ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti sikkhañca
apaṭikkhipitvā dubbalabhāvañca appakāsetvā. Yasmā dubbalye
āvikatepi sikkhā apaccakkhātāva hoti sikkhāya pana paccakkhātāya
dubbalyaṃ āvikatameva hoti tasmā dubbalyaṃ anāvikatvāti iminā
padena na koci visesattho labbhati. Yathā ca pana dirattatirattaṃ
sahaseyyaṃ kappeyyāti vuttena dirattavacanena na koci visesattho
labbhati kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya mukhāruḷhatāya
etaṃ vuttaṃ evamidampi vohārasukhatāya byañjanasiliṭṭhatāya
mukhāruḷhatāya vuttanti veditabbaṃ. Yasmā vā bhagavā sātthaṃ
sabyañjanaṃ dhammaṃ deseti tasmā sikkhaṃ apaccakkhāyāti iminā atthaṃ
sampādetvā dubbalyaṃ anāvikatvāti iminā byañjanaṃ sampādeti.
Parivārikapadavirahitaṃ hi ekameva atthapadaṃ vuccamānaṃ parivāravirahito
rājā viya vatthālaṅkāravirahito viya ca puriso na sobhati.
Parivārakena pana atthānulomena sahāyapadena saddhiṃ taṃ sobhati.
Yasmā vā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hoti
tasmā taṃ sandhāya sikkhaṃ apaccakkhāyāti padassa atthaṃ vivaranto
Dubbalyaṃ anāvikatvāti āha. Tattha siyā yasmā na sabbaṃ
dubbalyāvikammaṃ sikkhāpaccakkhānaṃ tasmā dubbalyaṃ anāvikatvāti
paṭhamaṃ vatvā tassa atthaniyamanatthaṃ sikkhaṃ apaccakkhāyāti
vattabbanti. Tañca na. Kasmā. Atthānukkamābhāvato.
Sikkhāsājīvasamāpannoti hi vuttattā yaṃ sikkhaṃ samāpanno taṃ
apaccakkhāyāti vuccamāne anukkamena attho vutto hoti na
aññathā. Tasmā idameva paṭhamaṃ vuttanti. Apica anupaṭipāṭiyāpi
ettha attho veditabbo. Kathaṃ. Sikkhāsājīvasamāpannoti ettha
yaṃ sikkhaṃ samāpanno taṃ apaccakkhāya yañca sājīvasamāpanno
tattha dubbalyaṃ anāvikatvāti.
     Idāni sikkhāpaccakkhānadubbalyāvikammānaṃ visesāvisesaṃ
sikkhāpaccakkhānalakkhaṇañca dassento atthi bhikkhavetiādimāha. Tattha
atthi bhikkhavetiādīni dve mātikāpadāni. Tāni vibhajanto
kathañca bhikkhavetiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā.
Kathanti kenākārena. Dubbalyāvikammañcāti dubbalyassa
āvikammañca. Idhāti imasmiṃ sāsane. Ukkaṇṭhitoti
anabhiratiyā imasmiṃ sāsane kicchajīvikappatto. Athavā ajja
yāmi sve yāmi ito yāmi ettha yāmīti uddhaṃ kaṇṭhaṃ katvā
viharamāno vikkhitto anekaggoti vuttaṃ hoti. Anabhiratoti
sāsane abhirativirahito. Sāmaññā cavitukāmoti samaṇabhāvato
apagantukāmo. Bhikkhubhāvanti bhikkhubhāvena. Karaṇatthe
Upayogavacanaṃ. Kaṇṭhe ālaggena aṭṭiyeyyātiādīsu pana yathālakkhaṇaṃ
karaṇavacaneneva vuttaṃ. Aṭṭiyamānoti aṭṭaṃ pīḷitaṃ dukkhitaṃ viya
attānaṃ ācaramāno. Tena vā bhikkhubhāvena aṭṭiyamāno
pīḷiyamānoti attho. Harāyamānoti lajjamāno. Jigucchamānoti
asuciṃ viya taṃ jigucchanto. Gihibhāvaṃ paṭṭhayamānotiādīni
uttānatthāniyeva. Yannūnāhaṃ buddhaṃ paccakkheyyanti ettha
yannūnāti parivitakkadassane nipāto. Idaṃ vuttaṃ hoti sacāhaṃ
buddhaṃ paccakkheyyaṃ sādhu vata me siyāti. Vadati viññāpetīti
imamatthaṃ etehi vā aññehi vā byañjanehi vacībhedaṃ katvā
vadaticeva yassa ca vadati taṃ viññāpeti jānāpeti. Evampīti
upari atthaṃ sampiṇḍanattho pikāro. Evampi dubbalyāvikammañceva
hoti sikkhā ca apaccakkhātā aññathāpi. Idāni taṃ aññathāpi
dubbalyāvikammaṃ sikkhāya ca apaccakkhānaṃ dassento athavā
panātiādimāha. Taṃ sabbaṃ atthato uttānameva. Padato panettha
ādito paṭṭhāya buddhaṃ paccakkheyyaṃ dhammaṃ saṅghaṃ sikkhaṃ vinayaṃ
pāṭimokkhaṃ uddesaṃ upajjhāyaṃ ācariyaṃ saddhivihārikaṃ antevāsikaṃ
samānūpajjhāyakaṃ samānācariyakaṃ sabrahmacāriṃ paccakkheyyanti imāni
cuddasa padāni paccakkhānākārena vuttāni. Gihī assantiādīnaṃ gihī
upāsako ārāmiko sāmaṇero titthiyo titthiyasāvako assamaṇo
asakyaputtiyo assanti imāni aṭṭha padāni assanti iminā
bhāvavikappākārena vuttāni. Evaṃ yannanāhanti iminā paṭisaṃyuttāni
Dvāvīsati padāni. {46} Yathā ca etāni evaṃ yadi panāhaṃ athāhaṃ
handāhaṃ hoti meti imesu ekamekena paṭisaṃyuttāni dvāvīsatīti
sabbāneva satañca dasa padāni honti. {47} Tato paraṃ
saritabbavatthudassananayena pavattāni mātaraṃ sarāmītiādīni sattarasa padāni.
Tattha khettanti sālikhettādi. Vatthunti tiṇapaṇṇasākaphalāphala-
samuṭṭhānaṭṭhānaṃ. Sippanti kumbhakārapesakārasippādikaṃ. {48} Tato
paraṃ sakiñcanasapalibodhabhāvadassanavasena pavattāni mātā me atthi
sā mayā posetabbātiādīni nava padāni. {49} Tato paraṃ
sanissayasappatiṭṭhabhāvadassanavasena pavattāni mātā me atthi sā maṃ
posessatītiādīni soḷasa padāni. {50} Tato paraṃ ekabhattaekaseyya-
brahmacariyānaṃ dukkarabhāvadassanena pavattāni dukkarantiādīni aṭṭha
padāni. Tattha dukkaranti ekabhattādīnaṃ karaṇe dukkarataṃ dasseti.
Na sukaranti sukarabhāvaṃ paṭikkhipati. Evaṃ duccaraṃ na sucaranti
ettha. Na ussahāmīti tattha ussāhābhāvaṃ asakkuṇeyyataṃ
dasseti. Na visahāmīti asayhataṃ dasseti. Na ramāmīti ratiyā
abhāvaṃ dasseti. Nābhiramāmīti abhiratiyā abhāvaṃ dasseti. Evaṃ
imāni ca paññāsa purimāni ca dasuttarasatanti saṭṭhisataṃ padāni
dubbalyāvikammavāre vuttānīti veditabbāni. {51} Sikkhāpaccakkhānavārepi
kathañca bhikkhavetiādi sabbaṃ atthato uttānameva. Padato
panetthāpi buddhaṃ paccakkhāmi dhammaṃ saṅghaṃ sikkhaṃ vinayaṃ pāṭimokkhaṃ
uddesaṃ upajjhāyaṃ ācariyaṃ saddhivihārikaṃ antevāsikaṃ samānūpajjhāyakaṃ
Samānācariyakaṃ sabrahmacāriṃ paccakkhāmīti imāni cuddasa padāni
sikkhāpaccakkhānavacanasambandhena pavattāni. Sabbapadesu ca vadati
viññāpetīti vacanassa ayamattho. Vacībhedaṃ katvā vadati yassa ca
vadati taṃ teneva vacībhedena ayaṃ sāsanaṃ jahitukāmo sāsanato
muñcitukāmo bhikkhubhāvaṃ jahitukāmo imaṃ vākyabhedaṃ karotīti
viññāpeti sāveti jānāpeti. Sace panāyaṃ buddhaṃ paccakkhāmīti
vattukāmo padapaccābhaṭṭhaṃ katvā paccakkhāmi buddhanti vā vadeyya
milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyya buddhaṃ
paccakkhāmīti vattukāmo uppaṭipāṭiyā dhammaṃ paccakkhāmīti vā
sabrahmacāriṃ paccakkhāmīti vā vadeyya seyyathāpi
uttarimanussadhammavibhaṅge paṭhamaṃ jhānaṃ samāpajjāmīti vattukāmo dutiyaṃ
jhānanti vadati sace yassa vadati so ayaṃ bhikkhubhāvaṃ jahitukāmo etamatthaṃ
vadatīti ettakamattampi jānāti viruddhannāma natthi khettameva
otiṇṇaṃ paccakkhātā hoti sikkhā. Sakkattā vā brahmattā
vā cutasatto viya cutova hoti sāsanā. Sace pana buddhaṃ
paccakkhinti vā buddhaṃ paccakkhissāmīti vā buddhaṃ paccakkheyyanti
vā atītānāgataparikappavacanehi vadati dūtaṃ vā pahiṇati sāsanaṃ
peseti akkharaṃ vā chindati hatthamuddhāya vā tamatthaṃ āroceti
apaccakkhātā hoti sikkhā. Uttarimanussadhammārocanaṃ pana
hatthamuddhāyapi sīsaṃ eti. Sikkhāpaccakkhānaṃ manussajātiyasattassa
santike cittasampayuttaṃ vacībhedaṃ karontasseva sīsaṃ eti. Vacībhedaṃ
Katvā viññāpentopica yadi ayameva jānātūti ekaṃ niyametvā
āroceti tañca soyeva jānāti paccakkhātā hoti sikkhā.
Atha so na jānāti añño samīpe ṭhito jānāti apaccakkhātā
hoti sikkhā. Atha dvinnaṃ ṭhitaṭṭhāne dvinnampi niyametvā
etesaṃ ārocemīti vadati tesu ekasmiṃ jānantepi dvīsu jānantesupi
paccakkhātā hoti sikkhā. Evaṃ sambahulesupi veditabbaṃ. Sace
pana anabhiratiyā pīḷito sabhāge bhikkhū parisaṅkamāno yokoci
jānātūti uccāsaddaṃ karonto buddhaṃ paccakkhāmīti vadati tañce
avidūre ṭhito vanakammiko vā añño vā samayaññū puriso sutvā
ukkaṇṭhito ayaṃ samaṇo gihibhāvaṃ paṭṭheti sāsanato cutoti jānāti
paccakkhātāva hoti sikkhā. Taṃkhaṇaññeva pana apubbaṃ acarimaṃ
dujjānaṃ. Sace āvajjanasamayena jānāti yathā pakatiyā loke
manussā vacanaṃ sutvā jānanti paccakkhātā hoti sikkhā. Atha
aparabhāge kiṃ iminā vuttanti kaṅkhanto cirena jānāti apaccakkhātā
hoti sikkhā. Idaṃ hi sikkhāpaccakkhānañca upari
abhūtārocanaduṭṭhullavācaattakāmaduṭṭhadosabhūtārocanasikkhāpadāni ca
ekaparicchedāni āvajjanasamayena ñāteeva sīsaṃ enti. Kiṃ ayaṃ
bhaṇatīti kaṅkhatā cirena ñāte sīsaṃ na enti. Yathā cāyaṃ buddhaṃ
paccakkhāmīti pade vinicchayo vutto evaṃ sabbapadesu veditabbo.
Yasmā ca yadā sikkhā paccakkhātā hoti tadā yannūnāhaṃ buddhaṃ
paccakkheyyantiādīni avadatāpi dubbalyaṃ āvikataṃ hoti tasmā
Sabbesampi padānaṃ avasāne vuttaṃ evampi bhikkhave dubbalyāvikammañceva
hoti sikkhā ca paccakkhātāti. Tato paraṃ gihīti maṃ dhārehīti
ettha sace gihī bhavissāmīti vā gihī homīti vā gihī jātomhīti
vā gihimhīti vā vadati apaccakkhātā hoti sikkhā. Sace pana
ajja paṭṭhāya gihīti maṃ dhārehīti vā jānāhīti vā sañjānāhīti
vā manasikarohīti vā vadati ariyakena vā vadati milakkhakena
vā evametasmiṃ atthe vutte yassa vadati sace so jānāti
paccakkhātā hoti sikkhā. Esa nayo sesesupi upāsakotiādīsu
sattasu padesu. Evaṃ imāni ca aṭṭha purimāni ca
cuddasāti dvāvīsati padāni honti. {52} Ito paraṃ purimāneva cuddasa
padāni alamme kinnume na mamattho sumuttāhanti imehi catūhi
yojetvā vuttāni chappaññāsa honti. Tattha alanti hotu
pariyattanti attho. Kinnumeti kiṃ mayhaṃ kiccaṃ kiṃ karaṇīyaṃ kiṃ
sādhetabbanti attho. Na mamatthoti natthi mama attho.
Sumuttāhanti sumutto ahaṃ. Sesamettha vuttanayameva. Evaṃ
imāni ca chappaññāsa purimāni ca dvāvīsatīti aṭṭhasattati padāni
sarūpeneva vuttāni. {53} Yasmā pana tesaṃ vevacanehipi sikkhāpaccakkhānaṃ
hoti tasmā yāni vāpanaññānipītiādimāha. Tattha yāni
vāpanaññānipīti pāliyaṃ buddhantiādīni āgatapadāni ṭhapetvā
yāni aññāni atthi. Buddhavevacanāni 1- vāti buddhassa vā
pariyāyanāmāni .pe. Asakkhaputtiyassa vā. Tattha vaṇṇapaṭṭhāne āgataṃ
@Footnote: 1. vividhaṃ ekasmiṃyeva atthe vacanaṃ vivacanameva vevacananti yojanāviggaho.
Nāmasahassaṃ upāligāthāsu nāmasataṃ aññāni ca guṇato labbhamānāni
nāmāni buddhavevacanānīti veditabbāni. Sabbānipi dhammassa nāmāni
dhammavevacanānīti veditabbāni. Esa nayo sabbattha. Ayaṃ
panettha yojanā. Buddhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ
yathāruttameva. Sammāsambuddhaṃ paccakkhāmi anantabuddhiṃ anomabuddhiṃ
bodhippaññāṇaṃ dhīraṃ vigatamohaṃ pabhinnakhīlaṃ vijitavijayaṃ paccakkhāmītievamādi
buddhavevacanena sikkhāpaccakkhānaṃ. Dhammaṃ paccakkhāmīti na
vevacanena paccakkhānaṃ yathāruttameva. Svākkhātaṃ dhammaṃ paccakkhāmi
sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhi
dhammaṃ paccakkhāmi asaṅkhataṃ dhammaṃ paccakkhāmi virāgaṃ nirodhaṃ amataṃ
dhammaṃ paccakkhāmi dīghanikāyaṃ paccakkhāmi brahmajālaṃ majjhimanikāyaṃ
mūlapariyāyaṃ saṃyuttanikāyaṃ aṅguttaranikāyaṃ jātakanikāyaṃ abhidhammaṃ
kusalaṃ dhammaṃ akusalaṃ dhammaṃ abyākataṃ dhammaṃ satipaṭṭhānaṃ sammappadhānaṃ
iddhipādaṃ indriyaṃ balaṃ bojjhaṅgaṃ maggaṃ phalaṃ nibbānaṃ paccakkhāmi
caturāsītidhammakkhandhasahassesu ekadhammakkhandhassāpi nāmaṃ
dhammavevacanameva. Evaṃ dhammavevacanena sikkhāpaccakkhānaṃ hoti. Saṅghaṃ
paccakkhāmīti na vevacanena paccakkhānaṃ. Supaṭipannaṃ saṅghaṃ paccakkhāmi
ujupaṭipannaṃ ñāyapaṭipannaṃ sāmīcipaṭipannaṃ saṅghaṃ catuppurisayugaṃ saṅghaṃ
aṭṭhapurisapuggalaṃ saṅghaṃ āhuneyyaṃ pāhuneyyaṃ dakkhiṇeyyaṃ añjalikaraṇīyaṃ
anuttaraṃ puññakkhettaṃ saṅghaṃ paccakkhāmīti evaṃ saṅghavevacanena
sikkhāpaccakkhānaṃ hoti. Sikkhaṃ paccakkhāmīti na vevacanena
Paccakkhānaṃ. Bhikkhusikkhaṃ paccakkhāmi bhikkhunīsikkhaṃ adhisīlasikkhaṃ
adhicittasikkhaṃ adhipaññāsikkhaṃ paccakkhāmīti evaṃ sikkhāvevacanena
sikkhāpaccakkhānaṃ hoti. Vinayaṃ paccakkhāmīti na vevacanena
paccakkhānaṃ. Bhikkhuvinayaṃ paccakkhāmi bhikkhunīvinayaṃ paṭhamaṃ pārājikaṃ
dutiyaṃ tatiyaṃ catutthaṃ pārājikaṃ saṅghādisesaṃ thullaccayaṃ pācittiyaṃ
pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ paccakkhāmītievamādi vinayavevacanena
sikkhāpaccakkhānaṃ hoti. Pāṭimokkhaṃ paccakkhāmīti na vevacanena
paccakkhānaṃ. Bhikkhupāṭimokkhaṃ paccakkhāmi bhikkhunīpāṭimokkhaṃ
paccakkhāmīti evaṃ pāṭimokkhavevacanena sikkhāpaccakkhānaṃ hoti.
Uddesaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Bhikkhupāṭimokkhuddesaṃ
paṭhamaṃ pāṭimokkhuddesaṃ dutiyaṃ tatiyaṃ catutthaṃ pañcamaṃ pāṭimokkhuddesaṃ
sammāsambuddhuddesaṃ anantabuddhiuddesaṃ anomabuddhiuddesaṃ
bodhippaññāṇuddesaṃ dhīruddesaṃ vigatamohuddesaṃ pabhinnakhīluddesaṃ
vijitavijayuddesaṃ paccakkhāmītievamādi uddesavevacanena sikkhāpaccakkhānaṃ
hoti. Upajjhāyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yo maṃ
pabbājesi yo maṃ upasampādesi yassa mūlenāhaṃ pabbajito yassa
mūlenāhaṃ upasampanno yassa mūlikā mayhaṃ pabbajjā yassa mūlikā
mayhaṃ upasampadā tāhaṃ paccakkhāmīti evaṃ upajjhāyavevacanena
sikkhāpaccakkhānaṃ hoti. Ācariyaṃ paccakkhāmīti na vevacanena
paccakkhānaṃ. Yo maṃ pabbājesi yo maṃ anussāvesi yāhaṃ
nissāya vasāmi yāhaṃ uddisāpemi yāhaṃ paripucchāmi yo me
Uddisati yo maṃ paripucchāpeti tāhaṃ paccakkhāmīti evaṃ
ācariyavevacanena sikkhāpaccakkhānaṃ hoti. Saddhivihārikaṃ paccakkhāmīti
na vevacanena paccakkhānaṃ. Yāhaṃ pabbājesiṃ yāhaṃ upasampādesiṃ
mayhaṃ mūlena yo pabbajito mayhaṃ mūlena yo upasampanno
mayhaṃ mūlikā yassa pabbajjā mayhaṃ mūlikā yassa upasampadā
tāhaṃ paccakkhāmīti evaṃ saddhivihārikavevacanena sikkhāpaccakkhānaṃ
hoti. Antevāsikaṃ paccakkhāmīti na vevacanena paccakkhānaṃ.
Yāhaṃ pabbājesiṃ yāhaṃ anussāvesiṃ yo maṃ nissāya vasati
yo maṃ uddisāpeti yo maṃ paripucchati yassāhaṃ uddisāmi
yāhaṃ paripucchāpemi taṃ paccakkhāmīti evaṃ antevāsikavevacanena
sikkhāpaccakkhānaṃ hoti. Samānūpajjhāyakaṃ paccakkhāmīti na vevacanena
paccakkhānaṃ. Mayhaṃ upajjhāyo yaṃ pabbājesi yaṃ upasampādesi
yo tassa mūle 1- pabbajito yo tassa mūle 1- upasampanno yassa
taṃmūlikā pabbajjā yassa taṃmūlikā upasampadā taṃ paccakkhāmīti
evaṃ samānūpajjhāyakavevacanena sikkhāpaccakkhānaṃ hoti. Samānācariyakaṃ
paccakkhāmīti na vevacanena paccakkhānaṃ. Mayhaṃ ācariyo yaṃ pabbājesi
yaṃ anussāvesi yo taṃ nissāya vasati yo taṃ uddisāpeti
paripucchati yassa me ācariyo uddisati yaṃ  paripucchāpeti taṃ
paccakkhāmīti evaṃ samānācariyakavevacanena sikkhāpaccakkhānaṃ hoti.
Sabrahmacāriṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yenāhaṃ
@Footnote: 1. heṭṭhā karaṇavacanaṃ kataṃ.
Saddhiṃ adhisīlaṃ sikkhāmi adhicittaṃ adhipaññaṃ sikkhāmi taṃ paccakkhāmīti
evaṃ sabrahmacārivevacanena sikkhāpaccakkhānaṃ hoti. Gihīti maṃ
dhārehīti na vevacanena paccakkhānaṃ. Āgārikoti maṃ dhārehi
kasako vāṇijo gorakkho ogallako molibaddho kāmaguṇikoti maṃ
dhārehīti evaṃ gihivevacanena sikkhāpaccakkhānaṃ hoti. Upāsakoti
maṃ dhārehīti na vevacanena paccakkhānaṃ. Dvevāciko upāsakoti
maṃ dhārehi tevāciko buddhaṃ saraṇagamaniko dhammaṃ saṅghaṃ saraṇagamaniko
pañcasikkhāpadiko dassikkhāpadiko upāsakoti maṃ dhārehīti evaṃ
upāsakavevacanena sikkhāpaccakkhānaṃ hoti. Ārāmikoti maṃ dhārehīti
na vevacanena paccakkhānaṃ. Kappiyakārakoti maṃ dhārehi veyyāvaccakaro
apaharitakārako yāgubhājako phalabhājako khajjakabhājakoti maṃ dhārehīti
evaṃ ārāmikavevacanena sikkhāpaccakkhānaṃ hoti. Sāmaṇeroti maṃ
dhārehīti na vevacanena paccakkhānaṃ. Kumārakoti maṃ dhārehi
ceṭako 1- peṭako moṇigallo samaṇuddesoti maṃ dhārehīti evaṃ
sāmaṇeravevacanena sikkhāpaccakkhānaṃ hoti. Titthiyoti maṃ dhārehīti
na vevacanena paccakkhānaṃ. Niggaṇṭhoti maṃ dhārehīti ājīvako
tāpaso paribbājako paṇḍaraṅgoti maṃ dhārehīti evaṃ titthiyavevacanena
sikkhāpaccakkhānaṃ hoti . Titthiyasāvakoti maṃ dhārehīti na vevacanena
paccakkhānaṃ. Niggaṇṭhasāvakoti maṃ dhārehi ājīvakatāpasa-
paribbājakapaṇḍaraṅgasāvakoti maṃ dhārehīti evaṃ titthiyasāvakavevacanena
@Footnote: 1. sabbattha celakoti likhiyati.
Sikkhāpaccakkhānaṃ hoti. Assamaṇoti maṃ dhārehīti na vevacanena
paccakkhānaṃ. Dussīloti maṃ dhārehi pāpadhammo asucisaṅkassarasamācāro
paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī
brahmacāripaṭiñño antopūti avassuto kasambujāto koṇḍoti maṃ
dhārehīti evaṃ assamaṇavevacanena sikkhāpaccakkhānaṃ hoti.
Asakyaputtiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Na
sammāsambuddhaputtoti maṃ dhārehi na anantabuddhiputto na
anomabuddhiputto na bodhippaññāṇaputto na dhīraputto na vigatamohaputto na
pabhinnakhīlaputto na vijitavijayaputtoti maṃ dhārehīti evamādi
asakyaputtiyavevacanena sikkhāpaccakkhānaṃ hoti. Tehi ākārehi tehi
liṅgehi tehi nimittehīti tehi buddhavevacanāni vātiādinā nayena
vuttehi buddhādīnaṃ vevacanehi. Vevacanāni hi sikkhāpaccakkhānassa
kāraṇattā ākārāti buddhādīnaṃ saṇṭhānadīpanattā sikkhāpaccakkhānasaṇṭhānattā
eva vā liṅgānīti sikkhāpaccakkhānassa sañjānanahetuto
manussānaṃ tilakādīni viya nimittānīti vuccanti. Evaṃ kho bhikkhaveti
itoparaṃ aññassa sikkhāpaccakkhānakāraṇassa abhāvato niyamento
āha. Ayaṃ hettha attho evameva dubbalyāvikammañceva hoti
sikkhāpaccakkhānañca na ito paraṃ kāraṇamatthīti. {54} Evaṃ
sikkhāpaccakkhānalakkhaṇaṃ dassetvā apaccakkhāne asammohatthaṃ tasseva ca
sikkhāpaccakkhānalakkhaṇassa puggalādivasena vipattidassanatthaṃ kathañca
bhikkhave apaccakkhātātiādimāha. Tattha yehi ākārehītiādi
Vuttanayameva. Ummattakoti yakkhummattako vā pittummattako
vā yokoci viparītasañño. So sace paccakkhāti apaccakkhātā
hoti sikkhā. Ummattakassāti tādisasseva ummattakassa.
Tādisassa hi santike sace pakatatto sikkhaṃ paccakkhāti ummattako
na jānāti apaccakkhātā hoti sikkhā. Khittacittoti yakkhummattako
vuccati. Purimapade pana ummattakasāmaññena vuttaṃ yakkhummattako
vā pittummattako vāti. Ubhinnampi viseso anāpattivāre
āvibhavissati. Evaṃ khittacitto paccakkhāti apaccakkhātāva
hoti. Tassa santike paccakkhātāpi tamhi ajānante apaccakkhātā
hoti. Vedanaṭṭoti balavatiyā dukkhavedanāya phuṭṭho mucchāpareto.
Tena vippalapantena paccakkhātāpi apaccakkhātā hoti. Tassa
santike paccakkhātāpi tamhi ajānante apaccakkhātā hoti.
Devatāya santiketi bhummadevataṃ ādiṃ katvā yāva akaniṭṭhadevatāya
santike paccakkhātā apaccakkhātā hoti. Tiracchānagatassāti
nāgamāṇavakassa vā supaṇṇamāṇavakassa vā kinnarahatthimakkaṭādīnaṃ
vā yassa kassaci santike paccakkhātā apaccakkhātāva hoti.
Tatra utmattakādīnaṃ santike ajānanabhāvena apaccakkhātāva.
Devatāya santike atikhippaṃ jānanabhāvena. Devatā nāma mahāpaññā
tihetukapaṭisandhikā atikhippaṃ jānanti. Cittayca nāmetaṃ lahuparivattaṃ
tasmā cittalahukassa puggalassa cittavaseneva mā atikhippaṃ vināso
ahosīti devatāya santike sikkhāpaccakkhānaṃ paṭikkhipi. Manussesu
Pana niyamo natthi yassa kassaci sabhāgassa vā visabhāgassa vā
gahaṭṭhassa vā pabbajitassa vā viññussa santike paccakkhātā
paccakkhātāva hoti. Sace pana so na jānāti apaccakkhātāva
hoti. Etamatthaṃ dassento ariyakenātiādimāha. Tattha ariyakannāma
ariyavohāro magadhabhāsā. Milakkhakaṃ nāma yokoci anariyako
andhadamiḷādi. So ce na paṭivijānātīti bhāsantare vā anabhiññatāya
buddhasamaye vā akovidatāya imannāma atthaṃ esa bhaṇatīti na
paṭivijānāti. Davāyāti sahasā aññaṃ bhaṇitukāmo sahasā buddhaṃ
paccakkhāmīti bhaṇati. Ravāyāti ravābhaññena. Aññaṃ bhaṇissāmīti
aññaṃ bhaṇanto purimena ko visesoti ce. Purimaṃ paṇḍitassāpi
sahasāvasena aññaṃ bhaṇanaṃ. Idaṃ pana mandattā momuhattā
pakkhalantassa aññaṃ bhaṇissāmīti aññaṃ bhaṇanaṃ. Assāvetukāmo
sāvetīti imassa sikkhāpadassa pāliṃ vāceti paripucchati uggaṇhāti
sajjhāyaṃ karoti vaṇṇeti ayaṃ vuccati assāvetukāmo sāvetīti.
Sāvetukāmo na sāvetīti dubbalabhāvaṃ āvikatvā sikkhaṃ paccakkhanto
vacībhedaṃ na karoti ayaṃ vuccati sāvetukāmo na sāvetīti.
Aviññussa sāvetīti mahallakassa vā potthakarūpasadisassa garumedhassa
vā samaye akovidassa gāmadārakānaṃ vā aviññutaṃ pattānaṃ
sāveti. Viññussa na sāvetīti paṇḍitassa ñātuṃ samatthassa na
sāveti. Sabbaso vā panāti buddhaṃ paccakkhāmītiādīsu yena
pariyāyena sikkhā paccakkhātā hoti tato ekampi vacībhedaṃ
Katvā na sāveti. Evaṃ khoti apaccakkhānalakkhaṇaṃ niyameti.
Ayaṃ hi ettha attho evameva sikkhā apaccakkhātā hoti
na aññena kāraṇenāti.
     {๕๕} Idāni methunaṃ dhammaṃ paṭiseveyyātiādīnaṃ atthadassanatthaṃ
methunadhammo nāmātiādimāha. Tattha methunadhammo nāmāti idaṃ
niddisitabbassa methunadhammassa uddesapadaṃ. Asaddhammoti asataṃ
nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo.
Vasaladhammoti vasalānaṃ dhammo. Kilesavassanato vā sayameva
vasalo dhammoti vasaladhammo. Duṭṭhullanti duṭṭhañca kilesehi
duṭṭhattā thullañca anipuṇabhāvatoti duṭṭhullaṃ. Ito paṭṭhāya ca
tīsu padesu yo soti idaṃ parivattetvā yantanti katvā
yojetabbaṃ yantaṃ duṭṭhullaṃ yantaṃ odakantikaṃ yantaṃ rahassanti.
Ettha ca yasmā tassa kammassa parivārabhūtaṃ dassanampi gahaṇampi
āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ tasmāpi taṃ kammaṃ
duṭṭhullaṃ yantaṃ duṭṭhullaṃ so methunadhammo udakaṃ assa ante
suddhatthaṃ ādiyatīti udakantaṃ udakantameva odakantikaṃ yantaṃ
odakantikaṃ so methunadhammo raho paṭicchanne okāse
kattabbatāya rahassaṃ yantaṃ rahassaṃ so methunadhammoti evaṃ
yojanā veditabbā. Dvayena dvayena samāpajjitabbato
dvayadvayasamāpatti 1-. Tattha yojanā yā sā dvayadvayasamāpatti
so methunadhammo nāmāti. Idha pana taṃ sabbaṃ ekajjhaṃ nigamento
@Footnote: 1. dvayanadvayasamāpattītipi likhiyati. visuddhimaggaṭīkāyaṃ dvayadvayasamāpattinti
@dvīhi dvīhi samāpajjitabbaṃ methunanti vuttaṃ. manorathapūraṇīyampi
@dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvanti vuttaṃ.
Āha eso methunadhammo nāmāti. Kiṃkāraṇā vuccati
methunadhammoti. Ubhinnaṃ rattānaṃ sārattānaṃ avastutānaṃ pariyuṭṭhitānaṃ
ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammoti.
Paṭisevati nāmāti idaṃ paṭiseveyyāti ettha yenākārena
paṭiseveyyāti vuccati tassākārassa dassanatthaṃ mātikāpadaṃ.
Yo nimittena nimittantiādīsu yo bhikkhu itthiyā nimittena
attano nimittaṃ itthiyā aṅgajātena attano aṅgajātaṃ sabbantimena
pamāṇena ekatilabījamattampi vātena asamphuṭṭhe allokāse paveseti
eso paṭisevati nāma. Ettakena sīlabhedaṃ pāpuṇāti pārājiko
hoti. Ettha ca itthīnimitte cattāri passāni vemajjhañcāti
pañcaṭṭhānāni labbhanti. Purisanimitte cattāri passāni majjhaṃ
uparīti cha. Tasmā itthīnimitte heṭṭhā pavesentopi pārājiko
hoti uparito pavesentopi ubhohi passehi pavesentopi cattāri
ṭhānāni muñcitvā majjhena pavesentopi pārājiko hoti.
Purisanimittaṃ pana heṭṭhābhāgena chupantaṃ pavesentopi pārājiko
hoti uparibhāgena chupantaṃ pavesentopi ubhohi passehi chupantaṃ
pavesentopi majjheneva chupantaṃ pavesentopi sammiñjitaaṅgulī viya
majjhimapabbapiṭṭhiyā saṅkopetvā uparibhāgena chupantaṃ pavesentopi
pārājiko hoti. Tattha tulādaṇḍasadisaṃ pavesentassāpi cattāri
passāni majjhañcāti pañcaṭṭhānāni. Saṅkopetvā pavesentassāpi
cattāri passāni uparibhāgamajjhañcāti pañcaṭṭhānāni. Evaṃ
Sabbānipi purisanimitte dasaṭṭhānāni honti. Nimitte jātaṃ
anaṭṭhakāyappasādaṃ cammakhīlaṃ vā piḷakaṃ vā paveseti āpatti
pārājikassa. Naṭṭhakāyappasādaṃ matacammaṃ vā sukkhapiḷakaṃ vā
paveseti āpatti dukkaṭassa. Methunassādena lomaṃ vā
aṅgulīaṅguṭṭhabījāni vā pavesentassāpi dukkaṭameva. Ayañca methunakathā
nāma yasmā duṭṭhullā kathā asabbhikathā tasmā etaṃ vā aññaṃ
vā vinaye īdisaṃ ṭhānaṃ kathentena paṭikūlamanasikārañca samaṇasaññañca
hirottappañca paccupaṭṭhapetvā sammāsambuddhe gāravaṃ uppādetvā
asamakaruṇassa lokanāthassa karuṇāguṇaṃ āvajjitvā kathetabbaṃ.
So hi nāma bhagavā sabbaso kāmehi vinivattamānasopi sattānudayāya
lokānukampāya sattesu kāruññataṃ paṭicca sikkhāpadappaññāpanatthāya
īdisaṃ kathaṃ kathesi aho satthu karuṇāguṇoti evaṃ lokanāthassa
karuṇāguṇaṃ āvajjitvā kathetabbaṃ. Apica yadi bhagavā sabbākārena
īdisaṃ kathaṃ na katheyya ko jāneyya ettakesu ṭhānesu pārājikaṃ
ettakesu thullaccayaṃ ettakesu dukkaṭanti. Tasmā suṇantenapi
kathentenapi vījanakena mukhaṃ apidhāya dantavidaṃsakaṃ hasamānena na
nisīditabbaṃ. Sammāsambuddhenāpi īdisaṃ kathitanti paccavekkhitvā
tabbhītena hirottappasampannena satthupaṭibhāgena hutvā kathetabbanti.
                 Mūlappaññattisikkhāpadaṃ niṭṭhitaṃ.
     Anuppaññattivāre antamasoti sabbantimena paricchedena.
Tiracchānagatāyapīti paṭisandhivasena tiracchānesu gatāya. Pageva
Manussitthiyāti paṭhamataraṃ manussajātikāya itthiyā. Pārājikabhūtāeva
cettha tiracchānagatitthī tiracchānagatāti gahetabbā na sabbā.
Tatrāyaṃ paricchedo
        apādānaṃ ahimacchā        dipadānañca kukkuṭī
        catuppadānaṃ majjārī        vatthu pārājikassimāti.
Tattha ahiggahaṇena sabbāpi ajagaragonasādibhedā dīghajāti saṅgahitā.
Tasmā dīghajātīsu yattha tiṇṇaṃ maggānaṃ aññatarasmiṃ sakkā
tilaphalamattaṃ pavesetuṃ sā pārājikavatthu avasesā dukkaṭavatthūti
veditabbā. Macchaggahaṇena sabbāpi macchakacchapamaṇḍūkādibhedā
udakajāti saṅgahitā. Tatrāpi dīghajātiyaṃ vuttanayeneva
pārājikavatthuca dukkaṭavatthuca veditabbaṃ. Ayaṃ pana viseso
kharakamukhamaṇḍūkā nāma honti tesaṃ mukhasaṇṭhānaṃ mahantaṃ chiddaṃ appakaṃ
tattha pavesanaṃ nappahoti mukhasaṇṭhānaṃ pana vaṇasaṅkhepaṃ gacchati
tasmā taṃ thullaccayavatthūti veditabbaṃ. Kukkuṭiggahaṇena sabbāpi
kākakapotādibhedā pakkhijāti saṅgahitā. Tatrāpi vuttanayeneva
pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Majjāriggahaṇena sabbāpi
rukkhasunakhamaṅgusagodhādibhedā catuppadajāti saṅgahitā. Tatthāpi
vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Pārājikoti
parājito parājayaṃ āpanno. Ayaṃ hi pārājikasaddo
sikkhāpadāpattipuggalesu vattati. Tattha aṭṭhānametaṃ ānanda anavakāso
yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ
Pārājikasikkhāpadaṃ paññattaṃ samūhaneyyāti evaṃ sikkhāpade vattamāno
veditabbo. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti evaṃ
āpattiyā. Na mayaṃ pārājikā yo avahaṭo so pārājikoti
evaṃ puggale vattamāno veditabbo. Pārājikena dhammena
anuddhaṃseyyātiādīsu pana dhamme vattatīti vadanti. Yasmā pana
tattha dhammoti katthaci āpatti katthaci sikkhāpadameva adhippetaṃ
tasmā so visuṃ na vattabbo. Tattha sikkhāpadaṃ yo taṃ
atikkamati taṃ parājeti tasmā pārājikanti vuccati. Āpatti
pana yo taṃ ajjhāpajjati taṃ parājeti tasmā pārājikāti
vuccati. Puggalo yasmā parājito parājayamāpanno tasmā
pārājikoti vuccati. Etameva hi atthaṃ sandhāya parivārepi
       pārājikanti yaṃ vuttaṃ         taṃ suṇāhi yathākathaṃ
       cuto paraddho bhaṭṭho ca    saddhammā hi niraṅkato
       saṃvāsopi tahiṃ natthi        tenetaṃ iti vuccatīti
vuttaṃ. Ayaṃ hettha attho taṃ sikkhāpadaṃ vītikkamanto āpattiñca
āpanno puggalo cuto hotīti sabbaṃ yojetabbaṃ. Tena
vuccatīti yena kāraṇena assamaṇo hoti asakyaputtiyo paribhaṭṭho
chinno parājito sāsanato tena vuccati. Kinti. Pārājiko
hotīti. Saha vasanti etthāti saṃvāso. Taṃ dassetuṃ saṃvāso
nāmāti vatvā ekakammantiādimāha. Tatrāyaṃ saddhiṃ yojanāya
saṃvaṇṇanā. Catubbidhaṃpi saṅghakammaṃ sīmāparicchinnehi pakatattehi
Bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Tathā pañcavidhopi
pāṭimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ
pana sikkhāpadaṃ sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato
samasikkhātā nāma. Ettha yasmā sabbepi lajjino etesu
kammādīsu saha vasanti na ekopi tato bahiddhā sandissati
tasmā tāni sabbānipi gahetvā eso saṃvāso nāmāti āha.
So ca vuttappakāro saṃvāso tena puggalena saddhiṃ natthi tena
kāraṇena pārājiko puggalo asaṃvāsoti vuccatīti.



             The Pali Atthakatha in Roman Book 1 page 292-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=816              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]