ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

                  Makkaṭīvatthukathā niṭṭhitā.
     {43-44} Idāni yantaṃ aññampi vatthu uppannaṃ taṃ dassetuṃ tena kho
pana samayenātiādimāha. Tatrāpi ayamanuttānapadavaṇṇanā.
Vesālikāti vesālivāsino. Vajjiputtakāti vajjiraṭṭhe vesāliyaṃ
kulānaṃ puttā. Sāsane kira yo so upaddavo ādīnavo
abbudamuppajji sabbantaṃ vajjiputtake nissāya. Tathāhi devadattopi
vajjiputtake pakkhe labhitvā saṅghaṃ bhindi. Vajjipattakāeva ca
Vassasataṃ parinibbute bhagavati uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpesuṃ.
Imepi tesaṃyeva ekaccā evaṃ paññattepi sikkhāpade yāvadatthaṃ
nahāyiṃsu .pe. Methunaṃ dhammaṃ paṭiseviṃsūti. Ñātibyasanenapīti ettha
viasanaṃ byasanaṃ vikkhepo viddhaṃsanaṃ vināsoti sabbametaṃ ekatthaṃ.
Ñātīnaṃ byasanaṃ ñātibyasanaṃ. Tena ñātibyasanena.
Rājadaṇḍabyādhimaraṇavippavāsanimittena ñātivināsenāti attho. Esa nayo
dutiyapadepi. Tatiyapade pana ārogyavināsako rogoeva rogabyasanaṃ.
So hi ārogyaṃ byasati vikkhipati vināsetīti byasanaṃ. Rogoeva
byasanaṃ rogabyasanaṃ. Tena rogabyasanena. Phuṭṭhāti adhipannā
abhibhūtā samannāgatāti attho. Na mayaṃ bhante ānanda
buddhagarahinoti bhante ānanda mayaṃ buddhaṃ na garahāma na buddhassa dosaṃ
vadema na dhammagarahino na saṅghagarahino. Attagarahino mayanti
attānameva mayaṃ garahāma attano dosaṃ vadema. Alakkhikāti
nissirikā. Appapuññāti parittapuññā. Vipassakā kusalānaṃ
dhammānanti ye aṭṭhattiṃsārammaṇesu vibhattā kusalā dhammā tesaṃ
vipassakā. Tato tato ārammaṇato vuṭṭhāya teva dhamme vipassamānāti
attho. Pubbarattāpararattanti rattiyā pubbaṃ pubbarattaṃ rattiyā
aparaṃ apararattaṃ. Paṭhamayāmañca pacchimayāmañcāti vuttaṃ hoti.
Bodhipakkhikānanti bodhissa pakkhe bhavānaṃ. Arahattamaggaññāṇassa
upakārakānanti attho. Bhāvanānuyoganti vaḍḍhanānuyogaṃ. Anuyuttā
vihareyyāmāti gihipalibodhaṃ āvāsapalibodhañca pahāya vivittesu
Senāsanesu yuttappayuttā anaññakiccā vihareyyāma. Evamāvusoti
thero etesaṃ āsayaṃ ajānanto idaṃ nesaṃ mahāgajjitaṃ sutvā sace
ime īdisā bhavissanti sādhūti maññamāno evamāvusoti sampaṭicchi.
Aṭṭhānaṃ anavakāsoti ubhayampetaṃ kāraṇapaṭikkhepavacanaṃ. Kāraṇaṃ
hi yasmā tattha tadāyattavuttibhāvena phalaṃ tiṭṭhati yasmā cassa
taṃ okāso hoti tadāyattavuttibhāvena tasmā ṭhānañca avakāso
cāti vuccati. Taṃ paṭikkhipanto āha aṭṭhānametaṃ ānanda
anavakāsoti. Etaṃ ṭhānaṃ vā okāso vā natthi. Yaṃ tathāgatoti
yena tathāgato vajjīnaṃ vā .pe. Samūhaneyya taṃ kāraṇaṃ natthīti
attho. Yadi hi bhagavā etesaṃ labheyyāma upasampadanti yācantānaṃ
upasampadaṃ dadeyya evaṃ sante pārājiko hoti asaṃvāsoti paññattaṃ
samūhaneyya. Yasmā pana taṃ na samūhanati tasmā aṭṭhānametantiādimāha.
So āgato na upasampādetabboti yadi hi evaṃ
āgato upasampadaṃ labheyya sāsane agāravo bhaveyya
sāmaṇerabhūmiyaṃ pana ṭhito sagāravo bhavissati attatthañca karissatīti ñatvā
anukampamānova bhagavā āha so āgato na upasampādetabboti.
So āgato upasampādetabboti evaṃ āgato bhikkhubhāve ṭhatvā
avipannasīlatāya sāsane sagāravo bhavissati so sati upanissaye
na cirasseva uttamatthaṃ pāpuṇissatīti ñatvā upasampādetabboti
āha. Evaṃ methunaṃ dhammaṃ paṭisevitvā āgatesu anupasampādetabbañca
upasampādetabbañca dassetvā tīṇi vatthūni samodhānetvā
Paripuṇṇaṃ katvā sikkhāpadaṃ paññāpetukāmo evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyāthāti vatvā yo pana bhikkhu .pe.
Asaṃvāsoti paripuṇṇaṃ sikkhāpadaṃ paññāpesi.
     {45} Idāni tassa atthaṃ vibhajanto yo panāti yo yādisotiādimāha.
Tasmiṃ pana sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca
vinayavinicchaye kosallaṃ paṭṭhayantena catubbidho vinayo jānitabbo.
       Catubbidhaṃ hi vinayaṃ       mahātherā mahiddhikā
       nīharitvā pakāsesuṃ    dhammasaṅgāhakā purā.
Katamaṃ catubbidhaṃ. Suttaṃ suttānulomaṃ ācariyavādaṃ attano matīti
yaṃ sandhāya vuttaṃ āhaccapadena kho mahārāja rasena ācariyavaṃsatā
adhippāyoti. Ettha hi āhaccapadanti suttaṃ adhippetaṃ. Rasoti
suttānulomaṃ. Ācariyavaṃsoti ācariyavādo. Adhippāyoti attano
mati. Tattha suttannāma sakalavinayapiṭake pāli. Suttānulomannāma
cattāro mahāpadesā 1- ye bhagavatā evaṃ vuttā yaṃ bhikkhave
mayā idaṃ na kappatīti apaṭikkhittaṃ tañce akappiyaṃ anulometi
kappiyaṃ paṭibāhati taṃ vo na kappati yaṃ bhikkhave mayā idaṃ na
kappatīti apaṭikkhittaṃ tañce kappiyaṃ anulometi akappiyaṃ paṭibāhati
taṃ vo kappati yaṃ bhikkhave mayā idaṃ kappatīti ananuññātaṃ
tañce akappiyaṃ anulometi kappiyaṃ paṭibāhati taṃ vo na kappati
yaṃ bhikkhave mayā idaṃ kappatīti ananuññātaṃ tañce kappiyaṃ
@Footnote: 1. vi. mahāvagga. 5/731.
Anulometi akappiyaṃ paṭibāhati taṃ vo kappatīti. Ācariyavādo
nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pālivinimuttā
okkantikavinicchayappavattā aṭṭhakathātanti. Attano mati nāma
suttasuttānulomaācariyavāde muñcitvā anumānena attano anubuddhiyā
nayaggāhena upaṭṭhitākārakathanaṃ. Apica suttantābhidhammavinayaṭṭhakathāsu
āgato sabbopi theravādo attano mati nāma. Taṃ pana attano
matiṃ gahetvā kathentena na daḷhaggāhaṃ gahetvā voharitabbaṃ kāraṇaṃ
sallakkhetvā atthena pāliṃ pāliyā ca atthaṃ saṃsandetvā kathetabbaṃ.
Attano mati ācariyavāde otāretabbā. Sace tattha otarati ceva
sameti ca gahetabbā. Sace neva otarati na sameti na
gahetabbā. Ayaṃ hi attano mati nāma sabbadubbalā. Attano
matito ācariyavādo balavataro. Ācariyavādopi suttānulome
otāretabbo. Tattha otaranto samentoeva gahetabbo itaro na
gahetabbo. Ācariyavādato hi suttānulomaṃ balavataraṃ. Suttānulomampi
sutte otāretabbaṃ. Tattha otarantaṃ samentameva gahetabbaṃ itaraṃ
na gahetabbaṃ. Suttānulomato hi suttameva balavataraṃ. Suttaṃ hi
apaṭivattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadisaṃ. Tasmā yadā
dve bhikkhū sākacchanti sakavādī suttaṃ gahetvā katheti paravādī
suttānulomaṃ. Tehi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā
suttānulomaṃ sutte otāretabbaṃ. Sace otarati sameti gahetabbaṃ
no ce na gahetabbaṃ suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ
Gahetvā katheti paro ācariyavādaṃ tehipi aññamaññaṃ khepaṃ
vā garahaṃ vā akatvā ācariyavādo sutte otāretabbo. Sace
otarati sameti gahetabbo. Anotaranto asamento ca gārayho
ācariyavādo na gahetabbo suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ
gahetvā katheti paro attano matiṃ tehipi aññamaññaṃ khepaṃ vā
garahaṃ vā akatvā attano mati sutte otāretabbā. Sace otarati
sameti gahetabbā no ce na gahetabbā suttasmiṃyeva ṭhātabbaṃ.
Athāyaṃ suttānulomaṃ gahetvā katheti paro suttaṃ suttānulome
otāretabbaṃ. Sace otarati sameti tisso saṅgītiyo āruḷhaṃ
pāliāgataṃ paññāyati gahetabbaṃ no ce tathā paññāyati na
otarati na sameti bāhirakasuttaṃ vā hoti siloko vā aññaṃ
vā gārayhasuttaṃ guḷhavessantaraguḷhavinayavedallādīnaṃ aññatarato
āgataṃ na gahetabbaṃ suttānulomasmiṃyeva ṭhātabbaṃ. Athāyaṃ
suttānulomaṃ gahetvā katheti paro ācariyavādaṃ. Ācariyavādo
suttānulome otāretabbo. Sace otarati sameti gahetabbo no
ce na gahetabbo suttānulomeyeva ṭhātabbaṃ. Athāyaṃ suttānulomaṃ
gahetvā katheti paro attano matiṃ attano mati suttānulome
otāretabbā. Sace otarati sameti gahetabbā no ce na
gahetabbā suttānulomeyeva ṭhātabbaṃ. Atha panāyaṃ ācariyavādaṃ
gahetvā katheti paro suttaṃ suttaṃ ācariyavāde otāretabbaṃ.
Sace otarati sameti gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ
Ācariyavādeyeva ṭhātabbaṃ. Athāyaṃ ācariyavādaṃ gahetvā katheti
paro suttānulomaṃ suttānulomaṃ ācariyavāde otāretabbaṃ.
Otarantaṃ samentameva gahetabbaṃ. Itaraṃ na gahetabbaṃ ācariyavādeyeva
ṭhātabbaṃ. Athāyaṃ ācariyavādaṃ gahetvā katheti paro attano
matiṃ. Attano mati ācariyavāde otāretabbā. Sace otarati
sameti gahetabbā no ce na gahetabbā ācariyavādeyeva
ṭhātabbaṃ. Attano gahaṇameva baliyaṃ kātabbaṃ. Atha panāyaṃ
attano matiṃ gahetvā katheti paro suttaṃ suttaṃ attano
matiyaṃ otāretabbaṃ. Sace otarati sameti gahetabbaṃ. Itaraṃ
gārayhasuttaṃ na gahetabbaṃ attano matiyaṃyeva ṭhātabbaṃ. Athāyaṃ
attano matiṃ gahetvā katheti paro suttānulomaṃ suttānulomaṃ
attano matiyaṃ otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ.
Itaraṃ na gahetabbaṃ attano matiyameva ṭhātabbaṃ. Athāyaṃ attano
matiṃ gahetvā katheti paro ācariyavādaṃ ācariyavādo attano
matiyaṃ otāretabbo. Sace otarati sameti gahetabbo. Itaro
gārayho ācariyavādo na gahetabbo attano matiyameva ṭhātabbaṃ.
Attano gahaṇameva baliyaṃ kātabbaṃ. Sabbaṭṭhānesu ca khepo vā
garahā vā na kattabbāti. Atha panāyaṃ kappiyanti gahetvā katheti
paro akappiyanti sutte ca suttānulome ca otāretabbaṃ. Sace
kappiyaṃ hoti kappiye ṭhātabbaṃ. Sace akappiyaṃ akappiye ṭhātabbaṃ.
Athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca
Dasseti paro kāraṇaṃ na vindati kappiye ṭhātabbaṃ. Atha paro
tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti
anena attano gahaṇanti katvā daḷhaṃ ādāya na ṭhātabbaṃ.
Sādhūti sampaṭicchitvā akappiyeeva ṭhātabbaṃ. Atha dvinnampi
kāraṇacchāyā dissati paṭikkhittabhāvoyeva sādhu akappiye ṭhātabbaṃ.
Vinayaṃ hi patvā kappiyākappiyavicāraṇaṃ āgamma rundhitabbaṃ gāḷhaṃ
kattabbaṃ sotaṃ pacchinditabbaṃ garukabhāveyeva ṭhātabbaṃ. Atha
panāyaṃ akappiyanti gahetvā katheti paro kappiyanti sutte ca
suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti kappiye
ṭhātabbaṃ. Sace akappiyaṃ akappiye ṭhātabbaṃ. Athāyaṃ bahūhi
suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti paro kāraṇaṃ na vindati
akappiye ṭhātabbaṃ. Atha paro bahūhi suttavinicchayakāraṇehi
kappiyabhāvaṃ dasseti ayaṃ kāraṇaṃ na vindati kappiye ṭhātabbaṃ. Atha
dvinnampi kāraṇacchāyā dissati attano gahaṇaṃ na vissajjetabbaṃ.
Yathā  cāyaṃ kappiyākappiye ca akappiyakappiye ca vinicchayo
vutto evaṃ anāpattiāpattivāde ca āpattānāpattivāde ca
lahukagarukāpattivāde ca garukalahukāpattivāde cāpi vinicchayo
veditabbo. Nāmamatteyeva hi ettha nānaṃ yojanānaye nānaṃ natthi
tasmā na vitthāritaṃ. Evaṃ kappiyākappiyādivinicchaye uppanne yo
suttasuttānulomaācariyavādaattanomatīsu atirekakāraṇaṃ labhati tassa
vāde ṭhātabbaṃ. Sabbaso pana kāraṇavinicchayaṃ alabhantena suttaṃ
Na vijahitabbaṃ suttasmiṃyeva ṭhātabbanti. Evaṃ tasmiṃ sikkhāpade ca
sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ paṭṭhayantena
ayaṃ catubbidho vinayo jānitabbo.
     Imañca pana catubbidhaṃ vinayaṃ ñatvāpi vinayadharena puggalena
tilakkhaṇasamannāgatena bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni
icchitabbāni. Katamāni tīṇi. Suttañcassa svāgataṃ hoti
suppavattitaṃ suvinicchitaṃ suttato anubyañjanasoti idamekaṃ lakkhaṇaṃ.
Vinaye kho pana ṭhito hoti asaṃhiroti idaṃ dutiyaṃ. Ācariyaparamparā
kho panassa suggahitā hoti sumanasikatā sūpadhāritāti idaṃ
tatiyaṃ. Tattha suttannāma sakalaṃ vinayapiṭakaṃ tadassa svāgataṃ hoti
suṭṭhu āgataṃ. Suppavattitanti suṭṭhu pavattaṃ paguṇaṃ vācuggataṃ.
Suvinicchitaṃ suttato anubyañjanasoti pālito ca paripucchāto ca
aṭṭhakathāto ca suvinicchitaṃ hoti kaṅkhācchedaṃ katvā uggahitaṃ.
Vinaye kho pana ṭhito hotīti vinaye lajjibhāvena patiṭṭhito hoti.
Alajjī hi bahussutopi samāno lābhagarukatāya tantiṃ visaṃvādetvā
uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ
karoti saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako
sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva
dīpeti satthusāsanaṃ garuṃ katvā ṭhapeti. Tathāhi pubbe mahātherā
tikkhattuṃ vācaṃ nicchāresuṃ anāgate lajjī rakkhissati lajjī
rakkhissatīti. Evaṃ yo ca lajjī so vinayaṃ ajahanto avokkamanto
Lajjibhāvena vinaye ṭhito hoti patiṭṭhitoti. Asaṃhiroti saṃhiro
nāma yo pāliyā heṭṭhato vā uparito vā padapaṭipāṭiyā vā
aṭṭhakathāya vā pucchiyamāno vitthunāti vipphandati santiṭṭhituṃ na
sakkoti yaṃ yaṃ parena vuccati taṃ taṃ anujānāti sakavādaṃ
chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāliyaṃ vā aṭṭhakathāyaṃ
vā heṭṭhūpariyena vā padapaṭipāṭiyā vā pucchimāno na vitthunāti
na vipphandati ekekalomaṃ saṇḍāsena gaṇhanto viya evaṃ mayaṃ
vadāma evaṃ no ācariyā vadantīti vissajjeti yamhi pāli ca
pālivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ
pariyādānaṃ agacchanto tiṭṭhati ayaṃ vuccati asaṃhiroti.
Ācariyaparamparā kho panassa suggahitā hotīti theraparamparā
vaṃsaparamparā assa suṭṭhu gahitā hoti. Sumanasikatāti suṭṭhu
manasikatā āvajjitamatte ujjalitappadīpo viya hoti. Sūpadhāritāti
suṭṭhu upadhāritā pubbāparānusandhito atthato kāraṇato ca
upadhāritā. Attano matiṃ pahāya ācariyasuddhiyā vattā hoti mayhaṃ
ācariyo asukācariyassa santike uggaṇhi so asukassāti evaṃ
sabbaṃ ācariyaparamparaṃ therataraṅgaṃ haritvā yāva upālitthero
sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti.
Tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi
dāsakatthero attano upajjhāyassa upālittherassa soṇakatthero
attano upajjhāyassa dāsakattherassa siggavatthero attano
Upajjhāyassa soṇakattherassa moggaliputtatissatthero attano
upajjhāyassa siggavattherassa caṇḍavajjittherassa ca evaṃ sabbaṃ
ācariyaparamparaṃ therataraṅgaṃ āharitvā attano ācariyaṃ pāpetvā
ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti.
Evaṃ asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā.
Sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo ca
pāliñca paripucchañca vadanti tathā ñātuṃ vaṭṭati.
     Imehi ca pana tīhi lakkhaṇehi samannāgatena vinayadharena
vatthuvinicchayatthaṃ sannipatite saṅghe otiṇṇe vatthusmiṃ codakena ca
cuditakena ca vutte vattabbe sahasā avinicchinitvāva chaṭṭhānāni
oloketabbāni. Katamāni cha. Vatthu oloketabbaṃ mātikā
oloketabbā padabhājanīyaṃ oloketabbaṃ tikaparicchedo oloketabbo
antarāpatti oloketabbā anāpatti oloketabbā. Vatthuṃ
olokentopi hi tiṇena vā paṇṇena vā paṭicchādetvā
āgantabbaṃ na tveva naggena āgantabbaṃ yo āgaccheyya
āpatti dukkaṭassāti evaṃ ekaccaṃ āpattiṃ passati. So taṃ suttaṃ
ānetvā taṃ adhikaraṇaṃ vūpasamessati. Mātikaṃ olokentopi
sampajānamusāvāde pācittiyantiādinā nayena pañcannaṃ āpattīnaṃ
aññataraṃ āpattiṃ passati. So taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ
vūpasamessati. Padabhājanīyaṃ olokentopi akkhayite sarīre methunaṃ
dhammaṃ paṭisevati āpatti pārājikassa yebhayyena khayite sarīre
Methunaṃ dhammaṃ paṭisevati āpatti thullaccayassātiādinā nayena
sattannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati. So padabhājanīyato
suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati. Tikaparicchedaṃ olokentopi
tikasaṅghādisesaṃ vā tikapācittiyaṃ vā tikadukkaṭaṃ vā aññataraṃ vā
āpattiṃ paricchede passati. So tato suttaṃ ānetvā taṃ
adhikaraṇaṃ vūpasamessati. Antarāpattiṃ olokentopi paṭilātaṃ
ukkhipati āpatti dukkaṭassāti evaṃ sikkhāpadantaresu antarāpatti
hoti taṃ passati. So taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ
vūpasamessati. Anāpattiṃ olokentopi anāpatti bhikkhu
asādiyantassa atheyyacittassa namaraṇādhippāyassa anullapanādhippāyassa
namocanādhippāyassa asañcicca asatiyā ajānantassāti evaṃ
tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ passati. So taṃ
suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.
     Yo hi bhikkhu catubbidhavinayakovido tilakkhaṇasampanno imāni
chaṭṭhānāni oloketvā adhikaraṇaṃ vūpasamessati tassa vinicchayo
apaṭivattiyo buddhena sayaṃ nisīditvā vinicchitasadiso hoti. Tañce
evaṃ vinicchayakusalaṃ bhikkhuṃ koci katasikkhāpadavītikkamo bhikkhu
upasaṅkamitvā attano kukkuccaṃ puccheyya tena sādhukaṃ sallakkhetvā
sace anāpatti hoti anāpattīti vattabbaṃ. Sace panāpatti hoti
āpattīti vattabbaṃ. Sā desanāgāminī ce desanāgāminīti
vattabbaṃ. Vuṭṭhānagāminī ce vuṭṭhānagāminīti vattabbaṃ. Athassa
Pārājikacchāyā dissati pārājikāpattīti na vattabbaṃ. Kasmā.
Methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko.
Adinnādānamanussaviggahavītikkamā pana sukhumā cittalahukā te
sukhumeneva āpajjati sukhumena rakkhati. Tasmā visesena taṃ vatthukaṃ
kukkuccaṃ pucchiyamāno āpattīti avatvā sacassa ācariyo dharati
tato tena so bhikkhu amhākaṃ ācariyaṃ pucchāti pesetabbo.
Sace so punāgantvā tumhākaṃ ācariyo suttantato vinayato
oloketvā satekicchoti maṃ āhāti vadati tato tena so
sādhu suṭṭhu yaṃ ācariyo bhaṇati taṃ karohīti vattabbo. Atha
panassa ācariyo natthi saddhiuggahitatthero pana atthi tassa
santikaṃ pesetabbo amhehi sahauggahitatthero gaṇapāmokkho
taṃ gantvā pucchāti. Tenāpi satekicchoti vinicchite sādhu
suṭṭhu tasseva vacanaṃ karohīti vattabbo. Athassa saddhiuggahitattheropi
natthi antevāsiko paṇḍito atthi tassa santikaṃ pesetabbo
asukaṃ daharaṃ gantvā pucchāti. Tenāpi satekicchoti vinicchite
sādhu suṭṭhu tassa vacanaṃ karohīti vattabbo. Atha daharassāpi
pārājikacchāyāva upaṭṭhāti tenāpi pārājikosīti na vattabbo.
Dullabho hi buddhuppādo tato dullabhatarā pabbajjā ca upasampadā
ca. Evaṃ pana vattabbaṃ vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ
nisīditvā sīlāni sodhetvā dvattiṃsākāraṃ tāva manasi karohīti.
Sace tassa arogaṃ sīlaṃ kammaṭṭhānaṃ ghaṭiyati saṅkhārā pākaṭā
Hutvā upaṭṭhahanti upacārappanāppattaṃ viya cittaṃ ekaggaṃ hoti
divasaṃ atikkantampi na jānāti. So divasātikkame upaṭṭhānaṃ
āgato evaṃ vattabbo kīdiso te cittappavattīti. Ārocitāya ca
cittappavattiyā vattabbo pabbajjā nāma cittavisuddhatthā appamatto
samaṇadhammaṃ karohīti. Yassa pana sīlaṃ bhinnaṃ hoti tassa kammaṭṭhānaṃ
na ghaṭiyati paṭodābhitunnaṃ viya cittaṃ vikampati vipaṭisāragginā
dayhati tattapāsāṇe nisinno viya taṃ khaṇaṃyeva vuṭṭhāti. So
āgato kā te cittappavattīti pucchitabbo. Ārocitāya
cittappavattiyā natthi loke raho nāma pāpakammaṃ pakubbato
sabbapaṭhamaṃ hi pāpaṃ karonto attanāva jānāti athassa ārakkhadevatā
paracittavidū samaṇabrāhmaṇā aññe ca devatā jānanti tvaṃyeva
dāni tava sotthiṃ pariyesāhīti vattabbo.
     Niṭṭhitā catubbidhavinayakathā vinayadharassa ca lakkhaṇādikathā.



             The Pali Atthakatha in Roman Book 1 page 268-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=5648              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=5648              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=751              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=765              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]