ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Makkaṭī vajjiputtā ca .pe. Vuḍḍhapabbajito migoti idaṃ
kiṃ. Imā vinītavatthūnaṃ bhagavatā sayaṃ vinicchitānaṃ tesaṃ tesaṃ vatthūnaṃ
udānagāthā nāma tāni vatthūni sukhaṃ vinayadharā uggaṇhissantīti
dhammasaṅgāhakattherehi ṭhapitā. Vatthugāthā pana dharamāneyeva bhagavati
upālittherena ṭhapitā iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ
vinicchinissantīti. Tasmā ettha vuttalakkhaṇaṃ sādhukaṃ sallakkhetvā
paṭhamasikkhāpadaṃ vinicchinitabbaṃ. Dutiyādīnañca vinītavatthūsu
vuttalakkhaṇena dutiyādīni. Vinītavatthūni hi sippikānaṃ paṭicchannakarūpāni viya
vinayadharānaṃ paṭicchannakavatthūni hontīti. {67} Tattha purimāni dve vatthūni
anuppaññattiyaṃyeva vuttatthāni. Tatiye vatthumhi. Gihiliṅgenāti
gihivasena odātavattho hutvā. Catutthe natthi kiñci vattabbaṃ.
Tato paresu sattasu. Kusaciranti kuse gaṇṭhitvā kataciraṃ.
Vākaciranti tāpasānaṃ vakkalaṃ. Phalakacirannāma phalakasaṇṭhānāni
phalakāni sibbetvā kataciraṃ. Kesakambaloti kesehi tante
vāyitvā katakambalo. Vālakambaloti cāmarivālehi vāyitvā
katakambalo. Ulakapakkhanti alakasakuṇassa pakkhehi katanivāsanaṃ.

--------------------------------------------------------------------------------------------- page327.

Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Dvādasame vatthumhi. Sārattoti kāyasaṃsaggarāgena sāratto. Taṃ rāgaṃ ñatvā bhagavā āpatti saṅghādisesassāti āha. {68} Terasame vatthumhi. Uppalavaṇṇāti sā therī sāvatthiyaṃ seṭṭhidhītā satasahassakappe abhinīhārasampannā. Tassā pakatiyāpi atidassanīyā nīluppalavaṇṇā kāyacchavi. Abbhantare pana kilesasantāpassa abhāvena ativiya virocati. Sā tāyeva vaṇṇapokkharatāya uppalavaṇṇāti nāmaṃ labhati. Paṭibaddhacittoti gihikālato paṭṭhāya rattacitto. So kira tassā ñātidārako hoti. Athakhoti anantaratthe nipāto. Mañcake nisinnānantaramevāti vuttaṃ hoti. Divā bāhirato āgantvā dvāraṃ pidhāya nisinnānaṃ hi andhakāraṃ hoti. So yāvassā taṃ andhakāraṃ na nassati tāvadeva evamakāsīti attho. Dūsesīti paddhaṃsesi. Therī pana anavajjā attano samaṇasaññaṃ paccupaṭṭhapetvā asādiyantī nisīdi asaddhammādhippāyena parāmaṭṭhā aggikkhandhasilāthambhakhadirasārakhāṇukā viya. Sopi attano manorathaṃ pūretvā gato. Tassā theriyā dassanapathaṃ vijahantasseva ayaṃ mahāpaṭhavī sinerupabbataṃ dhāretuṃ samatthāpi taṃ pāpapurisaṃ byāmamattakalevaraṃ dhāretuṃ asakkontī viya bhijjitvā vivaramadāsi. So taṃkhaṇaṃyeva avīcijālānaṃ indanabhāvaṃ agamāsi. Bhagavā taṃ sutvā anāpatti bhikkhave asādiyantiyāti vatvā theriṃ sandhāya dhammapade imaṃ gāthamabhāsi

--------------------------------------------------------------------------------------------- page328.

Vāri pokkharapatteva āraggeriva sāsapo yo na lippati kāmesu tamahaṃ brūmi brāhmaṇanti. {69} Cuddasame vatthumhi. Itthīliṅgaṃ pātubhūtanti rattibhāge niddaṃ okkamantassa purisasaṇṭhānaṃ massudāḍhikādi sabbaṃ antarahitaṃ itthīsaṇṭhānaṃ uppannaṃ. Taññeva upajjhaṃ taṃ upasampadanti pubbe gahitaupajjhameva pubbe kataupasampadameva anujānāmi. Puna upajjhā na gahetabbā upasampadā na dātabbāti attho. Tāni vassānīti bhikkhūpasampadato pabhūti yā vassagaṇanā taṃyeva vassagaṇanaṃ anujānāmi. Na ito paṭṭhāya vassagaṇanā kātabbāti attho. Bhikkhunīhi saṅkamitunti bhikkhunīhi cassā saddhiṃ saṅkamituṃ saṅgantuṃ samaṅgibhavituṃ anujānāmīti attho. Idaṃ vuttaṃ hoti apaṭirūpaṃ dānissā bhikkhūnaṃ majjhe vasituṃ bhikkhunīupassayaṃ gantvā bhikkhunīhi saddhiṃ vasatūti. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇāti yā desanāgāminiyo vā vuṭṭhānagāminiyo vā āpattiyo bhikkhūnaṃ bhikkhunīhi saddhiṃ sādhāraṇā. Tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātunti tā sabbāpi bhikkhunīhi kātabbaṃ vinayakammaṃ katvā bhikkhunīnaṃ santike vuṭṭhātuṃ anujānāmīti attho. Tāhi āpattīhi anāpattīti yā pana bhikkhūnaṃ bhikkhunīhi asādhāraṇā sukkavisaṭṭhiādikā āpattiyo tāhi anāpatti liṅgaparivattena tā āpattiyo vuṭṭhitāva honti. Puna pakatiliṅge uppannepi tāhi āpattīhi tassa anāpattiyevāti. Ayantāvettha pālivinicchayo.

--------------------------------------------------------------------------------------------- page329.

Ayampana pālimutto okkantikavinicchayo. Imesu tāva dvīsu liṅgesu purisaliṅgaṃ uttamaṃ itthīliṅgaṃ hīnaṃ tasmā purisaliṅgaṃ balavaakusalena antaradhāyati itthīliṅgaṃ dubbalakusalena patiṭṭhāti. Itthīliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati kusalena paṭilabbhati. Tattha sace dvinnaṃ bhikkhūnaṃ ekato sajjhāyaṃ vā dhammasākacchaṃ vā katvā ekāgāre nipajjitvā niddaṃ okkantānaṃ ekassa itthīliṅgaṃ pātubhavati ubhinnampi sahaseyyāpatti hoti. So ce bujjhitvā attano taṃ vippakāraṃ disvā dukkhī dummano rattibhāgeyeva itarassa āroceyya tena samassāsetabbo hotu mā cintayittha vaṭṭasseveso doso sammāsambuddhena dvāraṃ dinnaṃ bhikkhu vā hotu bhikkhunī vā anāvaṭo dhammo avārito saggamaggoti. Samassāsetvā ca evaṃ vattabbaṃ tumhehi bhikkhunīupassayaṃ gantuṃ vaṭṭati atthi vo kāci sandiṭṭhā bhikkhuniyoti. Sacassā honti tādisā bhikkhuniyo atthīti no ce honti natthīti vatvā so bhikkhu vattabbo mama saṅgahaṃ karotha idāniyeva maṃ bhikkhunīupassayaṃ nethāti. Tena bhikkhunā taṃ gahetvā tassā vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhunīnaṃ santikaṃ gantabbaṃ. Gacchantena ca ekena na gantabbaṃ catūhi pañcahi bhikkhūhi saddhiṃ jotakañca kattarayaṭṭhiñca gahetvā saṃvidahanaṃ parimocetvā mayaṃ amukannāmaṭṭhānaṃ gacchāmāti gantabbaṃ. Sace bahigāme dūre vihāro

--------------------------------------------------------------------------------------------- page330.

Hoti antarāmagge gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi anāpatti. Bhikkhunīupassayaṃ gantvā tā bhikkhuniyo vattabbā asukannāma bhikkhuṃ ājānathāti. Āma ayyāti. Tassa itthīliṅgaṃ pātubhūtaṃ saṅgahaṃ dānissa karothāti. Tā ce sādhu ayyā idāni mayampi sajjhāyissāma dhammaṃ sossāma gacchatha tumheti vatvā saṅgahaṃ karonti ārādhikā ca honti saṅgāhikā lajjiniyo tā kopetvā aññattha na gantabbaṃ. Gacchati ce gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi na muccati. Sace pana lajjiniyo honti na saṅgāhikāyo aññattha gantuṃ labbhati. Sacepi alajjiniyo honti saṅgahaṃ pana karonti tāpi pariccajitvā aññattha gantuṃ labbhati. Sace lajjiniyo ca saṅgāhikā ca ñātikā na honti āsannagāme pana aññā ñātikā honti paṭijagginikā tāsampi santikaṃ gantuṃ vaṭṭatīti vadanti. Gantvā sace bhikkhubhāvepi nissayapaṭipanno paṭirūpāya bhikakhuniyā santike nissayo gahetabbo. Mātikā vā vinayo vā uggahito suggahito puna uggahaṇakāraṇaṃ natthi. Sace bhikkhubhāve parisāvacaro tassa santikeyeva upasampannā sūpasampannā aññassa santike nissayo gahetabbo. Pubbe taṃ nissāya vasantehipi aññassa santike nissayo gahetabbo. Paripuṇṇavassasāmaṇerenāpi aññassa santike upajjhā gahetabbā. Yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca taṃ adhiṭṭhānaṃ vijahati puna adhiṭṭhātabbaṃ. Saṅkaccikā ca

--------------------------------------------------------------------------------------------- page331.

Udakasāṭikā ca gahetabbā. Yaṃ atirekacīvaraṃ vā atirekapatto vā vinayakammaṃ katvā ṭhapito hoti taṃ sabbampi vinayakammaṃ vijahati puna kātabbaṃ. Paṭiggahitatelamadhuphāṇitādīnipi paṭiggahaṇaṃ vijahanti. Sace paṭiggahaṇato sattame divase liṅgaṃ parivattati puna paṭiggahetvā sattāhaṃ vattati. Yaṃ pana bhikkhukāle aññassa bhikkhuno santakaṃ paṭiggahitaṃ taṃ paṭiggahaṇaṃ na vijahati. Yampi ubhinnaṃ sādhāraṇaṃ avibhajitvā ṭhapitaṃ taṃ pakatatto rakkhati. Yaṃ pana vibhattaṃ etasseva santakaṃ taṃ paṭiggahaṇaṃ vijahati. Vuttampi cetaṃ parivāre telamadhuphāṇitaṃ vāpi sappiṃ sāmaṃ gahetvāna nikkhipeyya avītivatte sattāhe sati paccaye paribhuñjantassa āpatti pañhāmesā kusalehi cintitāti. Idaṃ hi liṅgaparivattaṃ sandhāya vuttaṃ. Paṭiggahaṇaṃ nāma liṅgaparivattena kālakiriyāya sikkhāpaccakkhānena hīnāyāvattanena anupasampannassa dānena anapekkhavissajjanena acchinditvā gāhena ca vijahati. Tasmā sacepi harītakakhaṇḍampi paṭiggahetvā ṭhapitamatthi sabbamassa paṭiggahaṇaṃ vijahati. Bhikkhuvihāre pana yaṅkiñcissā santakaṃ paṭiggahetvā vā apaṭiggahetvā vā ṭhapitaṃ sabbassa sāva issarā āharāpetvā gahetabbaṃ. Yaṃ panettha thāvaraṃ tassā santakaṃ senāsanaṃ vā uparopakā vā te yassicchati tassa

--------------------------------------------------------------------------------------------- page332.

Dātabbā. Terasasu sammatīsu yā bhikkhukāle laddhā sammati sabbā paṭippassambhati. Purimikāya senāsanaggāho paṭippassambhati. Sace pacchimikāya senāsane gahite liṅgaṃ parivattati bhikkhusaṅgho cassā uppannaṃ lābhaṃ dātukāmo hoti apaloketvā dātabbo. Sace bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyā parivasantassa liṅgaṃ parivattati pakkhamānattameva dātabbaṃ. Sace mānattaṃ carantassa parivattati puna pakkhamānattameva dātabbaṃ. Sace ciṇṇamānattassa parivattati bhikkhunīhi abbhānakammaṃ kātabbaṃ. Sace akusalavipāke parikkhīṇe pakkhamānattakāle punareva liṅgaṃ parivattati chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇe pakkhamānatte parivattati bhikkhūhi abbhānakammaṃ kātabbanti. Anantare bhikkhuniyā liṅgaparivattanavatthumhi idha vuttanayeneva sabbo vinicchayo veditabbo. Ayaṃ pana viseso. Sacepi bhikkhunīkāle āpannā sañcarittāpatti paṭicchannā hoti parivāsadānaṃ natthi chārattaṃ mānattameva dātabbaṃ. Sace pakkhamānattaṃ carantiyā liṅgaṃ parivattati na tenattho chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇamānattāya parivattati puna mānattaṃ adatvā bhikkhūhi abbhetabbo. Atha bhikkhūhi mānatte adinne puna liṅgaṃ parivattati bhikkhunīhi pakkhamānattameva dātabbaṃ. Atha chārattaṃ mānattaṃ carantassa puna parivattati pakkhamānattameva dātabbaṃ. Ciṇṇamānattassa pana liṅgaparivatte jāte bhikkhunīhi abbhānakammaṃ kātabbaṃ.

--------------------------------------------------------------------------------------------- page333.

Puna parivatte ca liṅge bhikkhunībhāve ṭhitāyapi yā āpattiyo pubbe paṭippassaddhā tā supaṭippassaddhāevāti. {70} Ito parāni mātuyā methunaṃ dhammantiādīni cattāri vatthūni uttānatthāniyeva. {71} Mudupiṭṭhivatthumhi. So kira bhikkhu naṭapubbako tassa sippakosallatthaṃ parikammakatā piṭṭhi mudukā ahosi. Tasmā evaṃ kātuṃ asakki. Lambivatthumhi. Tassa bhikkhussa aṅgajātaṃ dīghaṃ hoti tasmā lambīti vutto. Ito parāni dve vaṇavatthūni uttānatthāneva. Lepacittavatthumhi lepacittannāma cittakammarūpaṃ. Dārudhitalikavatthumhi dārudhitalikā nāma kaṭṭharūpaṃ. Yathā ca imesu dvīsu evaṃ aññesupi dantarūpapotthakarūpaloharūpādīsu anupādinnakesu itthīrūpesu nimitte methunarāgena upakkamantassa asuci muccatu vā mā vā dukkaṭameva. Kāyasaṃsaggarāgena upakkamantassāpi tatheva dukkaṭaṃ. Mocanarāgena pana upakkamantassa mutte saṅghādiseso amutte thullaccayanti. {72} Sundaravatthumhi. Ayaṃ sundaro nāma rājagahe kuladārako saddhāya pabbajito attabhāvassa abhirūpatāya sundaroti nāmaṃ labhi. Taṃ rathiyā gacchantaṃ disvā samuppannacchandarāgā sā itthī imaṃ vippakāraṃ akāsi. Thero pana anāgāmī tasmā so na sādiyi. Aññesaṃ pana avisayo eso. Ito paresu catūsu vatthūsu te bhikkhū jaḷā dummedhā mātugāmassa vacanaṃ gahetvā tathā katvā pacchā kukkuccāyiṃsu. {73} Akkhayitādīni tīṇi vatthūni uttānatthāneva. Dvīsu chinnasīsavatthūsu ayaṃ vinicchayo. Vaṭṭakate mukheti vivaṭe. Aṅgajātaṃ

--------------------------------------------------------------------------------------------- page334.

Pavesento sace heṭṭhā vā upari vā ubhayapassehi vā chupantaṃ paveseti pārājikaṃ. Catūhi passehi acchupantaṃ pavesetvā abbhantare tālukaṃ chupati pārājikameva. Cattāri passāni tālukañca acchupanto ākāsagatameva katvā paveseti ca nīharati ca dukkaṭaṃ. Yadi pana dantā suphussitā antomukhe okāso natthi dantā ca bahi oṭṭhamaṃsena paṭicchannā tattha vātena asamphuṭṭhaṃ allokāsaṃ tilaphalamattampi pavesentassa pārājikameva. Uppāṭite pana oṭṭhamaṃse danteyeva upakkamantassa thullaccayaṃ. Yopi danto bahi nikkhamitvā tiṭṭhati na sakkā oṭṭhehi pidahituṃ tattha upakkamantepi bahinikkhantajivhāya upakkamantepi thullaccayameva. Jīvamānasarīrepi bahinikkhantajivhāya thullaccayameva. Yadi pana bahijivhāya paliveṭhetvā antomukhaṃ pavesayati pārājikameva. Uparigīvāya chinnasīsassāpi adhobhāgena aṅgajātaṃ pavesetvā tālukaṃ chupantassa pārājikameva. Aṭṭhikavatthumhi. Susānaṃ gacchantassāpi dukkaṭaṃ. Aṭṭhikāni saṅkaḍḍhantassāpi saṇṭhapentassāpi nimitte methunarāgena upakkamantassāpi kāyasaṃsaggarāgena upakkamantassāpi asuci muccatu vā mā vā dukkaṭameva. Mocanarāgena pana upakkamantassa muccante saṅghādiseso amuccante thullaccayaṃ. Nāgīvatthumhi. Nāgamāṇavikā vā hotu kinnarīādīnaṃ vā aññatarā sabbattha pārājikaṃ. Yakkhīvatthumhi sabbāpi devatā yakkhīeva. Petīvatthumhi. Nijjhāmataṇhikādipetiyo alliyitumpi na sakkā. Vimānapetiyo pana atthi yāsaṃ kāḷapakkhe akusalaṃ

--------------------------------------------------------------------------------------------- page335.

Vipaccati juṇhapakkhe devatā viya sampattiṃ anubhonti. Evarūpāya petiyā vā yakkhiyā vā sace dassanaggahaṇaāmasanaphusanaghaṭṭanāni paññāyanti pārājikaṃ. Athāpi dassanaṃ natthi itarāni paññāyanti pārājikameva. Atha vā dassanaggahaṇāni na paññāyanti āmasanaphusanaghaṭṭanehi paññāyamānehi taṃ puggalaṃ visaññaṃ katvā attano manorathaṃ pūretvā gacchati ayaṃ avisayo nāma tasmā ettha avisayattā anāpatti. Paṇḍakavatthu pākaṭameva. Upahatindriyavatthumhi. Upahatindriyoti upahatakāyappasādo khāṇukhaṇḍamiva sukhaṃ vā dukkhaṃ vā na vediyati. Avediyantassāpi sevanacittavasena āpatti. Chupitamattavatthusmiṃ. Yo methunadhammaṃ paṭisevissāmīti mātugāmaṃ gaṇhitvā methune virajjitvā vipaṭisārī hoti dukkaṭamevassa hoti. Methunadhammassa hi pubbappayogā hatthaggāhādayo yāva sīsaṃ na pāpuṇāti tāva dukkaṭe tiṭṭhanti sīse sampatte pārājikaṃ hoti. Paṭhamapārājikassa hi dukkaṭameva sāmantaṃ. Itaresaṃ tiṇṇaṃ thullaccayaṃ. Ayaṃ pana bhikkhu methunadhamme virajjitvā kāyasaṃsaggaṃ sādiyīti veditabbo. Tenāha bhagavā āpatti saṅghādisesassāti. {74} Bhaddiyavatthumhi. Bhaddiyaṃ nāma nagaraṃ. Jātiyā vanaṃ nāma jātipupphagumbānaṃ ussannatāya evaṃ laddhanāmaṃ. Taṃ tassa nagarassa upacāre vanaṃ. So tattha nipanno tena vātūpatthambhena mahāniddaṃ okkami. Ekarasaṃ bhavaṅgameva vattati. Kilinnaṃ passitvāti asucikiliṭṭhaṃ passitvā. {75} Ito parāni sādiyanapaṭisaṃyuttāni

--------------------------------------------------------------------------------------------- page336.

Cattāri vatthūni ajānanavatthu cāti pañca uttānatthāneva. {76} Dvīsu asādiyanavatthūsu. Sahasā vuṭṭhāsīti āsivisena daṭṭho viya agginā daḍḍho viya ca turitaṃ vuṭṭhāsi. Akkamitvā pavaṭṭesīti appamatto bhikkhu āraddhavipassako upaṭṭhitassati khippaṃ vuṭṭhahantova akkamitvā bhūmiyaṃ pavaṭṭento lolento pātesi. Puthujjanakalyāṇakehi evarūpesu ṭhānesu cittaṃ rakkhitabbaṃ. Ayañca tesaṃ aññataro saṅgāmasīsayodho bhikkhu. {77} Dvāraṃ vivaritvā nipannavatthumhi. Divā paṭisalliyantenāti divā nipajjantena. Dvāraṃ saṃvaritvā paṭisalliyitunti dvāraṃ pidahitvā nipajjituṃ. Ettha ca kiñcāpi pāliyaṃ ayannāma āpattīti na vuttā vivaritvā nippannadosena pana uppanne vatthusmiṃ anujānāmi bhikkhave divā .pe. Paṭisalliyitunti vuttattā dvāraṃ asaṃvaritvā paṭisalliyantassa dukkaṭaṃ vuttaṃ. Bhagavato hi adhippāyaṃ ñatvā upālittherādīhi aṭṭhakathā ṭhapitā. Atthāpatti divā āpajjati no rattinti imināpi cetaṃ siddhaṃ. Kīdisaṃ pana dvāraṃ saṃvaritabbaṃ kīdisaṃ na saṃvaritabbaṃ. Rukkhapadaraveḷupadarakilañjapaṇṇādīnaṃ yena kenaci kavāṭaṃ katvā heṭṭhā udukkhale upari uttarapāsake ca pavesetvā kataṃ parivattakadvārameva saṃvaritabbaṃ. Aññaṃ gorūpānaṃ vajjesu rukkhasūcikaṇṭakadvāraṃ gāme gāmatthakanakaṃ cakkalakayuttadvāraṃ phalakesu vā kiṭikāsu vā dve tīṇi cakkalakāni yojetvā kataṃ saṃsaraṇakiṭikadvāraṃ āpaṇesu viya kataṃ

--------------------------------------------------------------------------------------------- page337.

Ugghāṭanakiṭikadvāraṃ dvīsu tīsu ṭhānesu veṇusalākā gopetvā paṇṇakuṭīsu kataṃ salākahatthakadvāraṃ dussasāṇidvāranti evarūpaṃ dvāraṃ na saṃvaritabbaṃ. Pattahatthassa kavāṭappaṇāmane pana ekaṃ dussasāṇidvārameva anāpattikaraṃ. Avasesāni paṇāmentassa āpatti. Divā paṭisalliyantassa pana parivattakadvārameva āpattikaraṃ. Sesāni saṃvaritvā vā asaṃvaritvā vā nipajjantassa āpatti natthi. Saṃvaritvā pana nipajjitabbaṃ. Etaṃ vattaṃ. Parivattakadvāraṃ pana kittakena saṃvutaṃ hoti. Sūcighaṭikāsu dinnāsu susaṃvutameva hoti. Apica kho sūcimattepi dinne vaṭṭati ghaṭikāmattepi dinne vaṭṭati dvārabāhaṃ phusetvā pidahitamattepi vaṭṭati īsakaṃ aphusitepi vaṭṭati sabbantimena vidhinā yāvatā sīsaṃ nappavisati tāvatā aphusitepi vaṭṭatīti. Sace bahūnaṃ valañjanaṭṭhānaṃ hoti bhikkhuṃ vā sāmaṇeraṃ vā dvāraṃ āvuso jaggāhīti vatvāpi nippajjituṃ vaṭṭati. Atha bhikkhū cīvarakammaṃ vā aññaṃ vā kiñci karontā nisinnā honti etaṃ dvāraṃ jaggissantīti ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathāyaṃ pana upāsakampi āpucchitvā esa jaggissatīti ābhogaṃ katvā vā nipajjituṃ vaṭṭati kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatīti vuttaṃ. Atha dvārassa udukkhalaṃ vā uttarapāsako vā bhinno hoti aṭṭhapito vā saṃvarituṃ na sakkoti navakammatthaṃ vā pana iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi antodvāre kato hoti aṭṭaṃ vā bandhanti yathā saṃvarituṃ na sakkati 1- evarūpe @Footnote: 1. sakkotītipi.

--------------------------------------------------------------------------------------------- page338.

Antarāye asaṃvaritvāpi nipajjituṃ vaṭṭati. Yadi pana kavāṭaṃ natthi laddhakappameva. Upari sayantena nisseṇiṃ āropetvā nipajjitabbaṃ. Sace nisseṇīmatthake thakanakaṃ hoti thaketvā nipajjitabbaṃ. Gabbhe nipajjantena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃkiñci saṃvaritvā nipajjituṃ vaṭṭati. Sace ekakuḍḍake gehe dvīsu passesu dvārāni katvā valañjenti dvepi dvārāni jaggitabbāni. Tibhūmikepi pāsāde dvāraṃ jaggitabbameva. Sace bhikkhācārā paṭikkamma lohapāsādasadisaṃ pāsādaṃ bahū bhikkhū divāvihāratthaṃ pavisanti saṅghattherena dvārapālassa dvāraṃ jaggāhīti vatvā vā dvārajagganaṃ etassa bhāroti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ. Yāva saṅghanavakena evameva kātabbaṃ. Pure pavisantānaṃ dvārajagganaṃ nāma pacchimānaṃ bhāroti evaṃ ābhogaṃ kātumpi vaṭṭati. Anāpucchā vā ābhogaṃ vā akatvā antogabbhe vā asaṃvutadvāre bahi vā nipajjantānaṃ āpatti. Gabbhe vā bahi vā nipajjanakālepi dvārajagganaṃ nāma mahādvāre dvārapālassa bhāroti ābhogaṃ katvā nipajjituṃ vaṭṭatiyeva. Lohapāsādādīsu ākāsatale nipajjantenāpi dvāraṃ saṃvaritabbameva. Ayaṃ hettha saṅkhepo. Idaṃ divā paṭisalliyanaṃ yena kenaci parikkhitte sadvārabandhaṭṭhāne kathitaṃ. Tasmā abbhokāse vā rukkhamūle vā maṇḍape vā yatthakatthaci sadvārabandhe nipajjantena dvāraṃ saṃvaritvāva nipajjitabbaṃ. Sace mahāpariveṇaṃ hoti mahābodhiaṅgaṇalohapāsādaaṅgaṇasadisaṃ bahūnaṃ

--------------------------------------------------------------------------------------------- page339.

Otaraṇaṭṭhānaṃ yattha dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati dvāraṃ alabhantā pākāraṃ abhiruhitvāpi vicaranti tattha saṃvaraṇakiccaṃ natthi. Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati anāpatti. Sace pana pabujjhitvā puna supati āpatti. Yo pana aruṇe uggate vuṭṭhahissāmīti paricchinditvāva dvāraṃ asaṃvaritvā rattiṃ nipajjati yathāparicchedameva vuṭṭhāti tassa āpattiyeva. Mahāpaccariyaṃ pana evaṃ nipajjanto anādariyadukkaṭā na muccatīti vuttaṃ. Yo pana bahumeva rattiṃ jaggitvā addhānaṃ vā gantvā divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati tassa anāpatti. Sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti āpattiyeva. Nisīditvā apassāya supantassa anāpatti. Yopica niddaṃ vinodessāmīti caṅkamanto patitvā sahasā vuṭṭhāti tassāpi anāpatti. Yo pana patitvā tattheva sayati na vuṭṭhāti tassa āpatti. Ko muccati ko na muccatīti. Mahāpaccariyaṃ tāva ekabhaṅgena nipannakoeva muccati pāde pana bhūmito mocetvā nipanno yakkhagahitakopi visaññibhūtopi na muccatīti vuttaṃ. Kurundaṭṭhakathāyaṃ bandhitvā nipajjāpitova muccatīti vuttaṃ. Mahāaṭṭhakathāyaṃ pana yo caṅkamanto mucchitvā patito tattheva supati tassāpi avasattā āpatti na dissati ācariyā pana na kathayanti tasmā āpattiyevāti mahāpadumattherena vuttaṃ. Dve pana janā āpattito

--------------------------------------------------------------------------------------------- page340.

Muccantiyeva yo ca yakkhagahitako yo ca bandhitvā nipajjāpitoti. {78} Bhārukacchavatthumhi. Anāpatti supinantenāti yasmā supinante avisayattā evaṃ hoti tasmā upālitthero bhagavatā avinicchitapubbampi imaṃ vatthuṃ nayaggāhena vinicchini. Bhagavāpi ca sutvā sukathitaṃ bhikkhave upālinā apade padaṃ karonto viya ākāse padaṃ dassento viya upāli imaṃ pañhaṃ kathesīti vatvā theraṃ etadagge ṭhapesi etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālīti. Ito parāni supavāsādīni 1- uttānatthāneva. {80} Bhikkhunīsampayojanādīsu. Te licchavikumārakā khiḍḍāpasutā attano anācārena evaṃ akaṃsu. Tato paṭṭhāya licchavīnaṃ vināso evaṃ udapādi. {82} Vuḍḍhapabbajitavatthumhi. Dassanaṃ agamāsīti anukampāya taṃ dakkhissāmīti gehaṃ agamāsīti. Athassa sā attano ca dārakānañca nānappakārehi anāthabhāvaṃ saṃvaṇṇesi anapekkhañca naṃ ñatvā kupitā ehi vibbhamāhīti balakkārena aggahesi. So attānaṃ mocetuṃ paṭikkamanto jarādubbalatāya attano paripati. Tato sā attano manaṃ akāsi. So pana bhikkhu anāgāmī samucchinnakāmarāgo tasmā na sādiyīti. {83} Migapotakavatthu uttānatthamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamapārājikavaṇṇanā niṭṭhitā. @Footnote: 1. supabbādīnīti bhaveyya tena kho pana samayena rājagahe supabbā nāma upāsikāti @vuttattā.

--------------------------------------------------------------------------------------------- page341.

Tatrīdaṃ samantapāsādikāya samantapāsādikatasmiṃ ācariyaparamparato nidānavatthuppabhedadīpanato parasamayavisajjanato sakasamayavisuddhito ceva byañjanaparisodhanato padatthato pāliyojanakkamato sikkhāpadavinicchayato vibhaṅganayabhedadassanato sampassataṃ na dissati kiñci apāsādikaṃ yato ettha viññūnamayaṃ tasmā samantapāsādikātveva saṃvaṇṇanā pavattā vinayassa vinayadamanakusalena vuttassa lokanāthena lokānukampamānenāti. -----------


             The Pali Atthakatha in Roman Book 1 page 326-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=6863&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=6863&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=5569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1192              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]