![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Paṭhamappaññattikathā niṭṭhitā. {40} Idāni yantaṃ aññaṃ vatthu uppannaṃ taṃ dassetuṃ tena kho pana samayenātiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā. Makkaṭiṃ āmisenāti mahāvane bhikkhūnaṃ khantimettādiguṇānubhāvena nirāsaṅkacittā bahū migamorakukkuṭamakkaṭādayo tiracchānā padhānāgāraṭṭhānesu vicaranti. Tattha ekaṃ makkaṭiṃ āmisena yāgubhattakhajjakādinā upalāpetvā saṅgaṇhitvāti vuttaṃ hoti. Tassāti bhummavacanaṃ. Paṭisevatīti pacurapaṭisevano hoti. Pacuratthe vattamānavacanaṃ. So bhikkhūti so methunadhammapaṭisevanako bhikkhu. Senāsanacārikaṃ āhiṇḍantāti te bhikkhū āgantukā buddhadassanāya āgatā pātova āgantukabhattāni labhitvā katabhattakiccā bhikkhūnaṃ nivāsanaṭṭhānāni passissāmāti vicariṃsu. Tena vuttaṃ senāsanacārikaṃ Āhiṇḍantāti. Yena te bhikkhū tenūpasaṅkamīti tiracchānagatā nāma ekabhikkhunā saddhiṃ vissāsaṃ katvā aññesupi tādisaññeva cittaṃ uppādenti. Tasmā sā makkaṭī yena te bhikkhū tenūpasaṅkami upāsaṅkamitvā attano vissāsikabhikkhusseva tesampi taṃ vikāraṃ dassesi. Cheppanti naṅguṭṭhaṃ. Oddisīti 1- abhimukhaṃ ṭhapesi. Nimittampi akāsīti yena niyāmena yāya kiriyāya methunādhippāyaṃ te jānanti taṃ akāsīti attho. So bhikkhūti yassāyaṃ vihāro. Ekamantaṃ nilīyiṃsūti ekasmiṃ okāse paṭicchannā acchiṃsu. {41} Saccaṃ āvusoti sahoḍhagahito coro viya paccakkhaṃ disvā coditattā kiṃ vā mayā katantiādīni vattuṃ asakkonto saccaṃ āvusoti āha. Nanu āvuso tatheva taṃ hotīti āvuso yathā manussitthiyā nanu tiracchānagatitthiyāpi taṃ sikkhāpadaṃ tatheva hoti. Manussitthiyāpi hi dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullameva tiracchānagatitthiyāpi taṃ sabbaṃ duṭṭhullameva ko ettha viseso alesaṭṭhāne tvaṃ lesaṃ oḍḍesīti. {42} Antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti tiracchānagatāyapi methunaṃ dhammaṃ paṭisevitvā pārājikoeva hotīti daḷhataraṃ sikkhāpadamakāsi. Duvidhaṃ hi sikkhāpadaṃ lokavajjaṃ paṇṇattivajjañca. Tattha yassa sacittakapakkhe cittaṃ akusalameva hoti taṃ lokavajjannāma. Sesaṃ paṇṇattivajjaṃ. Tattha lokavajje anuppaññatti uppajjamānā rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī @Footnote: 1. pāliyampana oḍḍīti dissati. Uppajjati. Aññatra adhimānā aññatra supinantāti ayaṃ pana vītikkamābhāvā abbohārikattā ca vuttā. Paṇṇattivajje akate vītikkamā uppajjamānā sithilaṃ karontī mocentī dvāraṃ dadamānā aparāparaṃ anāpattiṃ kurumānā uppajjati gaṇabhojanaparamparabhojanādīsu anuppaññattiyo viya. Antamaso taṃkhaṇikāyapīti evarūpā pana kate vītikkame uppannattā paññattigatikāva hoti. Idaṃ pana paṭhamasikkhāpadaṃ yasmā lokavajjaṃ na paṇṇattivajjaṃ tasmā ayamanuppaññatti rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī uppajjati. Evaṃ dvepi vatthūni sampiṇḍetvā mūlacchejjavasena daḷhataraṃ katvā paṭhamapārājike paññatte aparampi anupaññattatthāya vajjiputtakavatthu udapādi. Tassuppattidassanatthametaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti. Tassattho bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca idañca aññampi vatthu udapādīti.The Pali Atthakatha in Roman Book 1 page 266-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5600 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5600 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=21 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=671 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=709 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=709 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]