ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti sikkhañca
apaṭikkhipitvā dubbalabhāvañca appakāsetvā. Yasmā dubbalye
āvikatepi sikkhā apaccakkhātāva hoti sikkhāya pana paccakkhātāya
dubbalyaṃ āvikatameva hoti tasmā dubbalyaṃ anāvikatvāti iminā
padena na koci visesattho labbhati. Yathā ca pana dirattatirattaṃ
sahaseyyaṃ kappeyyāti vuttena dirattavacanena na koci visesattho
labbhati kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya mukhāruḷhatāya
etaṃ vuttaṃ evamidampi vohārasukhatāya byañjanasiliṭṭhatāya
mukhāruḷhatāya vuttanti veditabbaṃ. Yasmā vā bhagavā sātthaṃ
sabyañjanaṃ dhammaṃ deseti tasmā sikkhaṃ apaccakkhāyāti iminā atthaṃ
sampādetvā dubbalyaṃ anāvikatvāti iminā byañjanaṃ sampādeti.
Parivārikapadavirahitaṃ hi ekameva atthapadaṃ vuccamānaṃ parivāravirahito
rājā viya vatthālaṅkāravirahito viya ca puriso na sobhati.
Parivārakena pana atthānulomena sahāyapadena saddhiṃ taṃ sobhati.
Yasmā vā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hoti
tasmā taṃ sandhāya sikkhaṃ apaccakkhāyāti padassa atthaṃ vivaranto

--------------------------------------------------------------------------------------------- page293.

Dubbalyaṃ anāvikatvāti āha. Tattha siyā yasmā na sabbaṃ dubbalyāvikammaṃ sikkhāpaccakkhānaṃ tasmā dubbalyaṃ anāvikatvāti paṭhamaṃ vatvā tassa atthaniyamanatthaṃ sikkhaṃ apaccakkhāyāti vattabbanti. Tañca na. Kasmā. Atthānukkamābhāvato. Sikkhāsājīvasamāpannoti hi vuttattā yaṃ sikkhaṃ samāpanno taṃ apaccakkhāyāti vuccamāne anukkamena attho vutto hoti na aññathā. Tasmā idameva paṭhamaṃ vuttanti. Apica anupaṭipāṭiyāpi ettha attho veditabbo. Kathaṃ. Sikkhāsājīvasamāpannoti ettha yaṃ sikkhaṃ samāpanno taṃ apaccakkhāya yañca sājīvasamāpanno tattha dubbalyaṃ anāvikatvāti. Idāni sikkhāpaccakkhānadubbalyāvikammānaṃ visesāvisesaṃ sikkhāpaccakkhānalakkhaṇañca dassento atthi bhikkhavetiādimāha. Tattha atthi bhikkhavetiādīni dve mātikāpadāni. Tāni vibhajanto kathañca bhikkhavetiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā. Kathanti kenākārena. Dubbalyāvikammañcāti dubbalyassa āvikammañca. Idhāti imasmiṃ sāsane. Ukkaṇṭhitoti anabhiratiyā imasmiṃ sāsane kicchajīvikappatto. Athavā ajja yāmi sve yāmi ito yāmi ettha yāmīti uddhaṃ kaṇṭhaṃ katvā viharamāno vikkhitto anekaggoti vuttaṃ hoti. Anabhiratoti sāsane abhirativirahito. Sāmaññā cavitukāmoti samaṇabhāvato apagantukāmo. Bhikkhubhāvanti bhikkhubhāvena. Karaṇatthe

--------------------------------------------------------------------------------------------- page294.

Upayogavacanaṃ. Kaṇṭhe ālaggena aṭṭiyeyyātiādīsu pana yathālakkhaṇaṃ karaṇavacaneneva vuttaṃ. Aṭṭiyamānoti aṭṭaṃ pīḷitaṃ dukkhitaṃ viya attānaṃ ācaramāno. Tena vā bhikkhubhāvena aṭṭiyamāno pīḷiyamānoti attho. Harāyamānoti lajjamāno. Jigucchamānoti asuciṃ viya taṃ jigucchanto. Gihibhāvaṃ paṭṭhayamānotiādīni uttānatthāniyeva. Yannūnāhaṃ buddhaṃ paccakkheyyanti ettha yannūnāti parivitakkadassane nipāto. Idaṃ vuttaṃ hoti sacāhaṃ buddhaṃ paccakkheyyaṃ sādhu vata me siyāti. Vadati viññāpetīti imamatthaṃ etehi vā aññehi vā byañjanehi vacībhedaṃ katvā vadaticeva yassa ca vadati taṃ viññāpeti jānāpeti. Evampīti upari atthaṃ sampiṇḍanattho pikāro. Evampi dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā aññathāpi. Idāni taṃ aññathāpi dubbalyāvikammaṃ sikkhāya ca apaccakkhānaṃ dassento athavā panātiādimāha. Taṃ sabbaṃ atthato uttānameva. Padato panettha ādito paṭṭhāya buddhaṃ paccakkheyyaṃ dhammaṃ saṅghaṃ sikkhaṃ vinayaṃ pāṭimokkhaṃ uddesaṃ upajjhāyaṃ ācariyaṃ saddhivihārikaṃ antevāsikaṃ samānūpajjhāyakaṃ samānācariyakaṃ sabrahmacāriṃ paccakkheyyanti imāni cuddasa padāni paccakkhānākārena vuttāni. Gihī assantiādīnaṃ gihī upāsako ārāmiko sāmaṇero titthiyo titthiyasāvako assamaṇo asakyaputtiyo assanti imāni aṭṭha padāni assanti iminā bhāvavikappākārena vuttāni. Evaṃ yannanāhanti iminā paṭisaṃyuttāni

--------------------------------------------------------------------------------------------- page295.

Dvāvīsati padāni. {46} Yathā ca etāni evaṃ yadi panāhaṃ athāhaṃ handāhaṃ hoti meti imesu ekamekena paṭisaṃyuttāni dvāvīsatīti sabbāneva satañca dasa padāni honti. {47} Tato paraṃ saritabbavatthudassananayena pavattāni mātaraṃ sarāmītiādīni sattarasa padāni. Tattha khettanti sālikhettādi. Vatthunti tiṇapaṇṇasākaphalāphala- samuṭṭhānaṭṭhānaṃ. Sippanti kumbhakārapesakārasippādikaṃ. {48} Tato paraṃ sakiñcanasapalibodhabhāvadassanavasena pavattāni mātā me atthi sā mayā posetabbātiādīni nava padāni. {49} Tato paraṃ sanissayasappatiṭṭhabhāvadassanavasena pavattāni mātā me atthi sā maṃ posessatītiādīni soḷasa padāni. {50} Tato paraṃ ekabhattaekaseyya- brahmacariyānaṃ dukkarabhāvadassanena pavattāni dukkarantiādīni aṭṭha padāni. Tattha dukkaranti ekabhattādīnaṃ karaṇe dukkarataṃ dasseti. Na sukaranti sukarabhāvaṃ paṭikkhipati. Evaṃ duccaraṃ na sucaranti ettha. Na ussahāmīti tattha ussāhābhāvaṃ asakkuṇeyyataṃ dasseti. Na visahāmīti asayhataṃ dasseti. Na ramāmīti ratiyā abhāvaṃ dasseti. Nābhiramāmīti abhiratiyā abhāvaṃ dasseti. Evaṃ imāni ca paññāsa purimāni ca dasuttarasatanti saṭṭhisataṃ padāni dubbalyāvikammavāre vuttānīti veditabbāni. {51} Sikkhāpaccakkhānavārepi kathañca bhikkhavetiādi sabbaṃ atthato uttānameva. Padato panetthāpi buddhaṃ paccakkhāmi dhammaṃ saṅghaṃ sikkhaṃ vinayaṃ pāṭimokkhaṃ uddesaṃ upajjhāyaṃ ācariyaṃ saddhivihārikaṃ antevāsikaṃ samānūpajjhāyakaṃ

--------------------------------------------------------------------------------------------- page296.

Samānācariyakaṃ sabrahmacāriṃ paccakkhāmīti imāni cuddasa padāni sikkhāpaccakkhānavacanasambandhena pavattāni. Sabbapadesu ca vadati viññāpetīti vacanassa ayamattho. Vacībhedaṃ katvā vadati yassa ca vadati taṃ teneva vacībhedena ayaṃ sāsanaṃ jahitukāmo sāsanato muñcitukāmo bhikkhubhāvaṃ jahitukāmo imaṃ vākyabhedaṃ karotīti viññāpeti sāveti jānāpeti. Sace panāyaṃ buddhaṃ paccakkhāmīti vattukāmo padapaccābhaṭṭhaṃ katvā paccakkhāmi buddhanti vā vadeyya milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyya buddhaṃ paccakkhāmīti vattukāmo uppaṭipāṭiyā dhammaṃ paccakkhāmīti vā sabrahmacāriṃ paccakkhāmīti vā vadeyya seyyathāpi uttarimanussadhammavibhaṅge paṭhamaṃ jhānaṃ samāpajjāmīti vattukāmo dutiyaṃ jhānanti vadati sace yassa vadati so ayaṃ bhikkhubhāvaṃ jahitukāmo etamatthaṃ vadatīti ettakamattampi jānāti viruddhannāma natthi khettameva otiṇṇaṃ paccakkhātā hoti sikkhā. Sakkattā vā brahmattā vā cutasatto viya cutova hoti sāsanā. Sace pana buddhaṃ paccakkhinti vā buddhaṃ paccakkhissāmīti vā buddhaṃ paccakkheyyanti vā atītānāgataparikappavacanehi vadati dūtaṃ vā pahiṇati sāsanaṃ peseti akkharaṃ vā chindati hatthamuddhāya vā tamatthaṃ āroceti apaccakkhātā hoti sikkhā. Uttarimanussadhammārocanaṃ pana hatthamuddhāyapi sīsaṃ eti. Sikkhāpaccakkhānaṃ manussajātiyasattassa santike cittasampayuttaṃ vacībhedaṃ karontasseva sīsaṃ eti. Vacībhedaṃ

--------------------------------------------------------------------------------------------- page297.

Katvā viññāpentopica yadi ayameva jānātūti ekaṃ niyametvā āroceti tañca soyeva jānāti paccakkhātā hoti sikkhā. Atha so na jānāti añño samīpe ṭhito jānāti apaccakkhātā hoti sikkhā. Atha dvinnaṃ ṭhitaṭṭhāne dvinnampi niyametvā etesaṃ ārocemīti vadati tesu ekasmiṃ jānantepi dvīsu jānantesupi paccakkhātā hoti sikkhā. Evaṃ sambahulesupi veditabbaṃ. Sace pana anabhiratiyā pīḷito sabhāge bhikkhū parisaṅkamāno yokoci jānātūti uccāsaddaṃ karonto buddhaṃ paccakkhāmīti vadati tañce avidūre ṭhito vanakammiko vā añño vā samayaññū puriso sutvā ukkaṇṭhito ayaṃ samaṇo gihibhāvaṃ paṭṭheti sāsanato cutoti jānāti paccakkhātāva hoti sikkhā. Taṃkhaṇaññeva pana apubbaṃ acarimaṃ dujjānaṃ. Sace āvajjanasamayena jānāti yathā pakatiyā loke manussā vacanaṃ sutvā jānanti paccakkhātā hoti sikkhā. Atha aparabhāge kiṃ iminā vuttanti kaṅkhanto cirena jānāti apaccakkhātā hoti sikkhā. Idaṃ hi sikkhāpaccakkhānañca upari abhūtārocanaduṭṭhullavācaattakāmaduṭṭhadosabhūtārocanasikkhāpadāni ca ekaparicchedāni āvajjanasamayena ñāteeva sīsaṃ enti. Kiṃ ayaṃ bhaṇatīti kaṅkhatā cirena ñāte sīsaṃ na enti. Yathā cāyaṃ buddhaṃ paccakkhāmīti pade vinicchayo vutto evaṃ sabbapadesu veditabbo. Yasmā ca yadā sikkhā paccakkhātā hoti tadā yannūnāhaṃ buddhaṃ paccakkheyyantiādīni avadatāpi dubbalyaṃ āvikataṃ hoti tasmā

--------------------------------------------------------------------------------------------- page298.

Sabbesampi padānaṃ avasāne vuttaṃ evampi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātāti. Tato paraṃ gihīti maṃ dhārehīti ettha sace gihī bhavissāmīti vā gihī homīti vā gihī jātomhīti vā gihimhīti vā vadati apaccakkhātā hoti sikkhā. Sace pana ajja paṭṭhāya gihīti maṃ dhārehīti vā jānāhīti vā sañjānāhīti vā manasikarohīti vā vadati ariyakena vā vadati milakkhakena vā evametasmiṃ atthe vutte yassa vadati sace so jānāti paccakkhātā hoti sikkhā. Esa nayo sesesupi upāsakotiādīsu sattasu padesu. Evaṃ imāni ca aṭṭha purimāni ca cuddasāti dvāvīsati padāni honti. {52} Ito paraṃ purimāneva cuddasa padāni alamme kinnume na mamattho sumuttāhanti imehi catūhi yojetvā vuttāni chappaññāsa honti. Tattha alanti hotu pariyattanti attho. Kinnumeti kiṃ mayhaṃ kiccaṃ kiṃ karaṇīyaṃ kiṃ sādhetabbanti attho. Na mamatthoti natthi mama attho. Sumuttāhanti sumutto ahaṃ. Sesamettha vuttanayameva. Evaṃ imāni ca chappaññāsa purimāni ca dvāvīsatīti aṭṭhasattati padāni sarūpeneva vuttāni. {53} Yasmā pana tesaṃ vevacanehipi sikkhāpaccakkhānaṃ hoti tasmā yāni vāpanaññānipītiādimāha. Tattha yāni vāpanaññānipīti pāliyaṃ buddhantiādīni āgatapadāni ṭhapetvā yāni aññāni atthi. Buddhavevacanāni 1- vāti buddhassa vā pariyāyanāmāni .pe. Asakkhaputtiyassa vā. Tattha vaṇṇapaṭṭhāne āgataṃ @Footnote: 1. vividhaṃ ekasmiṃyeva atthe vacanaṃ vivacanameva vevacananti yojanāviggaho.

--------------------------------------------------------------------------------------------- page299.

Nāmasahassaṃ upāligāthāsu nāmasataṃ aññāni ca guṇato labbhamānāni nāmāni buddhavevacanānīti veditabbāni. Sabbānipi dhammassa nāmāni dhammavevacanānīti veditabbāni. Esa nayo sabbattha. Ayaṃ panettha yojanā. Buddhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ yathāruttameva. Sammāsambuddhaṃ paccakkhāmi anantabuddhiṃ anomabuddhiṃ bodhippaññāṇaṃ dhīraṃ vigatamohaṃ pabhinnakhīlaṃ vijitavijayaṃ paccakkhāmītievamādi buddhavevacanena sikkhāpaccakkhānaṃ. Dhammaṃ paccakkhāmīti na vevacanena paccakkhānaṃ yathāruttameva. Svākkhātaṃ dhammaṃ paccakkhāmi sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhi dhammaṃ paccakkhāmi asaṅkhataṃ dhammaṃ paccakkhāmi virāgaṃ nirodhaṃ amataṃ dhammaṃ paccakkhāmi dīghanikāyaṃ paccakkhāmi brahmajālaṃ majjhimanikāyaṃ mūlapariyāyaṃ saṃyuttanikāyaṃ aṅguttaranikāyaṃ jātakanikāyaṃ abhidhammaṃ kusalaṃ dhammaṃ akusalaṃ dhammaṃ abyākataṃ dhammaṃ satipaṭṭhānaṃ sammappadhānaṃ iddhipādaṃ indriyaṃ balaṃ bojjhaṅgaṃ maggaṃ phalaṃ nibbānaṃ paccakkhāmi caturāsītidhammakkhandhasahassesu ekadhammakkhandhassāpi nāmaṃ dhammavevacanameva. Evaṃ dhammavevacanena sikkhāpaccakkhānaṃ hoti. Saṅghaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Supaṭipannaṃ saṅghaṃ paccakkhāmi ujupaṭipannaṃ ñāyapaṭipannaṃ sāmīcipaṭipannaṃ saṅghaṃ catuppurisayugaṃ saṅghaṃ aṭṭhapurisapuggalaṃ saṅghaṃ āhuneyyaṃ pāhuneyyaṃ dakkhiṇeyyaṃ añjalikaraṇīyaṃ anuttaraṃ puññakkhettaṃ saṅghaṃ paccakkhāmīti evaṃ saṅghavevacanena sikkhāpaccakkhānaṃ hoti. Sikkhaṃ paccakkhāmīti na vevacanena

--------------------------------------------------------------------------------------------- page300.

Paccakkhānaṃ. Bhikkhusikkhaṃ paccakkhāmi bhikkhunīsikkhaṃ adhisīlasikkhaṃ adhicittasikkhaṃ adhipaññāsikkhaṃ paccakkhāmīti evaṃ sikkhāvevacanena sikkhāpaccakkhānaṃ hoti. Vinayaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Bhikkhuvinayaṃ paccakkhāmi bhikkhunīvinayaṃ paṭhamaṃ pārājikaṃ dutiyaṃ tatiyaṃ catutthaṃ pārājikaṃ saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ paccakkhāmītievamādi vinayavevacanena sikkhāpaccakkhānaṃ hoti. Pāṭimokkhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Bhikkhupāṭimokkhaṃ paccakkhāmi bhikkhunīpāṭimokkhaṃ paccakkhāmīti evaṃ pāṭimokkhavevacanena sikkhāpaccakkhānaṃ hoti. Uddesaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Bhikkhupāṭimokkhuddesaṃ paṭhamaṃ pāṭimokkhuddesaṃ dutiyaṃ tatiyaṃ catutthaṃ pañcamaṃ pāṭimokkhuddesaṃ sammāsambuddhuddesaṃ anantabuddhiuddesaṃ anomabuddhiuddesaṃ bodhippaññāṇuddesaṃ dhīruddesaṃ vigatamohuddesaṃ pabhinnakhīluddesaṃ vijitavijayuddesaṃ paccakkhāmītievamādi uddesavevacanena sikkhāpaccakkhānaṃ hoti. Upajjhāyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yo maṃ pabbājesi yo maṃ upasampādesi yassa mūlenāhaṃ pabbajito yassa mūlenāhaṃ upasampanno yassa mūlikā mayhaṃ pabbajjā yassa mūlikā mayhaṃ upasampadā tāhaṃ paccakkhāmīti evaṃ upajjhāyavevacanena sikkhāpaccakkhānaṃ hoti. Ācariyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yo maṃ pabbājesi yo maṃ anussāvesi yāhaṃ nissāya vasāmi yāhaṃ uddisāpemi yāhaṃ paripucchāmi yo me

--------------------------------------------------------------------------------------------- page301.

Uddisati yo maṃ paripucchāpeti tāhaṃ paccakkhāmīti evaṃ ācariyavevacanena sikkhāpaccakkhānaṃ hoti. Saddhivihārikaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yāhaṃ pabbājesiṃ yāhaṃ upasampādesiṃ mayhaṃ mūlena yo pabbajito mayhaṃ mūlena yo upasampanno mayhaṃ mūlikā yassa pabbajjā mayhaṃ mūlikā yassa upasampadā tāhaṃ paccakkhāmīti evaṃ saddhivihārikavevacanena sikkhāpaccakkhānaṃ hoti. Antevāsikaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yāhaṃ pabbājesiṃ yāhaṃ anussāvesiṃ yo maṃ nissāya vasati yo maṃ uddisāpeti yo maṃ paripucchati yassāhaṃ uddisāmi yāhaṃ paripucchāpemi taṃ paccakkhāmīti evaṃ antevāsikavevacanena sikkhāpaccakkhānaṃ hoti. Samānūpajjhāyakaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Mayhaṃ upajjhāyo yaṃ pabbājesi yaṃ upasampādesi yo tassa mūle 1- pabbajito yo tassa mūle 1- upasampanno yassa taṃmūlikā pabbajjā yassa taṃmūlikā upasampadā taṃ paccakkhāmīti evaṃ samānūpajjhāyakavevacanena sikkhāpaccakkhānaṃ hoti. Samānācariyakaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Mayhaṃ ācariyo yaṃ pabbājesi yaṃ anussāvesi yo taṃ nissāya vasati yo taṃ uddisāpeti paripucchati yassa me ācariyo uddisati yaṃ paripucchāpeti taṃ paccakkhāmīti evaṃ samānācariyakavevacanena sikkhāpaccakkhānaṃ hoti. Sabrahmacāriṃ paccakkhāmīti na vevacanena paccakkhānaṃ. Yenāhaṃ @Footnote: 1. heṭṭhā karaṇavacanaṃ kataṃ.

--------------------------------------------------------------------------------------------- page302.

Saddhiṃ adhisīlaṃ sikkhāmi adhicittaṃ adhipaññaṃ sikkhāmi taṃ paccakkhāmīti evaṃ sabrahmacārivevacanena sikkhāpaccakkhānaṃ hoti. Gihīti maṃ dhārehīti na vevacanena paccakkhānaṃ. Āgārikoti maṃ dhārehi kasako vāṇijo gorakkho ogallako molibaddho kāmaguṇikoti maṃ dhārehīti evaṃ gihivevacanena sikkhāpaccakkhānaṃ hoti. Upāsakoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Dvevāciko upāsakoti maṃ dhārehi tevāciko buddhaṃ saraṇagamaniko dhammaṃ saṅghaṃ saraṇagamaniko pañcasikkhāpadiko dassikkhāpadiko upāsakoti maṃ dhārehīti evaṃ upāsakavevacanena sikkhāpaccakkhānaṃ hoti. Ārāmikoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Kappiyakārakoti maṃ dhārehi veyyāvaccakaro apaharitakārako yāgubhājako phalabhājako khajjakabhājakoti maṃ dhārehīti evaṃ ārāmikavevacanena sikkhāpaccakkhānaṃ hoti. Sāmaṇeroti maṃ dhārehīti na vevacanena paccakkhānaṃ. Kumārakoti maṃ dhārehi ceṭako 1- peṭako moṇigallo samaṇuddesoti maṃ dhārehīti evaṃ sāmaṇeravevacanena sikkhāpaccakkhānaṃ hoti. Titthiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Niggaṇṭhoti maṃ dhārehīti ājīvako tāpaso paribbājako paṇḍaraṅgoti maṃ dhārehīti evaṃ titthiyavevacanena sikkhāpaccakkhānaṃ hoti . Titthiyasāvakoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Niggaṇṭhasāvakoti maṃ dhārehi ājīvakatāpasa- paribbājakapaṇḍaraṅgasāvakoti maṃ dhārehīti evaṃ titthiyasāvakavevacanena @Footnote: 1. sabbattha celakoti likhiyati.

--------------------------------------------------------------------------------------------- page303.

Sikkhāpaccakkhānaṃ hoti. Assamaṇoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Dussīloti maṃ dhārehi pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto koṇḍoti maṃ dhārehīti evaṃ assamaṇavevacanena sikkhāpaccakkhānaṃ hoti. Asakyaputtiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. Na sammāsambuddhaputtoti maṃ dhārehi na anantabuddhiputto na anomabuddhiputto na bodhippaññāṇaputto na dhīraputto na vigatamohaputto na pabhinnakhīlaputto na vijitavijayaputtoti maṃ dhārehīti evamādi asakyaputtiyavevacanena sikkhāpaccakkhānaṃ hoti. Tehi ākārehi tehi liṅgehi tehi nimittehīti tehi buddhavevacanāni vātiādinā nayena vuttehi buddhādīnaṃ vevacanehi. Vevacanāni hi sikkhāpaccakkhānassa kāraṇattā ākārāti buddhādīnaṃ saṇṭhānadīpanattā sikkhāpaccakkhānasaṇṭhānattā eva vā liṅgānīti sikkhāpaccakkhānassa sañjānanahetuto manussānaṃ tilakādīni viya nimittānīti vuccanti. Evaṃ kho bhikkhaveti itoparaṃ aññassa sikkhāpaccakkhānakāraṇassa abhāvato niyamento āha. Ayaṃ hettha attho evameva dubbalyāvikammañceva hoti sikkhāpaccakkhānañca na ito paraṃ kāraṇamatthīti. {54} Evaṃ sikkhāpaccakkhānalakkhaṇaṃ dassetvā apaccakkhāne asammohatthaṃ tasseva ca sikkhāpaccakkhānalakkhaṇassa puggalādivasena vipattidassanatthaṃ kathañca bhikkhave apaccakkhātātiādimāha. Tattha yehi ākārehītiādi

--------------------------------------------------------------------------------------------- page304.

Vuttanayameva. Ummattakoti yakkhummattako vā pittummattako vā yokoci viparītasañño. So sace paccakkhāti apaccakkhātā hoti sikkhā. Ummattakassāti tādisasseva ummattakassa. Tādisassa hi santike sace pakatatto sikkhaṃ paccakkhāti ummattako na jānāti apaccakkhātā hoti sikkhā. Khittacittoti yakkhummattako vuccati. Purimapade pana ummattakasāmaññena vuttaṃ yakkhummattako vā pittummattako vāti. Ubhinnampi viseso anāpattivāre āvibhavissati. Evaṃ khittacitto paccakkhāti apaccakkhātāva hoti. Tassa santike paccakkhātāpi tamhi ajānante apaccakkhātā hoti. Vedanaṭṭoti balavatiyā dukkhavedanāya phuṭṭho mucchāpareto. Tena vippalapantena paccakkhātāpi apaccakkhātā hoti. Tassa santike paccakkhātāpi tamhi ajānante apaccakkhātā hoti. Devatāya santiketi bhummadevataṃ ādiṃ katvā yāva akaniṭṭhadevatāya santike paccakkhātā apaccakkhātā hoti. Tiracchānagatassāti nāgamāṇavakassa vā supaṇṇamāṇavakassa vā kinnarahatthimakkaṭādīnaṃ vā yassa kassaci santike paccakkhātā apaccakkhātāva hoti. Tatra utmattakādīnaṃ santike ajānanabhāvena apaccakkhātāva. Devatāya santike atikhippaṃ jānanabhāvena. Devatā nāma mahāpaññā tihetukapaṭisandhikā atikhippaṃ jānanti. Cittayca nāmetaṃ lahuparivattaṃ tasmā cittalahukassa puggalassa cittavaseneva mā atikhippaṃ vināso ahosīti devatāya santike sikkhāpaccakkhānaṃ paṭikkhipi. Manussesu

--------------------------------------------------------------------------------------------- page305.

Pana niyamo natthi yassa kassaci sabhāgassa vā visabhāgassa vā gahaṭṭhassa vā pabbajitassa vā viññussa santike paccakkhātā paccakkhātāva hoti. Sace pana so na jānāti apaccakkhātāva hoti. Etamatthaṃ dassento ariyakenātiādimāha. Tattha ariyakannāma ariyavohāro magadhabhāsā. Milakkhakaṃ nāma yokoci anariyako andhadamiḷādi. So ce na paṭivijānātīti bhāsantare vā anabhiññatāya buddhasamaye vā akovidatāya imannāma atthaṃ esa bhaṇatīti na paṭivijānāti. Davāyāti sahasā aññaṃ bhaṇitukāmo sahasā buddhaṃ paccakkhāmīti bhaṇati. Ravāyāti ravābhaññena. Aññaṃ bhaṇissāmīti aññaṃ bhaṇanto purimena ko visesoti ce. Purimaṃ paṇḍitassāpi sahasāvasena aññaṃ bhaṇanaṃ. Idaṃ pana mandattā momuhattā pakkhalantassa aññaṃ bhaṇissāmīti aññaṃ bhaṇanaṃ. Assāvetukāmo sāvetīti imassa sikkhāpadassa pāliṃ vāceti paripucchati uggaṇhāti sajjhāyaṃ karoti vaṇṇeti ayaṃ vuccati assāvetukāmo sāvetīti. Sāvetukāmo na sāvetīti dubbalabhāvaṃ āvikatvā sikkhaṃ paccakkhanto vacībhedaṃ na karoti ayaṃ vuccati sāvetukāmo na sāvetīti. Aviññussa sāvetīti mahallakassa vā potthakarūpasadisassa garumedhassa vā samaye akovidassa gāmadārakānaṃ vā aviññutaṃ pattānaṃ sāveti. Viññussa na sāvetīti paṇḍitassa ñātuṃ samatthassa na sāveti. Sabbaso vā panāti buddhaṃ paccakkhāmītiādīsu yena pariyāyena sikkhā paccakkhātā hoti tato ekampi vacībhedaṃ

--------------------------------------------------------------------------------------------- page306.

Katvā na sāveti. Evaṃ khoti apaccakkhānalakkhaṇaṃ niyameti. Ayaṃ hi ettha attho evameva sikkhā apaccakkhātā hoti na aññena kāraṇenāti. {๕๕} Idāni methunaṃ dhammaṃ paṭiseveyyātiādīnaṃ atthadassanatthaṃ methunadhammo nāmātiādimāha. Tattha methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa uddesapadaṃ. Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo. Kilesavassanato vā sayameva vasalo dhammoti vasaladhammo. Duṭṭhullanti duṭṭhañca kilesehi duṭṭhattā thullañca anipuṇabhāvatoti duṭṭhullaṃ. Ito paṭṭhāya ca tīsu padesu yo soti idaṃ parivattetvā yantanti katvā yojetabbaṃ yantaṃ duṭṭhullaṃ yantaṃ odakantikaṃ yantaṃ rahassanti. Ettha ca yasmā tassa kammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ tasmāpi taṃ kammaṃ duṭṭhullaṃ yantaṃ duṭṭhullaṃ so methunadhammo udakaṃ assa ante suddhatthaṃ ādiyatīti udakantaṃ udakantameva odakantikaṃ yantaṃ odakantikaṃ so methunadhammo raho paṭicchanne okāse kattabbatāya rahassaṃ yantaṃ rahassaṃ so methunadhammoti evaṃ yojanā veditabbā. Dvayena dvayena samāpajjitabbato dvayadvayasamāpatti 1-. Tattha yojanā yā sā dvayadvayasamāpatti so methunadhammo nāmāti. Idha pana taṃ sabbaṃ ekajjhaṃ nigamento @Footnote: 1. dvayanadvayasamāpattītipi likhiyati. visuddhimaggaṭīkāyaṃ dvayadvayasamāpattinti @dvīhi dvīhi samāpajjitabbaṃ methunanti vuttaṃ. manorathapūraṇīyampi @dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvanti vuttaṃ.

--------------------------------------------------------------------------------------------- page307.

Āha eso methunadhammo nāmāti. Kiṃkāraṇā vuccati methunadhammoti. Ubhinnaṃ rattānaṃ sārattānaṃ avastutānaṃ pariyuṭṭhitānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammoti. Paṭisevati nāmāti idaṃ paṭiseveyyāti ettha yenākārena paṭiseveyyāti vuccati tassākārassa dassanatthaṃ mātikāpadaṃ. Yo nimittena nimittantiādīsu yo bhikkhu itthiyā nimittena attano nimittaṃ itthiyā aṅgajātena attano aṅgajātaṃ sabbantimena pamāṇena ekatilabījamattampi vātena asamphuṭṭhe allokāse paveseti eso paṭisevati nāma. Ettakena sīlabhedaṃ pāpuṇāti pārājiko hoti. Ettha ca itthīnimitte cattāri passāni vemajjhañcāti pañcaṭṭhānāni labbhanti. Purisanimitte cattāri passāni majjhaṃ uparīti cha. Tasmā itthīnimitte heṭṭhā pavesentopi pārājiko hoti uparito pavesentopi ubhohi passehi pavesentopi cattāri ṭhānāni muñcitvā majjhena pavesentopi pārājiko hoti. Purisanimittaṃ pana heṭṭhābhāgena chupantaṃ pavesentopi pārājiko hoti uparibhāgena chupantaṃ pavesentopi ubhohi passehi chupantaṃ pavesentopi majjheneva chupantaṃ pavesentopi sammiñjitaaṅgulī viya majjhimapabbapiṭṭhiyā saṅkopetvā uparibhāgena chupantaṃ pavesentopi pārājiko hoti. Tattha tulādaṇḍasadisaṃ pavesentassāpi cattāri passāni majjhañcāti pañcaṭṭhānāni. Saṅkopetvā pavesentassāpi cattāri passāni uparibhāgamajjhañcāti pañcaṭṭhānāni. Evaṃ

--------------------------------------------------------------------------------------------- page308.

Sabbānipi purisanimitte dasaṭṭhānāni honti. Nimitte jātaṃ anaṭṭhakāyappasādaṃ cammakhīlaṃ vā piḷakaṃ vā paveseti āpatti pārājikassa. Naṭṭhakāyappasādaṃ matacammaṃ vā sukkhapiḷakaṃ vā paveseti āpatti dukkaṭassa. Methunassādena lomaṃ vā aṅgulīaṅguṭṭhabījāni vā pavesentassāpi dukkaṭameva. Ayañca methunakathā nāma yasmā duṭṭhullā kathā asabbhikathā tasmā etaṃ vā aññaṃ vā vinaye īdisaṃ ṭhānaṃ kathentena paṭikūlamanasikārañca samaṇasaññañca hirottappañca paccupaṭṭhapetvā sammāsambuddhe gāravaṃ uppādetvā asamakaruṇassa lokanāthassa karuṇāguṇaṃ āvajjitvā kathetabbaṃ. So hi nāma bhagavā sabbaso kāmehi vinivattamānasopi sattānudayāya lokānukampāya sattesu kāruññataṃ paṭicca sikkhāpadappaññāpanatthāya īdisaṃ kathaṃ kathesi aho satthu karuṇāguṇoti evaṃ lokanāthassa karuṇāguṇaṃ āvajjitvā kathetabbaṃ. Apica yadi bhagavā sabbākārena īdisaṃ kathaṃ na katheyya ko jāneyya ettakesu ṭhānesu pārājikaṃ ettakesu thullaccayaṃ ettakesu dukkaṭanti. Tasmā suṇantenapi kathentenapi vījanakena mukhaṃ apidhāya dantavidaṃsakaṃ hasamānena na nisīditabbaṃ. Sammāsambuddhenāpi īdisaṃ kathitanti paccavekkhitvā tabbhītena hirottappasampannena satthupaṭibhāgena hutvā kathetabbanti. Mūlappaññattisikkhāpadaṃ niṭṭhitaṃ. Anuppaññattivāre antamasoti sabbantimena paricchedena. Tiracchānagatāyapīti paṭisandhivasena tiracchānesu gatāya. Pageva

--------------------------------------------------------------------------------------------- page309.

Manussitthiyāti paṭhamataraṃ manussajātikāya itthiyā. Pārājikabhūtāeva cettha tiracchānagatitthī tiracchānagatāti gahetabbā na sabbā. Tatrāyaṃ paricchedo apādānaṃ ahimacchā dipadānañca kukkuṭī catuppadānaṃ majjārī vatthu pārājikassimāti. Tattha ahiggahaṇena sabbāpi ajagaragonasādibhedā dīghajāti saṅgahitā. Tasmā dīghajātīsu yattha tiṇṇaṃ maggānaṃ aññatarasmiṃ sakkā tilaphalamattaṃ pavesetuṃ sā pārājikavatthu avasesā dukkaṭavatthūti veditabbā. Macchaggahaṇena sabbāpi macchakacchapamaṇḍūkādibhedā udakajāti saṅgahitā. Tatrāpi dīghajātiyaṃ vuttanayeneva pārājikavatthuca dukkaṭavatthuca veditabbaṃ. Ayaṃ pana viseso kharakamukhamaṇḍūkā nāma honti tesaṃ mukhasaṇṭhānaṃ mahantaṃ chiddaṃ appakaṃ tattha pavesanaṃ nappahoti mukhasaṇṭhānaṃ pana vaṇasaṅkhepaṃ gacchati tasmā taṃ thullaccayavatthūti veditabbaṃ. Kukkuṭiggahaṇena sabbāpi kākakapotādibhedā pakkhijāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Majjāriggahaṇena sabbāpi rukkhasunakhamaṅgusagodhādibhedā catuppadajāti saṅgahitā. Tatthāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Pārājikoti parājito parājayaṃ āpanno. Ayaṃ hi pārājikasaddo sikkhāpadāpattipuggalesu vattati. Tattha aṭṭhānametaṃ ānanda anavakāso yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ

--------------------------------------------------------------------------------------------- page310.

Pārājikasikkhāpadaṃ paññattaṃ samūhaneyyāti evaṃ sikkhāpade vattamāno veditabbo. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti evaṃ āpattiyā. Na mayaṃ pārājikā yo avahaṭo so pārājikoti evaṃ puggale vattamāno veditabbo. Pārājikena dhammena anuddhaṃseyyātiādīsu pana dhamme vattatīti vadanti. Yasmā pana tattha dhammoti katthaci āpatti katthaci sikkhāpadameva adhippetaṃ tasmā so visuṃ na vattabbo. Tattha sikkhāpadaṃ yo taṃ atikkamati taṃ parājeti tasmā pārājikanti vuccati. Āpatti pana yo taṃ ajjhāpajjati taṃ parājeti tasmā pārājikāti vuccati. Puggalo yasmā parājito parājayamāpanno tasmā pārājikoti vuccati. Etameva hi atthaṃ sandhāya parivārepi pārājikanti yaṃ vuttaṃ taṃ suṇāhi yathākathaṃ cuto paraddho bhaṭṭho ca saddhammā hi niraṅkato saṃvāsopi tahiṃ natthi tenetaṃ iti vuccatīti vuttaṃ. Ayaṃ hettha attho taṃ sikkhāpadaṃ vītikkamanto āpattiñca āpanno puggalo cuto hotīti sabbaṃ yojetabbaṃ. Tena vuccatīti yena kāraṇena assamaṇo hoti asakyaputtiyo paribhaṭṭho chinno parājito sāsanato tena vuccati. Kinti. Pārājiko hotīti. Saha vasanti etthāti saṃvāso. Taṃ dassetuṃ saṃvāso nāmāti vatvā ekakammantiādimāha. Tatrāyaṃ saddhiṃ yojanāya saṃvaṇṇanā. Catubbidhaṃpi saṅghakammaṃ sīmāparicchinnehi pakatattehi

--------------------------------------------------------------------------------------------- page311.

Bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Tathā pañcavidhopi pāṭimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato samasikkhātā nāma. Ettha yasmā sabbepi lajjino etesu kammādīsu saha vasanti na ekopi tato bahiddhā sandissati tasmā tāni sabbānipi gahetvā eso saṃvāso nāmāti āha. So ca vuttappakāro saṃvāso tena puggalena saddhiṃ natthi tena kāraṇena pārājiko puggalo asaṃvāsoti vuccatīti.


             The Pali Atthakatha in Roman Book 1 page 292-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6144&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6144&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=816              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]