ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Makkaṭī vajjiputtā ca .pe. Vuḍḍhapabbajito migoti idaṃ
kiṃ. Imā vinītavatthūnaṃ bhagavatā sayaṃ vinicchitānaṃ tesaṃ tesaṃ vatthūnaṃ
udānagāthā nāma tāni vatthūni sukhaṃ vinayadharā uggaṇhissantīti
dhammasaṅgāhakattherehi ṭhapitā. Vatthugāthā pana dharamāneyeva bhagavati
upālittherena ṭhapitā iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ
vinicchinissantīti. Tasmā ettha vuttalakkhaṇaṃ sādhukaṃ sallakkhetvā
paṭhamasikkhāpadaṃ vinicchinitabbaṃ. Dutiyādīnañca vinītavatthūsu
vuttalakkhaṇena dutiyādīni. Vinītavatthūni hi sippikānaṃ paṭicchannakarūpāni viya
vinayadharānaṃ paṭicchannakavatthūni hontīti. {67} Tattha purimāni dve vatthūni
anuppaññattiyaṃyeva vuttatthāni. Tatiye vatthumhi. Gihiliṅgenāti
gihivasena odātavattho hutvā. Catutthe natthi kiñci vattabbaṃ.
Tato paresu sattasu. Kusaciranti kuse gaṇṭhitvā kataciraṃ.
Vākaciranti tāpasānaṃ vakkalaṃ. Phalakacirannāma phalakasaṇṭhānāni
phalakāni sibbetvā kataciraṃ. Kesakambaloti kesehi tante
vāyitvā katakambalo. Vālakambaloti cāmarivālehi vāyitvā
katakambalo. Ulakapakkhanti alakasakuṇassa pakkhehi katanivāsanaṃ.
Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Dvādasame vatthumhi.
Sārattoti kāyasaṃsaggarāgena sāratto. Taṃ rāgaṃ ñatvā bhagavā
āpatti saṅghādisesassāti āha. {68} Terasame vatthumhi.
Uppalavaṇṇāti sā therī sāvatthiyaṃ seṭṭhidhītā satasahassakappe
abhinīhārasampannā. Tassā pakatiyāpi atidassanīyā nīluppalavaṇṇā
kāyacchavi. Abbhantare pana kilesasantāpassa abhāvena ativiya
virocati. Sā tāyeva vaṇṇapokkharatāya uppalavaṇṇāti nāmaṃ
labhati. Paṭibaddhacittoti gihikālato paṭṭhāya rattacitto. So
kira tassā ñātidārako hoti. Athakhoti anantaratthe nipāto.
Mañcake nisinnānantaramevāti vuttaṃ hoti. Divā bāhirato āgantvā
dvāraṃ pidhāya nisinnānaṃ hi andhakāraṃ hoti. So yāvassā taṃ
andhakāraṃ na nassati tāvadeva evamakāsīti attho. Dūsesīti
paddhaṃsesi. Therī pana anavajjā attano samaṇasaññaṃ paccupaṭṭhapetvā
asādiyantī nisīdi asaddhammādhippāyena parāmaṭṭhā
aggikkhandhasilāthambhakhadirasārakhāṇukā viya. Sopi attano manorathaṃ pūretvā
gato. Tassā theriyā dassanapathaṃ vijahantasseva ayaṃ mahāpaṭhavī
sinerupabbataṃ dhāretuṃ samatthāpi taṃ pāpapurisaṃ byāmamattakalevaraṃ
dhāretuṃ asakkontī viya bhijjitvā vivaramadāsi. So taṃkhaṇaṃyeva
avīcijālānaṃ indanabhāvaṃ agamāsi. Bhagavā taṃ sutvā anāpatti
bhikkhave asādiyantiyāti vatvā theriṃ sandhāya dhammapade imaṃ
gāthamabhāsi
          Vāri pokkharapatteva       āraggeriva sāsapo
          yo na lippati kāmesu      tamahaṃ brūmi brāhmaṇanti.
     {69} Cuddasame vatthumhi. Itthīliṅgaṃ pātubhūtanti rattibhāge niddaṃ
okkamantassa purisasaṇṭhānaṃ massudāḍhikādi sabbaṃ antarahitaṃ
itthīsaṇṭhānaṃ uppannaṃ. Taññeva upajjhaṃ taṃ upasampadanti
pubbe gahitaupajjhameva pubbe kataupasampadameva anujānāmi.
Puna upajjhā na gahetabbā upasampadā na dātabbāti attho.
Tāni vassānīti bhikkhūpasampadato pabhūti yā vassagaṇanā taṃyeva
vassagaṇanaṃ anujānāmi. Na ito paṭṭhāya vassagaṇanā kātabbāti
attho. Bhikkhunīhi saṅkamitunti bhikkhunīhi cassā saddhiṃ saṅkamituṃ
saṅgantuṃ samaṅgibhavituṃ anujānāmīti attho. Idaṃ vuttaṃ hoti
apaṭirūpaṃ dānissā bhikkhūnaṃ majjhe vasituṃ bhikkhunīupassayaṃ gantvā
bhikkhunīhi saddhiṃ vasatūti. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi
sādhāraṇāti yā desanāgāminiyo vā vuṭṭhānagāminiyo vā āpattiyo
bhikkhūnaṃ bhikkhunīhi saddhiṃ sādhāraṇā. Tā āpattiyo bhikkhunīnaṃ
santike vuṭṭhātunti tā sabbāpi bhikkhunīhi kātabbaṃ vinayakammaṃ
katvā bhikkhunīnaṃ santike vuṭṭhātuṃ anujānāmīti attho. Tāhi
āpattīhi anāpattīti yā pana bhikkhūnaṃ bhikkhunīhi asādhāraṇā
sukkavisaṭṭhiādikā āpattiyo tāhi anāpatti liṅgaparivattena
tā āpattiyo vuṭṭhitāva honti. Puna pakatiliṅge uppannepi
tāhi āpattīhi tassa anāpattiyevāti. Ayantāvettha pālivinicchayo.
     Ayampana pālimutto okkantikavinicchayo. Imesu tāva
dvīsu liṅgesu purisaliṅgaṃ uttamaṃ itthīliṅgaṃ hīnaṃ tasmā purisaliṅgaṃ
balavaakusalena antaradhāyati itthīliṅgaṃ dubbalakusalena patiṭṭhāti.
Itthīliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati purisaliṅgaṃ
balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati
kusalena paṭilabbhati. Tattha sace dvinnaṃ bhikkhūnaṃ ekato sajjhāyaṃ
vā dhammasākacchaṃ vā katvā ekāgāre nipajjitvā niddaṃ okkantānaṃ
ekassa itthīliṅgaṃ pātubhavati ubhinnampi sahaseyyāpatti hoti.
So ce bujjhitvā attano taṃ vippakāraṃ disvā dukkhī dummano
rattibhāgeyeva itarassa āroceyya tena samassāsetabbo hotu
mā cintayittha vaṭṭasseveso doso sammāsambuddhena dvāraṃ dinnaṃ
bhikkhu vā hotu bhikkhunī vā anāvaṭo dhammo avārito
saggamaggoti. Samassāsetvā ca evaṃ vattabbaṃ tumhehi bhikkhunīupassayaṃ
gantuṃ vaṭṭati atthi vo kāci sandiṭṭhā bhikkhuniyoti. Sacassā
honti tādisā bhikkhuniyo atthīti no ce honti natthīti
vatvā so bhikkhu vattabbo mama saṅgahaṃ karotha idāniyeva
maṃ bhikkhunīupassayaṃ nethāti. Tena bhikkhunā taṃ gahetvā tassā
vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhunīnaṃ santikaṃ gantabbaṃ.
Gacchantena ca ekena na gantabbaṃ catūhi pañcahi bhikkhūhi saddhiṃ
jotakañca kattarayaṭṭhiñca gahetvā saṃvidahanaṃ parimocetvā mayaṃ
amukannāmaṭṭhānaṃ gacchāmāti gantabbaṃ. Sace bahigāme dūre vihāro
Hoti antarāmagge gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi
anāpatti. Bhikkhunīupassayaṃ gantvā tā bhikkhuniyo vattabbā
asukannāma bhikkhuṃ ājānathāti. Āma ayyāti. Tassa itthīliṅgaṃ
pātubhūtaṃ saṅgahaṃ dānissa karothāti. Tā ce sādhu ayyā
idāni mayampi sajjhāyissāma dhammaṃ sossāma gacchatha tumheti
vatvā saṅgahaṃ karonti ārādhikā ca honti saṅgāhikā
lajjiniyo tā kopetvā aññattha na gantabbaṃ. Gacchati ce
gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi na muccati. Sace pana
lajjiniyo honti na saṅgāhikāyo aññattha gantuṃ labbhati.
Sacepi alajjiniyo honti saṅgahaṃ pana karonti tāpi pariccajitvā
aññattha gantuṃ labbhati. Sace lajjiniyo ca saṅgāhikā ca
ñātikā na honti āsannagāme pana aññā ñātikā honti
paṭijagginikā tāsampi santikaṃ gantuṃ vaṭṭatīti vadanti. Gantvā
sace bhikkhubhāvepi nissayapaṭipanno paṭirūpāya bhikakhuniyā santike
nissayo gahetabbo. Mātikā vā vinayo vā uggahito suggahito
puna uggahaṇakāraṇaṃ natthi. Sace bhikkhubhāve parisāvacaro tassa
santikeyeva upasampannā sūpasampannā aññassa santike nissayo
gahetabbo. Pubbe taṃ nissāya vasantehipi aññassa santike
nissayo gahetabbo. Paripuṇṇavassasāmaṇerenāpi aññassa santike
upajjhā gahetabbā. Yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca
patto ca taṃ adhiṭṭhānaṃ vijahati puna adhiṭṭhātabbaṃ. Saṅkaccikā ca
Udakasāṭikā ca gahetabbā. Yaṃ atirekacīvaraṃ vā atirekapatto vā
vinayakammaṃ katvā ṭhapito hoti taṃ sabbampi vinayakammaṃ vijahati
puna kātabbaṃ. Paṭiggahitatelamadhuphāṇitādīnipi paṭiggahaṇaṃ vijahanti.
Sace paṭiggahaṇato sattame divase liṅgaṃ parivattati puna paṭiggahetvā
sattāhaṃ vattati. Yaṃ pana bhikkhukāle aññassa bhikkhuno santakaṃ
paṭiggahitaṃ taṃ paṭiggahaṇaṃ na vijahati. Yampi ubhinnaṃ sādhāraṇaṃ
avibhajitvā ṭhapitaṃ taṃ pakatatto rakkhati. Yaṃ pana vibhattaṃ
etasseva santakaṃ taṃ paṭiggahaṇaṃ vijahati. Vuttampi cetaṃ
parivāre
              telamadhuphāṇitaṃ vāpi sappiṃ
              sāmaṃ gahetvāna nikkhipeyya avītivatte
              sattāhe sati paccaye paribhuñjantassa āpatti
              pañhāmesā kusalehi cintitāti.
Idaṃ hi liṅgaparivattaṃ sandhāya vuttaṃ. Paṭiggahaṇaṃ nāma
liṅgaparivattena kālakiriyāya sikkhāpaccakkhānena hīnāyāvattanena
anupasampannassa dānena anapekkhavissajjanena acchinditvā gāhena ca
vijahati. Tasmā sacepi harītakakhaṇḍampi paṭiggahetvā ṭhapitamatthi
sabbamassa paṭiggahaṇaṃ vijahati. Bhikkhuvihāre pana yaṅkiñcissā
santakaṃ paṭiggahetvā vā apaṭiggahetvā vā ṭhapitaṃ sabbassa
sāva issarā āharāpetvā gahetabbaṃ. Yaṃ panettha thāvaraṃ tassā
santakaṃ senāsanaṃ vā uparopakā vā te yassicchati tassa
Dātabbā. Terasasu sammatīsu yā bhikkhukāle laddhā sammati sabbā
paṭippassambhati. Purimikāya senāsanaggāho paṭippassambhati.
Sace pacchimikāya senāsane gahite liṅgaṃ parivattati bhikkhusaṅgho
cassā uppannaṃ lābhaṃ dātukāmo hoti apaloketvā dātabbo.
Sace bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyā parivasantassa
liṅgaṃ parivattati pakkhamānattameva dātabbaṃ. Sace mānattaṃ
carantassa parivattati puna pakkhamānattameva dātabbaṃ. Sace
ciṇṇamānattassa parivattati bhikkhunīhi abbhānakammaṃ kātabbaṃ.
Sace akusalavipāke parikkhīṇe pakkhamānattakāle punareva liṅgaṃ
parivattati chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇe
pakkhamānatte parivattati bhikkhūhi abbhānakammaṃ kātabbanti.
     Anantare bhikkhuniyā liṅgaparivattanavatthumhi idha vuttanayeneva
sabbo vinicchayo veditabbo. Ayaṃ pana viseso. Sacepi
bhikkhunīkāle āpannā sañcarittāpatti paṭicchannā hoti parivāsadānaṃ
natthi chārattaṃ mānattameva dātabbaṃ. Sace pakkhamānattaṃ carantiyā
liṅgaṃ parivattati na tenattho chārattaṃ mānattameva dātabbaṃ.
Sace ciṇṇamānattāya parivattati puna mānattaṃ adatvā bhikkhūhi
abbhetabbo. Atha bhikkhūhi mānatte adinne puna liṅgaṃ parivattati
bhikkhunīhi pakkhamānattameva dātabbaṃ. Atha chārattaṃ mānattaṃ carantassa
puna parivattati pakkhamānattameva dātabbaṃ. Ciṇṇamānattassa
pana liṅgaparivatte jāte bhikkhunīhi abbhānakammaṃ kātabbaṃ.
Puna parivatte ca liṅge bhikkhunībhāve ṭhitāyapi yā āpattiyo
pubbe paṭippassaddhā tā supaṭippassaddhāevāti. {70} Ito parāni
mātuyā methunaṃ dhammantiādīni cattāri vatthūni uttānatthāniyeva.
     {71} Mudupiṭṭhivatthumhi. So kira bhikkhu naṭapubbako tassa sippakosallatthaṃ
parikammakatā piṭṭhi mudukā ahosi. Tasmā evaṃ kātuṃ asakki.
Lambivatthumhi. Tassa bhikkhussa aṅgajātaṃ dīghaṃ hoti tasmā
lambīti vutto. Ito parāni dve vaṇavatthūni uttānatthāneva.
Lepacittavatthumhi lepacittannāma cittakammarūpaṃ. Dārudhitalikavatthumhi
dārudhitalikā nāma kaṭṭharūpaṃ. Yathā ca imesu dvīsu evaṃ aññesupi
dantarūpapotthakarūpaloharūpādīsu anupādinnakesu itthīrūpesu nimitte
methunarāgena upakkamantassa asuci muccatu vā mā vā dukkaṭameva.
Kāyasaṃsaggarāgena upakkamantassāpi tatheva dukkaṭaṃ. Mocanarāgena
pana upakkamantassa mutte saṅghādiseso amutte thullaccayanti.
     {72} Sundaravatthumhi. Ayaṃ sundaro nāma rājagahe kuladārako saddhāya
pabbajito attabhāvassa abhirūpatāya sundaroti nāmaṃ labhi. Taṃ
rathiyā gacchantaṃ disvā samuppannacchandarāgā sā itthī imaṃ vippakāraṃ
akāsi. Thero pana anāgāmī tasmā so na sādiyi. Aññesaṃ
pana avisayo eso. Ito paresu catūsu vatthūsu te bhikkhū
jaḷā dummedhā mātugāmassa vacanaṃ gahetvā tathā katvā pacchā
kukkuccāyiṃsu. {73} Akkhayitādīni tīṇi vatthūni uttānatthāneva. Dvīsu
chinnasīsavatthūsu ayaṃ vinicchayo. Vaṭṭakate mukheti vivaṭe. Aṅgajātaṃ
Pavesento sace heṭṭhā vā upari vā ubhayapassehi vā chupantaṃ
paveseti pārājikaṃ. Catūhi passehi acchupantaṃ pavesetvā
abbhantare tālukaṃ chupati pārājikameva. Cattāri passāni tālukañca
acchupanto ākāsagatameva katvā paveseti ca nīharati ca dukkaṭaṃ.
Yadi pana dantā suphussitā antomukhe okāso natthi dantā ca
bahi oṭṭhamaṃsena paṭicchannā tattha vātena asamphuṭṭhaṃ allokāsaṃ
tilaphalamattampi pavesentassa pārājikameva. Uppāṭite pana oṭṭhamaṃse
danteyeva upakkamantassa thullaccayaṃ. Yopi danto bahi nikkhamitvā
tiṭṭhati na sakkā oṭṭhehi pidahituṃ tattha upakkamantepi
bahinikkhantajivhāya upakkamantepi thullaccayameva. Jīvamānasarīrepi
bahinikkhantajivhāya thullaccayameva. Yadi pana bahijivhāya paliveṭhetvā
antomukhaṃ pavesayati pārājikameva. Uparigīvāya chinnasīsassāpi
adhobhāgena aṅgajātaṃ pavesetvā tālukaṃ chupantassa pārājikameva.
Aṭṭhikavatthumhi. Susānaṃ gacchantassāpi dukkaṭaṃ. Aṭṭhikāni
saṅkaḍḍhantassāpi saṇṭhapentassāpi nimitte methunarāgena
upakkamantassāpi kāyasaṃsaggarāgena upakkamantassāpi asuci muccatu vā
mā vā dukkaṭameva. Mocanarāgena pana upakkamantassa muccante
saṅghādiseso amuccante thullaccayaṃ. Nāgīvatthumhi. Nāgamāṇavikā vā
hotu kinnarīādīnaṃ vā aññatarā sabbattha pārājikaṃ. Yakkhīvatthumhi
sabbāpi devatā yakkhīeva. Petīvatthumhi. Nijjhāmataṇhikādipetiyo
alliyitumpi na sakkā. Vimānapetiyo pana atthi yāsaṃ kāḷapakkhe akusalaṃ
Vipaccati juṇhapakkhe devatā viya sampattiṃ anubhonti. Evarūpāya
petiyā vā yakkhiyā vā sace dassanaggahaṇaāmasanaphusanaghaṭṭanāni
paññāyanti pārājikaṃ. Athāpi dassanaṃ natthi itarāni
paññāyanti pārājikameva. Atha vā dassanaggahaṇāni na paññāyanti
āmasanaphusanaghaṭṭanehi paññāyamānehi taṃ puggalaṃ visaññaṃ katvā
attano manorathaṃ pūretvā gacchati ayaṃ avisayo nāma tasmā
ettha avisayattā anāpatti. Paṇḍakavatthu pākaṭameva.
Upahatindriyavatthumhi. Upahatindriyoti upahatakāyappasādo
khāṇukhaṇḍamiva sukhaṃ vā dukkhaṃ vā na vediyati. Avediyantassāpi
sevanacittavasena āpatti. Chupitamattavatthusmiṃ. Yo methunadhammaṃ
paṭisevissāmīti mātugāmaṃ gaṇhitvā methune virajjitvā vipaṭisārī
hoti dukkaṭamevassa hoti. Methunadhammassa hi pubbappayogā
hatthaggāhādayo yāva sīsaṃ na pāpuṇāti tāva dukkaṭe tiṭṭhanti
sīse sampatte pārājikaṃ hoti. Paṭhamapārājikassa hi dukkaṭameva
sāmantaṃ. Itaresaṃ tiṇṇaṃ thullaccayaṃ. Ayaṃ pana bhikkhu methunadhamme
virajjitvā kāyasaṃsaggaṃ sādiyīti veditabbo. Tenāha bhagavā āpatti
saṅghādisesassāti. {74} Bhaddiyavatthumhi. Bhaddiyaṃ nāma nagaraṃ. Jātiyā
vanaṃ nāma jātipupphagumbānaṃ ussannatāya evaṃ laddhanāmaṃ. Taṃ tassa
nagarassa upacāre vanaṃ. So tattha nipanno tena vātūpatthambhena
mahāniddaṃ okkami. Ekarasaṃ bhavaṅgameva vattati. Kilinnaṃ
passitvāti asucikiliṭṭhaṃ passitvā. {75} Ito parāni sādiyanapaṭisaṃyuttāni
Cattāri vatthūni ajānanavatthu cāti pañca uttānatthāneva. {76} Dvīsu
asādiyanavatthūsu. Sahasā vuṭṭhāsīti āsivisena daṭṭho viya
agginā daḍḍho viya ca turitaṃ vuṭṭhāsi. Akkamitvā pavaṭṭesīti
appamatto bhikkhu āraddhavipassako upaṭṭhitassati khippaṃ vuṭṭhahantova
akkamitvā bhūmiyaṃ pavaṭṭento lolento pātesi.
Puthujjanakalyāṇakehi evarūpesu ṭhānesu cittaṃ rakkhitabbaṃ. Ayañca
tesaṃ aññataro saṅgāmasīsayodho bhikkhu. {77} Dvāraṃ vivaritvā
nipannavatthumhi. Divā paṭisalliyantenāti divā nipajjantena. Dvāraṃ
saṃvaritvā paṭisalliyitunti dvāraṃ pidahitvā nipajjituṃ. Ettha
ca kiñcāpi pāliyaṃ ayannāma āpattīti na vuttā vivaritvā
nippannadosena pana uppanne vatthusmiṃ anujānāmi bhikkhave divā
.pe. Paṭisalliyitunti vuttattā dvāraṃ asaṃvaritvā paṭisalliyantassa
dukkaṭaṃ vuttaṃ. Bhagavato hi adhippāyaṃ ñatvā upālittherādīhi
aṭṭhakathā ṭhapitā. Atthāpatti divā āpajjati no rattinti
imināpi cetaṃ siddhaṃ.
     Kīdisaṃ pana dvāraṃ saṃvaritabbaṃ kīdisaṃ na saṃvaritabbaṃ.
Rukkhapadaraveḷupadarakilañjapaṇṇādīnaṃ yena kenaci kavāṭaṃ katvā heṭṭhā
udukkhale upari uttarapāsake ca pavesetvā kataṃ parivattakadvārameva
saṃvaritabbaṃ. Aññaṃ gorūpānaṃ vajjesu rukkhasūcikaṇṭakadvāraṃ gāme
gāmatthakanakaṃ cakkalakayuttadvāraṃ phalakesu vā kiṭikāsu vā dve tīṇi
cakkalakāni yojetvā kataṃ saṃsaraṇakiṭikadvāraṃ āpaṇesu viya kataṃ
Ugghāṭanakiṭikadvāraṃ dvīsu tīsu ṭhānesu veṇusalākā gopetvā
paṇṇakuṭīsu kataṃ salākahatthakadvāraṃ dussasāṇidvāranti evarūpaṃ dvāraṃ
na saṃvaritabbaṃ. Pattahatthassa kavāṭappaṇāmane pana ekaṃ
dussasāṇidvārameva anāpattikaraṃ. Avasesāni paṇāmentassa āpatti.
Divā paṭisalliyantassa pana parivattakadvārameva āpattikaraṃ. Sesāni
saṃvaritvā vā asaṃvaritvā vā nipajjantassa āpatti natthi.
Saṃvaritvā pana nipajjitabbaṃ. Etaṃ vattaṃ. Parivattakadvāraṃ pana
kittakena saṃvutaṃ hoti. Sūcighaṭikāsu dinnāsu susaṃvutameva hoti.
Apica kho sūcimattepi dinne vaṭṭati ghaṭikāmattepi dinne vaṭṭati
dvārabāhaṃ phusetvā pidahitamattepi vaṭṭati īsakaṃ aphusitepi vaṭṭati
sabbantimena vidhinā yāvatā sīsaṃ nappavisati tāvatā aphusitepi
vaṭṭatīti. Sace bahūnaṃ valañjanaṭṭhānaṃ hoti bhikkhuṃ vā sāmaṇeraṃ vā
dvāraṃ āvuso jaggāhīti vatvāpi nippajjituṃ vaṭṭati. Atha bhikkhū
cīvarakammaṃ vā aññaṃ vā kiñci karontā nisinnā honti etaṃ dvāraṃ
jaggissantīti ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathāyaṃ
pana upāsakampi āpucchitvā esa jaggissatīti ābhogaṃ katvā vā
nipajjituṃ vaṭṭati kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na
vaṭṭatīti vuttaṃ. Atha dvārassa udukkhalaṃ vā uttarapāsako vā
bhinno hoti aṭṭhapito vā saṃvarituṃ na sakkoti navakammatthaṃ
vā pana iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi antodvāre kato
hoti aṭṭaṃ vā bandhanti yathā saṃvarituṃ na sakkati 1- evarūpe
@Footnote: 1. sakkotītipi.
Antarāye asaṃvaritvāpi nipajjituṃ vaṭṭati. Yadi pana kavāṭaṃ natthi
laddhakappameva. Upari sayantena nisseṇiṃ āropetvā nipajjitabbaṃ.
Sace nisseṇīmatthake thakanakaṃ hoti thaketvā nipajjitabbaṃ. Gabbhe
nipajjantena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃkiñci saṃvaritvā
nipajjituṃ vaṭṭati. Sace ekakuḍḍake gehe dvīsu passesu dvārāni
katvā valañjenti dvepi dvārāni jaggitabbāni. Tibhūmikepi
pāsāde dvāraṃ jaggitabbameva. Sace bhikkhācārā paṭikkamma
lohapāsādasadisaṃ pāsādaṃ bahū bhikkhū divāvihāratthaṃ pavisanti
saṅghattherena dvārapālassa dvāraṃ jaggāhīti vatvā vā dvārajagganaṃ
etassa bhāroti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ.
Yāva saṅghanavakena evameva kātabbaṃ. Pure pavisantānaṃ dvārajagganaṃ
nāma pacchimānaṃ bhāroti evaṃ ābhogaṃ kātumpi vaṭṭati.
Anāpucchā vā ābhogaṃ vā akatvā antogabbhe vā asaṃvutadvāre
bahi vā nipajjantānaṃ āpatti. Gabbhe vā bahi vā nipajjanakālepi
dvārajagganaṃ nāma mahādvāre dvārapālassa bhāroti ābhogaṃ katvā
nipajjituṃ vaṭṭatiyeva. Lohapāsādādīsu ākāsatale nipajjantenāpi
dvāraṃ saṃvaritabbameva. Ayaṃ hettha saṅkhepo. Idaṃ divā
paṭisalliyanaṃ yena kenaci parikkhitte sadvārabandhaṭṭhāne kathitaṃ.
Tasmā abbhokāse vā rukkhamūle vā maṇḍape vā yatthakatthaci
sadvārabandhe nipajjantena dvāraṃ saṃvaritvāva nipajjitabbaṃ. Sace
mahāpariveṇaṃ hoti mahābodhiaṅgaṇalohapāsādaaṅgaṇasadisaṃ bahūnaṃ
Otaraṇaṭṭhānaṃ yattha dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati
dvāraṃ alabhantā pākāraṃ abhiruhitvāpi vicaranti tattha  saṃvaraṇakiccaṃ
natthi. Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati
anāpatti. Sace pana pabujjhitvā puna supati āpatti. Yo
pana aruṇe uggate vuṭṭhahissāmīti paricchinditvāva dvāraṃ
asaṃvaritvā rattiṃ nipajjati yathāparicchedameva vuṭṭhāti tassa
āpattiyeva. Mahāpaccariyaṃ pana evaṃ nipajjanto anādariyadukkaṭā
na muccatīti vuttaṃ. Yo pana bahumeva rattiṃ jaggitvā addhānaṃ
vā gantvā divā kilantarūpo mañce nisinno pāde bhūmito
amocetvāva niddāvasena nipajjati tassa anāpatti. Sace
okkantaniddo ajānantopi pāde mañcakaṃ āropeti āpattiyeva.
Nisīditvā apassāya supantassa anāpatti. Yopica niddaṃ
vinodessāmīti caṅkamanto patitvā sahasā vuṭṭhāti tassāpi anāpatti.
Yo pana patitvā tattheva sayati na vuṭṭhāti tassa āpatti.
Ko muccati ko na muccatīti. Mahāpaccariyaṃ tāva ekabhaṅgena
nipannakoeva muccati pāde pana bhūmito mocetvā nipanno
yakkhagahitakopi visaññibhūtopi na muccatīti vuttaṃ. Kurundaṭṭhakathāyaṃ
bandhitvā nipajjāpitova muccatīti vuttaṃ. Mahāaṭṭhakathāyaṃ pana
yo caṅkamanto mucchitvā patito tattheva supati tassāpi avasattā
āpatti na dissati ācariyā pana na kathayanti tasmā āpattiyevāti
mahāpadumattherena vuttaṃ. Dve pana janā āpattito
Muccantiyeva yo ca yakkhagahitako yo ca bandhitvā nipajjāpitoti.
     {78} Bhārukacchavatthumhi. Anāpatti supinantenāti yasmā supinante
avisayattā evaṃ hoti tasmā upālitthero bhagavatā avinicchitapubbampi
imaṃ vatthuṃ nayaggāhena vinicchini. Bhagavāpi ca sutvā
sukathitaṃ bhikkhave upālinā apade padaṃ karonto viya ākāse
padaṃ dassento viya upāli imaṃ pañhaṃ kathesīti vatvā theraṃ etadagge
ṭhapesi etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ
yadidaṃ upālīti. Ito parāni supavāsādīni 1- uttānatthāneva.
     {80} Bhikkhunīsampayojanādīsu. Te licchavikumārakā khiḍḍāpasutā attano
anācārena evaṃ akaṃsu. Tato paṭṭhāya licchavīnaṃ vināso evaṃ
udapādi. {82} Vuḍḍhapabbajitavatthumhi. Dassanaṃ agamāsīti anukampāya
taṃ dakkhissāmīti gehaṃ agamāsīti. Athassa sā attano ca
dārakānañca nānappakārehi anāthabhāvaṃ saṃvaṇṇesi anapekkhañca
naṃ ñatvā kupitā ehi vibbhamāhīti balakkārena aggahesi. So
attānaṃ mocetuṃ paṭikkamanto jarādubbalatāya attano paripati.
Tato sā attano manaṃ akāsi. So pana bhikkhu anāgāmī
samucchinnakāmarāgo tasmā na sādiyīti. {83} Migapotakavatthu
uttānatthamevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamapārājikavaṇṇanā
niṭṭhitā.
@Footnote: 1. supabbādīnīti bhaveyya tena kho pana samayena rājagahe supabbā nāma upāsikāti
@vuttattā.
        Tatrīdaṃ samantapāsādikāya samantapāsādikatasmiṃ
        ācariyaparamparato nidānavatthuppabhedadīpanato
        parasamayavisajjanato sakasamayavisuddhito ceva
        byañjanaparisodhanato padatthato pāliyojanakkamato
        sikkhāpadavinicchayato vibhaṅganayabhedadassanato
        sampassataṃ na dissati kiñci apāsādikaṃ yato ettha
        viññūnamayaṃ tasmā samantapāsādikātveva
        saṃvaṇṇanā pavattā vinayassa vinayadamanakusalena
        vuttassa lokanāthena lokānukampamānenāti.
                      -----------



             The Pali Atthakatha in Roman Book 1 page 326-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6863              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6863              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=5569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1192              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]