhāyantopi majjhattopi.
     {223} Vinītavatthūsu adhimānavatthu anuppaññattiyaṃ vuttanayameva.
     Dutiyavatthusmiṃ. Paṇidhāyāti paṭṭhanaṃ katvā. Evaṃ maṃ
jano sambhāvessatīti evaṃ araññe vasantaṃ maṃ jano arahatte
@Footnote: 1. dve vāre upādāya paccayapaṭisaṃyuttavārakathā niṭṭhitāti vattabbaṃ.

--------------------------------------------------------------------------------------------- page615.

Vā sekkhabhūmiyaṃ vā sambhāvessati tato lokassa sakkato bhavissāmi garukato mānito pūjitoti. Āpatti dukkaṭassāti evaṃ paṇidhāya araññe vasissāmīti gacchantassa padavāre padavāre dukkaṭaṃ. Tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapārupanādīsu sabbakiccesu payoge payoge dukkaṭaṃ. Tasmā evaṃ araññe na vasitabbaṃ. Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā dukkaṭaṃ āpajjati. Yo pana samādinnadhutaṅgo dhutaṅgaṃ rakkhissāmīti vā gāmante me vasato cittaṃ vikkhipati araññaṃ sappāyanti vā cintetvā addhā araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmīti vā araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmīti vā araññavāso nāma bhagavatā pasattho mayi ca araññe vasante bahū sabrahmacārino gāmantaṃ hitvā āraññikā bhavissantīti vā evaṃ anavajjavāsaṃ vasitukāmo hoti tena vasitabbaṃ. Tatiyavatthusmiṃ. Abhikkamādīni saṇṭhapetvā piṇḍāya carissāmīti nivāsanapārupanakiccato pabhūti yāva bhojanapariyosānaṃ tāva payoge payoge dukkaṭaṃ sambhāvanaṃ labhatu vā mā vā dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnanti. Catutthapañcamavatthūsu yo te vihāre vasīti ettha vuttanayeneva ahanti avuttattā pārājikaṃ natthi. Attūpanāyikameva hi samudācarantassa pārājikaṃ vuttaṃ. Paṇidhāya caṅkamītiādīni

--------------------------------------------------------------------------------------------- page616.

Heṭṭhā vuttanayāneva. Saṃyojanavatthusmiṃ. Saṃyojanā pahīnātipi dasa saṃyojanā pahīnātipi ekaṃ saṃyojanaṃ pahīnantipi vadato kilesappahānameva ārocitaṃ hoti tasmā pārājikaṃ. {224} Rahovatthūsu. Raho ullapatīti rahogato arahā ahanti vadati na manasā cintitimeva karoti tenettha dukkaṭaṃ vuttaṃ. Vihāravatthu upaṭṭhānavatthu ca vuttanayameva. {225} Na dukkaravatthusmiṃ. Tassa bhikkhuno ayaṃ laddhi ariyapuggalāva bhagavato sāvakāti. Tenāha ye kho te bhagavato sāvakā te evaṃ vadeyyunti. Yasmā cassa ayaṃ adhippāyo sīlavatā āraddhavipassakena na dukkaraṃ aññaṃ byākātuṃ paṭibalo so arahattaṃ pāpuṇitunti tasmā anullapanādhippāyo ahanti āha. Viriyavatthusmiṃ. Ārādhanīyoti sakkā ārādhetuṃ sampāpetuṃ nibbattetunti attho. Sesaṃ vuttanayameva. Maccuvatthusmiṃ. So bhikkhūti yassa vipaṭisāro uppajjati so bhāyeyya mayhaṃ pana avipaṭisāravatthukāni parisuddhāni sīlāni svāhaṃ kiṃ maraṇassa bhāyissāmīti etamatthavasaṃ paṭicca nāhaṃ āvuso maccuno bhāyāmīti āha. Tenassa anāpatti. Vipaṭisāravatthusmiṃpi eseva nayo. Tato parāni tīṇi vatthūni viriyavatthusadisāneva. Desanāvatthūsu paṭhamavatthusmiṃ tāva. So bhikkhu paṭisaṅkhānabalena adhivāsanakhantiyaṃ ṭhatvā nāvuso sakkā yena vā tena vā adhivāsetunti āha. Tenassa anāpatti. Dutiye pana attūpanāyikaṃ akatvā nāvuso sakkā puthujjanenāti pariyāyena vuttattā thullaccayaṃ.

--------------------------------------------------------------------------------------------- page617.

{226} Brāhmaṇavatthūsu. So kira brāhmaṇo na kevalaṃ āyantu bhonto arahanto āha yaṃyaṃ panassa vacanaṃ mukhato niggacchati sabbaṃ arahantānaṃ āsanāni paññāpetha pādodakaṃ detha arahanto pāde dhovantūti arahantavādapaṭisaṃyuttaṃyeva. Taṃ panassa pasādabhaññaṃ saddhācaritattā attano saddhābalena samussāhitassa vacanaṃ. Tasmā bhagavā anāpatti bhikkhave pasādabhaññeti āha. Evaṃ vuccamānena pana bhikkhunā na haṭṭhatuṭṭheneva paccayā paribhuñjitabbā arahattasampāpikaṃ pana paṭipadaṃ paripūressāmīti evaṃ yogo karaṇīyoti. Aññabyākaraṇavatthūni saṃyojanavatthusadisāneva. Agāravatthusmiṃ. So bhikkhu gihibhāve anatthikatāya anapekkhatāya abhabbo kho āvuso mādisoti āha na ullapanādhippāyena tenassa anāpatti. {227} Āvaṭakāmavatthusmiṃ. So bhikkhu vatthukāmesu ca kilesakāmesu ca lokikeneva ādīnavadassanena nirapekkho tasmā āvaṭā me āvuso kāmāti āha tenassa anāpatti. Ettha ca āvaṭāti āvāritā nivāritā paṭikkhittāti attho. Abhirativatthusmiṃ. So bhikkhu sāsane anukkaṇṭhitabhāvena uddesaparipucchādīsu ca abhiratibhāvena abhirato ahaṃ āvuso paramāya abhiratiyāti āha na ullapanādhippāyena tenassa anāpatti. Pakkamanavatthusmiṃ. Yo imamhā āvāsā paṭhamaṃ pakkamissatīti evaṃ āvāsaṃ vā maṇḍalaṃ vā sīmaṃ vā yaṅkiñci ṭhānaṃ paricchinditvā katāya katikāya yo maṃ arahāti jānantūti tamhā ṭhānā paṭhamaṃ

--------------------------------------------------------------------------------------------- page618.

Pakkamati pārājiko hoti. Yo pana ācariyūpajjhāyānaṃ vā kiccena mātāpitūnaṃ vā kenacideva karaṇīyena bhikkhācāratthaṃ vā uddesaparipucchānaṃ vā atthāya aññena vā tādisena karaṇīyena taṃ ṭhānaṃ atikkamitvā gacchati anāpatti. Sacepissa evaṃ gatassa pacchā icchācāro uppajjati na dānāhaṃ tattha gamissāmi evaṃ maṃ arahāti sambhāvessantīti anāpattiyeva. Yopi kenacideva karaṇīyena taṃ ṭhānaṃ patvā sajjhāyamanasikārādivasena aññāvihito vā hutvā corādīhi vā anubaddho meghaṃ vā uṭṭhitaṃ disvā anovassakaṃ pavisitukāmo taṃ ṭhānaṃ atikkamati anāpatti. Yānena vā iddhiyā vā gacchantopi pārājikaṃ na āpajjati padagamaneneva āpajjati. Taṃpi yehi saha katikā katā tehi saddhiṃ apubbaṃ acarimaṃ gacchanto na āpajjati. Evaṃ gacchantā hi sabbepi aññamaññaṃ rakkhanti. Sacepi maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchinditvā yo ettha nisīdati vā caṅkamati vā taṃ arahāti jānissāmāti pupphāni vā ṭhapetvā yo imāni gahetvā pūjaṃ karissati taṃ arahāti jānissāmātiādinā nayena katikā katā hoti. Tatrāpi icchācāravasena tathā karontassa pārājikameva. Sacepi upāsakena antarāmagge vihāro vā kato hoti cīvarādīni vā ṭhapitāni honti ye arahanto te imasmiṃ vihāre vasantu cīvarādīni ca gaṇhantati. Tatrāpi icchācāravasena vasantassa vā tāni vā gaṇhantassa

--------------------------------------------------------------------------------------------- page619.

Pārājikameva. Etaṃ pana adhammikaṃ katikavattaṃ tasmā na kātabbaṃ. Aññaṃ vā evarūpaṃ imasmiṃ temāsabbhantare sabbe āraññikā hontu piṇḍapātikaṅgādiavasesadhutaṅgadharā vā athavā sabbeva khīṇāsavā hontūtievamādi. Nānāverajjakā hi bhikkhū sannipatanti. Tattha keci dubbalā appatthāmā evarūpaṃ vattaṃ anupāletuṃ na sakkonti. Tasmā evarūpampi vattaṃ na kātabbaṃ. Imaṃ temāsaṃ sabbeheva na uddisitabbaṃ na paripucchitabbaṃ na pabbājetabbaṃ mūgavattaṃ gaṇhitabbaṃ bahi sīmaṭṭhassāpi saṅghalābho dātabbotievamādikaṃ pana na kātabbameva. {228} Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto esa jaṭilasahassassa abbhantaro ehibhikkhuupasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato tasmā lakkhaṇoti saṅkhyaṃ gato. Mahāmoggallānatthero pana pabbajitadivasato sattame divase arahattaṃ patto dutiyo aggasāvako. Sitaṃ pātvākāsīti mandahasikaṃ pātuṃ akāsi. Pakāsayi dassesīti vuttaṃ hoti. Kiṃ pana disvā thero sitaṃ pātvākāsīti. Upari pāliyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattasattaṃ disvā. Tañca kho dibbena cakkhunā na pasādacakkhunā. Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ

--------------------------------------------------------------------------------------------- page620.

Disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti. Attano ca buddhañāṇassa ca sampattisamanussaraṇato. Taṃ hi disvā thero adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ lābhā vata me suladdhaṃ vata meti attano ca sampattiṃ anussaritvā aho buddhassa bhagavato ñāṇasampatti yo kammavipāko bhikkhave acinteyyo na cintetabboti desesi paccakkhaṃ vata katvā buddhā desenti supaṭividdhā buddhānaṃ dhammadhātūti evaṃ buddhañāṇasampattiñca saritvā sitaṃ pātvākāsīti. Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ karonti tasmā taṃ lakkhaṇatthero pucchi ko nukho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti. Thero pana yasmā yehi ayaṃ uppatti sāmaṃ adiṭṭhā te dussaddhāpayā honti tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo kho āvusotiādimāha. Tato bhagavato santike puṭṭho idhāhaṃ āvusotiādinā nayena byākāsi. Tattha aṭṭhikasaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhikasaṅghāṭaṃ. Gijjhāpi kaṅkāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakaṅkā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati. Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vitudentīti vinivijjhitvā gacchanti. Vitudantīti vā pāṭho. Asidhārūpamehi tikhiṇehi lohatuṇḍehi vijjhantīti attho. Sā sudaṃ aṭṭassaraṃ

--------------------------------------------------------------------------------------------- page621.

Karotīti ettha sudanti nipāto. Sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti pasādussadā ca honti pakkagaṇḍasadisā. Tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā tādisaṃ saramakāsīti. Evañca vatvā puna āyasmā mahāmoggallāno vaṭṭagāmisattā nāma evarūpā attabhāvā na muccantīti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bhotiādimāha. Bhikkhū ujjhāyantīti yesaṃ sā petuppatti apaccakkhā te ujjhāyanti. Bhagavā pana therassa ānubhāvaṃ pakāsento cakkhubhūtā vata bhikkhave sāvakā viharantītiādimāha. Tattha cakkhu bhūtaṃ jātamuppannaṃ tesanti cakkhubhūtā. Bhūtacakkhukā uppannacakkhukā cakkhuṃ uppādetvā viharantīti attho. Dutiye padepi eseva nayo. Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyamatthayojanā yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhissati vā sakkhiṃ vā karissati tasmā avocumhā cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharantīti. Pubbeva me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutaññāṇapaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati. Goghātakoti gāvo vadhitvā aṭṭhito maṃsaṃ

--------------------------------------------------------------------------------------------- page622.

Mocetvā vikkīṇitvā jīvitakappanakasatto. Tasseva kammassa vipākāvasesenāti tasseva nānācetanāhi āyūhitassa aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati tasmā sā paṭisandhi kammasabhāgatāya vā ārammaṇasabhāgatāya vā tasseva kammassa vipākāvasesoti vuccati. Ayañca satto evaṃ uppanno. Tenāha tasseva kammassa vipākāvasesenāti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsi eva nimittaṃ ahosi so paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhikasaṅkhalikapeto jāto. {229} Maṃsapesīvatthusmiṃ. Goghātako maṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvitaṃ kappesi. Tenassa narakā cavanakāle maṃsapesīyeva nimittaṃ ahosi. So maṃsapesīpeto jāto. Maṃsapiṇḍavatthusmiṃ. So sākuṇiko sakuṇe gahetvā vikkīṇakāle nippakkhacamme maṃsapiṇḍamatte katvā vikkīṇanto jīvitaṃ kappesi. Tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So maṃsapiṇḍapeto jāto. Nicchavivatthusmiṃ. Tassa orabbhikassa eḷake vadhitvā niccamme katvā kappitajīvitassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittaṃ ahosi. So nicchavipeto jāto. Asilomavatthusmiṃ. So sūkariko 1- dīgharattaṃ nivāpavuṭṭhe sūkare @Footnote: 1. sokariko.

--------------------------------------------------------------------------------------------- page623.

Asinā vadhitvā dīgharattaṃ jīvitaṃ kappesi. Tassa ukkhittāsikabhāvova nimittaṃ ahosi. Tasmā asilomapeto jāto. Sattilomavatthusmiṃ. So māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi. Tassa sattiyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sattilomapeto jāto. Usulomavatthusmiṃ. Kāraṇikoti rājāparādhike anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇapuriso. So kira amukasmiṃ padese viddho maratīti ñatvāva vijjhati. Tasseva jīvitaṃ kappetvā narake uppannassa tato vipākāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā usulomapeto jāto. Sūcilomavatthusmiṃ. Sārathīti assadamako. Godamakotipi kurundaṭṭhakathāyaṃ vuttaṃ. Tassa paṭodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sūcilomapeto jāto. Dutiyasūcilomavatthusmiṃ. Sūcikoti pesuññakārako. So kira manusse aññamaññañca bhindi rājakule ca imassa imaṃ 1- nāma atthi iminā idannāma katanti sūcetvā sūcetvā anayabyasanaṃ pāpesi. Tasmā yathā tena sūcetvā manussā bhinnā tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva nimittaṃ katvā sūcilomapeto jāto. Aṇḍabhāravatthusmiṃ. Gāmakūṭoti vinicchayāmacco. Tassa kammasabhāgatāya kumbhamattā @Footnote: 1. idaṃ.

--------------------------------------------------------------------------------------------- page624.

Mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā rahopaṭicchanne ṭhāne lañcaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi tasmāsassa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ. Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhabhāraṃ āropesi tasmāssa rahassaṃ aṅgaṃ asayhabhāro hutvā nibbattaṃ. Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ tasmiṃ ṭhatvā visamo ahosi tasmāssa rahassaṅge visamā nisajjā ahosīti. Pāradārikavatthusmiṃ. So satto parassa rakkhitagopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto. Duṭṭhabrāhmaṇavatthusmiṃ. {230} Yasmā mātugāmo nāma attano phasse anissaro sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādesi tasmā kammasabhāgatāya sukhasamphassaṃ dhaṃsitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā uppannā. Maṅguḷitthīvatthusmiṃ. Maṅguḷinti virūpaṃ duddasikaṃ vibhacchaṃ. Sā kira ikkhaṇikākammaṃ yakkhadāsīkammaṃ karontī iminā ca iminā ca evaṃ balikamme kate ayannāma tumhākaṃ vuḍḍhi bhavissatīti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi. Tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā duddassanassa gāhitattā duddasikā virūpā vibhacchā hutvā nibbattā. Okilinitthīvatthusmiṃ. Uppakkaṃ okiliniṃ okīraṇinti sā kira

--------------------------------------------------------------------------------------------- page625.

Aṅgāracittake nipannā vipphandamānā parivattamānā paccati tasmā uppakkā ceva hoti kharena agginā pakkasarīrā ca okilinī ca kilinnasarīrā ca bindubindūnissā sarīrato paggharanti okīraṇī ca aṅgāraparikiṇṇā. Tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā aṅgārā ubhayapassesupi ākāsatopissā upari aṅgārā patanti. Tena vuttaṃ uppakkaṃ okiliniṃ okīraṇinti. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okīrati. Tassa kira rañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakañca puñchati pāṇinā ca sedaṃ karoti. Rājā tāya saddhiṃ kathañca karoti upari tuṭṭhākārañca dasseti. Aggamahesī taṃ asahamānā issāpakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okīri. Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā. Coraghātavatthusmiṃ. So rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattanto asīsakabandhaṃ hutvā nibbatti. Bhikkhuvatthusmiṃ. Pāpabhikkhūti lāmakabhikkhu. So kira lokassa saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaññato bhinnājīvo cittakeḷiṃ kīḷanto vicari. Tato ekaṃ buddhantaraṃ niraye paccitvā petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti. Bhikkhunīsikkhamānāsāmaṇerasāmaṇerīvatthūsupi ayameva vinicchayo. {231} Tapodāvatthusmiṃ. Acchodakoti pasannodako. Sītodakoti

--------------------------------------------------------------------------------------------- page626.

Sītalūdako. Sātodakoti madhurodako. Setodakoti parisuddhodako nissevālapaṇakakaddamo. Sutiṭṭhoti 1- sundarehi tiṭṭhehi 2- upapanno. Ramaṇīyoti ratijanako. Cakkamattānīti rathacakkappamāṇāni. Kuṭṭhitā 3- sandatīti tattā santattā hutvā sandati. Yatāyaṃ bhikkhaveti yato ayaṃ bhikkhave. So dahoti so rahado. Kuto panāyaṃ sandatīti. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne so udakadaho. Tato ayaṃ tapodā sandati. Dvinnaṃ mahānirayānaṃ antarikāya āgacchatīti rājagahanagaraṃ kira āvijjhitvā mahāpetaloko tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena ayaṃ tapodā āgacchati tasmā kuṭṭhitā sandatīti. Yuddhavatthusmiṃ. Nandi caratīti vijayabherī āhiṇḍati. Rājā āvuso licchavīhīti thero kira attano divāṭṭhāne ca rattiṭṭhāne ca nisīditvā licchaviyo katahatthā katūpāsanā rājā ca tehi saddhiṃ sampahāraṃ detīti āvajjento dibbena cakkhunā rājānaṃ parājitaṃ palāyamānaṃ addasa. Tato bhikkhū āmantetvā rājā āvuso tumhākaṃ upaṭṭhāko licchavīhi pabhaggoti āha. Saccaṃ bhikkhave moggallāno āhāti parājitakāle āvajjitvā yaṃ diṭṭhaṃ taṃ bhaṇanto saccaṃ āha. {232} Nāgogāhavatthusmiṃ. Sappinikāyāti evaṃnāmikāya. Āneñjaṃ samādhinti āneñjamacalaṃ kāyavācāvipphandanavirahitaṃ @Footnote: 1. pāliyampana supatitthoti dissati . 2. titthehīti bhaveyya. @3. pāliyampana kuthitāti dissati.

--------------------------------------------------------------------------------------------- page627.

Catutthajjhānasamādhiṃ. Nāgānanti hatthīnaṃ. Ogāhaṃ uttarantānanti ogāhitvā puna uttarantānaṃ. Te kira gambhīraṃ udakaṃ otaritvā tattha nahātvā ca pivitvā ca soṇḍāya udakaṃ gahetvā aññamaññaṃ āloletvā uttaranti. Tesaṃ evaṃ ogayha uttarantānanti vuttaṃ hoti. Koñcaṃ karontānanti nadītīre ṭhatvā soṇḍaṃ mukhe pakkhipitvā koñcanādaṃ karontānaṃ. Saddaṃ assosinti taṃ koñcanādasaddaṃ assosiṃ. Attheso bhikkhave samādhi so ca kho aparisuddhoti atthi eso samādhi moggallānassa so ca kho parisuddho na hoti. Thero kira pabbajitato sattame divase tadahu arahattappatto aṭṭhasu samāpattīsu pañcahākārehi aciṇṇavasibhāvo samādhipāripanthike dhamme na suṭṭhu parisodhetvā āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇānaṃ saññāmattakameva katvā catutthajjhānaṃ appetvā nisinno jhānaṅgehi vuṭṭhāya nāgānaṃ saddaṃ sutvā antosamāpattiyaṃ assosinti evaṃsaññī ahosi. Tena vuttaṃ attheso bhikkhave samādhi so ca kho aparisuddhoti. Sobhitavatthusmiṃ. Ahaṃ āvuso pañcakappasatāni anussarāmīti ekāvajjanena anussarāmīti āha. Itarathā hi anacchariyaṃ ariyasāvakānaṃ paṭipāṭiyā nānāvajjanena tassa tassa atītanivāsassa anussaraṇanti na bhikkhū ujjhāyeyyuṃ. Yasmā panesa ekāvajjanena anussarāmīti āha tasmā bhikkhū ujjhāyiṃsu. Atthesā bhikkhave

--------------------------------------------------------------------------------------------- page628.

Sobhitassa sā ca kho ekāyeva jātīti yaṃ sobhito jātiṃ anussarāmīti āha atthesā jāti sobhitassa sā ca kho ekāyeva anantarā na uppaṭipāṭiyā anussaritāti adhippāyo. Kathaṃ panāyaṃ etaṃ anussarīti. Ayaṃ kira pañcannaṃ kappasatānaṃ upari titthāyatane pabbajitvā asaññisamāpattiṃ nibbattetvā aparihīnajjhāno kālaṃ katvā asaññibhave nibbatti. Tattha yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā tisso vijjā sacchākāsi. So pubbenivāsaṃ anussaramāno imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve cutimeva addasa. Atha ubhinnamantarā acittakaṃ attabhāvaṃ anussarituṃ asakkonto nayato sallakkhesi addhāhaṃ asaññibhave nibbattoti. Evaṃ sallakkhentena tena dukkaraṃ kataṃ sattadhā bhinnassa vālassa koṭiyā koṭi paṭividdhā ākāse padaṃ dassitaṃ tasmā naṃ bhagavā imasmiṃyeva vatthusmiṃ etadagge ṭhapesi etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhitoti.


             The Pali Atthakatha in Roman Book 1 page 614-628. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12893&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12893&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]