ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page342.

Dutiyapārājikavaṇṇanā dutiyaṃ adutiyena yaṃ jinena pakāsitaṃ pārājikantassa dāni patto saṃvaṇṇanākkamo yasmā tasmā suviññeyyaṃ yaṃ pubbe ca pakāsitaṃ taṃ sabbaṃ vajjayitvāssa hoti saṃvaṇṇanā ayaṃ. {84} Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbateti. Rājagaheti evaṃ nāmake nagare. Taṃ hi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepettha pakāre vaṇṇayanti. Kintehi nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle cakkavattikāle ca nagaraṃ hoti. Sesakāle suññaṃ hoti yakkhapariggahitaṃ. Tesaṃ vasanavanaṃ hutvā tiṭṭhati. Evaṃ gocaragāmaṃ dassetvā nivāsanaṭṭhānamāha. Gijjhakūṭe pabbateti so ca gijjhā vāssa kūṭe vasiṃsu gijjhasadisāni vāssa kūṭāni tasmā gijjhakūṭoti vuccati. Sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva tato paṭṭhāya sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Sandiṭṭhāti nātivissāsikā na daḷhamittā vuccanti. Tattha tattha saṅgamma diṭṭhattā hi te sandiṭṭhāti vuccanti. Sambhattāti vissāsikā daḷhamittā vuccanti. Te hi suṭṭhu bhattā bhajamānā ekasambhogaparibhogāni katvā sambhattāti

--------------------------------------------------------------------------------------------- page343.

Vuccanti. Isigilipasseti isigili nāma pabbato tassa passe. Pubbe kira pañcasatamattā paccekasambuddhā kāsikosalādīsu janapadesu piṇḍāya caritvā pacchābhattaṃ tasmiṃ pabbate sannipatitvā samāpattiyā vītināmenti. Manussā te pavisanteyeva passanti na nikkhamante tato āhaṃsu ayaṃ pabbato ime isī gilatīti. Tadupādāya tassa isigilitveva samaññā udapādi. Tassa passe pabbatapāde. Tiṇakuṭikāyo karitvāti tiṇakuṭiyo tiṇacchadanā sadvārabandhā kuṭiyo katvā. Vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenāpi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ. Vuttaṃ hetaṃ na bhikkhave asenāsanikena vassaṃ upagantabbaṃ yo upagaccheyya āpatti dukkaṭassāti. Tasmā vassakāle sace senāsanaṃ labhati iccetaṃ kusalaṃ no ce labhati hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ. Na tveva asenāsanikena vassaṃ upagantabbaṃ. Ayamanudhammatā. Tasmā te bhikkhū tiṇakuṭiyo karitvā rattiṭṭhānadivāṭṭhānādīni paricchinditvā katikavattāni ca khandhakavattāni ca adhiṭṭhāya tīsu sikkhāsu sikkhamānā vassaṃ upagañchiṃsu. Āyasmāpi dhaniyoti na kevalaṃ te therā imassa sikkhāpadassa ādikammiko āyasmā dhaniyopi. Kumbhakāraputtoti kumbhakārassa putto. Tassa hi nāmaṃ dhaniyoti pitā kumbhakāro tena vuttaṃ dhaniyo kumbhakāraputtoti. Vassaṃ upagañchīti tehi therehi saddhiṃ

--------------------------------------------------------------------------------------------- page344.

Ekaṭṭhāneyeva tiṇakuṭikaṃ karitvā vassaṃ upagañchi. Vassaṃ vuṭṭhāti purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya vuṭṭhavassāti vuccanti evaṃ vassaṃ vuṭṭhā hutvā. Tiṇakuṭiyo bhinditvāti na muggarappahārādīhi cuṇṇavicuṇṇaṃ katvā vattasīsena pana tiṇañca dāruvallīādīni ca oropetvāti attho. Yena hi vihārapaccante kuṭī katā hoti tena sace āvāsikā bhikkhū honti te āpucchitabbā sace imaṃ kuṭiṃ paṭijaggitvā koci vasituṃ ussahati tasseva dethāti vatvā pakkamitabbaṃ. Yena araññe vā katā hota paṭijagganakaṃ vā na labhati tena aññesampi paribhogaṃ bhavissatīti paṭisāmetvā gantabbaṃ. Te pana bhikkhū araññe kuṭiyo katvā paṭijagganakaṃ alabhantā tiṇañca kaṭṭhañca paṭisāmetvā saṅgopitvāti attho. Yathā ca ṭhapitaṃ upacikādīhi na khajjati anovassakañca hoti tathā ṭhapetvā imaṃ ṭhānaṃ āgantvā vasitukāmānaṃ sabrahmacārīnaṃ upakārāya bhavissatīti gamiyavattaṃ pūretvā. Janapadacārikaṃ pakkamiṃsūti attano attano cittānukūlaṃ janapadaṃ agamaṃsu. Āyasmā dhaniyo kumbhakāraputto tattheva vassaṃ vasītiādi uttānatthameva. Yāvatatiyakanti yāvatatiyakaṃ vāraṃ. Anavayoti anuavayo. Sandhivasena ukāralopo. Anuavayo yaṃyaṃ kumbhakārehi kattabbannāma atthi sabbattha anūno paripuṇṇasippoti attho. Saketi attano santake. Ācariyaketi ācariyakamme. Kumbhakārakammeti kumbhakārānaṃ kamme. Kumbhakārehi kattabbeti

--------------------------------------------------------------------------------------------- page345.

Attho. Etena sakaṃ ācariyakaṃ sarūpato dassitaṃ hoti. Pariyodātasippoti parisuddhasippo. Anavayattepi sati aññehi asadisasippoti vuttaṃ hoti. Sabbamattikāmayanti piṭṭhisaṅghāṭakavāṭasūcighaṭikavātapānakavāṭamattaṃ ṭhapetvā avasesaṃ bhitticchadanakaṭṭhakammādibhedaṃ sabbaṃ gehasambhāraṃ mattikāmayameva katvāti attho. Tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā taṃ kuṭikaṃ pacīti sabbamattikāmayaṃ katvā pāṇikāya ghaṃsitvā sukkhāpetvā telatambamattikāya parimajjitvā anto ca bahi ca tiṇādīhi pūretvā yathā pakkā supakkā hoti evaṃ paci. Evaṃ pakkā ca pana sā ahosi kuṭikā. Abhirūpāti surūpā. Pāsādikāti pāsādajanikā. Lohitakāti lohitavaṇṇā. Kiṃkiṇikasaddoti kiṃkiṇikajālassa saddo. Yathā kira nānāratanehi katassa kiṃkiṇikajālassa saddo hoti evaṃ tassā kuṭiyā vātapānantarikādīhi paviṭṭhena vātena samāhatāya saddo ahosi. Etenassā anto ca bahi ca supakkabhāvo dassito hoti. Mahāaṭṭhakathāyaṃ pana kiṃkiṇikāti kaṃsabhājanaṃ tasmā abhihatassa kaṃsabhājanassa saddo evamassā vātāhatāya saddo ahosīti vuttaṃ. {85} Kiṃ etaṃ bhikkhaveti ettha jānantova bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. Bhagavato etamatthaṃ ārocesunti sabbamattikāmayāya kuṭikāya karaṇabhāvaṃ ādito paṭṭhāya bhagavato ārocesuṃ. Kathaṃ hi nāma so bhikkhave .pe. Kuṭikaṃ karissatīti idaṃ atītatthe anāgatavacanaṃ. Akāsīti vuttaṃ hoti.

--------------------------------------------------------------------------------------------- page346.

Tassa lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Na hi nāma bhikkhave tassa moghapurisassa pāṇesu anudayā anukampā avihesā bhavissatīti ettha anudayāti anurakkhaṇā. Etena mettāpubbabhāgaṃ dasseti. Anukampāti paradukkhena cittakampanā. Avihesāti avihiṃsanā. Etehi karuṇāpubbabhāgaṃ dasseti. Idaṃ vuttaṃ hoti bhikkhave tassa moghapurisassa paṭhavīkhananacikkhallamaddanaaggidānesu bahū khuddānukhuddake pāṇe byābādhentassa vināsentassa tesu pāṇesu mettākaruṇānaṃ pubbabhāgamattāpi anudayā anukampā avihesā na hi nāma bhavissati appamattakāpi nāma na bhavissatīti. Mā pacchimā janatā pāṇesu pātabyataṃ āpajjatīti pacchimo janasamūho pāṇesu pātabyabhāvaṃ mā āpajji. Buddhakālepi bhikkhūhi evaṃ kataṃ īdisesu ṭhānesu pāṇesu pāṇātipātaṃ karontānaṃ natthi dosoti maññitvā imassa diṭṭhānugatiṃ āpajjamānā pacchimā janatā mā pāṇesu pātabbe ghaṃsitabbe evaṃ maññīti vuttaṃ hoti. Evaṃ dhaniyaṃ garahitvā na ca bhikkhave sabbamattikā mayā kuṭikā kātabbāti āyatiṃ tādisāya kuṭikāya karaṇaṃ paṭikkhipi. Paṭikkhipitvā ca yo kareyya āpatti dukkaṭassāti sabbamattikāmayakuṭikākaraṇe āpattiṃ ṭhapesi. Tasmā yopi paṭhavīkhananādinā pāṇesu pātabyataṃ anāpajjanto tādisaṃ kuṭikaṃ karoti sopi dukkaṭaṃ āpajjati. Paṭhavīkhananādīhi pana pāṇesu pātabyataṃ āpajjanto yaṃyaṃ vatthuṃ vītikkamati tattha tattha vuttameva āpattiṃ āpajjati. Idha

--------------------------------------------------------------------------------------------- page347.

Dhaniyattherassa ādikammikattā anāpatti. Sesānaṃ sikkhāpadaṃ atikkamitvā karontānampi kataṃ labhitvā tattha vasantānampi dukkaṭameva. Dabbasambhāramissakā pana yathā tathā vā missā hotu vaṭṭati. Suddhamattikāmayāva na vaṭṭati. Sāpi iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭati. Evambhanteti kho .pe. Taṃ kuṭikaṃ bhindiṃsūti bhagavato vacanaṃ sampaṭicchitvā kaṭṭhehi ca pāsāṇehi ca taṃ kuṭikaṃ vikīrantā bhindiṃsu. Athakho āyasmā dhaniyotiādimhi ayaṃ saṅkhepattho. Dhaniyo ekapasse divāvihāraṃ nisinno tena saddena āgantvā te bhikkhū kissa me tumhe āvuso kuṭikaṃ bhindathāti pucchitvā no 1- bhagavā bhedāpetīti sutvā suvacatāya sampaṭicchi. Kasmā pana bhagavā iminā atimahantena ussāhena attano vasanatthaṃ kataṃ kuṭikaṃ bhedāpesi nanu etassettha vayakammampi atthīti. Kiñcāpi atthi athakho taṃ bhagavā akappiyāti bhindāpesi titthiyaddhajoti bhindāpesi. Ayamettha vinicchayo. Aṭṭhakathāyampana aññānipi kāraṇāni vuttāni sattānudayāya pattacīvaraguttatthāya senāsanabāhullapaṭisedhanatthāyātiādīni. Tasmā idānipi yo bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhāraṃ gahetvā vicarantaṃ disvā taṃ chindāpeyya vā bhindāpeyya vā anupavajjo so neva codetabbo na sāretabbo na taṃ labbhā vattuṃ mama parikkhāro tayā nāsito taṃ me dehīti. @Footnote: 1. bhagavāti padassa parato likhitabbaṃ.

--------------------------------------------------------------------------------------------- page348.

Tatrāyaṃ pālimuttako kappiyākappiyaparikkhāravinicchayo. Keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbetvā vaṇṇamaṭṭhaṃ karonti taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītena vā yena kenaci suttena anto vā bahi vā sibbituṃ chattadaṇḍaggāhaṇakaṃ salākapañjaraṃ vā vinaddhituṃ vaṭṭati. Tañca kho thirakaraṇatthaṃ na vaṇṇamaṭṭhatthāya. Chattapaṇṇesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe gehatthambhesu viya ghaṭako vā bāḷarūpakaṃ vā na vaṭṭati. Sacepi sabbattha āraggena lekhā dinnā hoti sāpi na vaṭṭati. Ghaṭakampi bāḷarūpakampi bhinditvā dhāretabbaṃ. Lekhāpi ghaṃsitvā vā apanetabbā suttakena vā daṇḍo veṭhetabbo . Daṇḍabundhe pana ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhetvā daṇḍe bandhanti. Tasmiṃ bandhanaṭṭhāne vālayamiva ukkīritvā lekhaṃ ṭhapenti sā vaṭṭati. Cīvaramaṇḍanatthāya nānāsuttakehi satapadīsadisaṃ sibbantā āgantukapaṭaṃ ṭhapenti aññampi yaṅkiñci sūcikammavikāraṃ karonti paṭamukhe vā pariyante vā veṇiṃ vā saṅkhalikaṃ vā evamādi sabbaṃ na vaṭṭati. Pakatisūcikammameva vaṭṭati. Gaṇṭhikapaṭakañca pāsakapaṭakañca aṭṭhakoṇampi soḷasakoṇampi karonti tattha agghiyagayamuggarādīni dassenti kakkaṭakakkhīni ukkīranti sabbaṃ na vaṭṭati. Catukkoṇameva vaṭṭati. Koṇasuttakapiḷakāva cīvare ratte dūviññeyyarūpā vaṭṭanti.

--------------------------------------------------------------------------------------------- page349.

Kañajikapiṭṭhakhaliādīsu cīvaraṃ pakkhipituṃ na vaṭṭati. Cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati. Gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vuṭṭati. Cīvaraṃ rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ. Bhūmiyaṃ jānukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ. Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthena paharituṃ pana vaṭṭati. Tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana doṇiyampi na ṭhapesuṃ eko hatthena gahetvā tiṭṭhati aparo hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati. Rajitakāle chinditabbaṃ. Yaṃ pana anujānāmi bhikkhave kaṇṇasuttakanti evaṃ anuññātaṃ taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā piḷakā vā na vaṭṭati nāsetvā paribhuñjitabbaṃ. Patte vā thālake vā āraggena lekhaṃ karonti anto vā bahi vā na vaṭṭati. Pattaṃ bhamaṃ āropetvā majjitvā pacanti maṇivaṇṇaṃ karissāmāti na vaṭṭati. Telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhattikammaṃ na vaṭṭati. Makaradantakaṃ pana vaṭṭati. Dhamakarakacchattakassa upari vā heṭṭhā vā dhamakarakakucchiyaṃ vā lekhā na vaṭṭati. Chattamukhavaṭṭiyaṃ panassa lekhā vaṭṭati. Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ suttaṃ koṭṭenti kakkaṭakakkhīni uṭṭhapenti na vaṭṭati. Ubhosu pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page350.

Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṅkiñci vikārarūpaṃ kātuṃ na vaṭṭati. Tattha tattha acchīni dassetvā mālākammādīni vā katvā koṭṭitakāyabandhanaṃpi na vaṭṭati. Ujukameva pana macchakaṇṭakaṃ vā khajjūrīpattakaṃ vā maṭṭhapaṭikaṃ vā katvā koṭṭituṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati dve tīṇi cattāripi vaṭṭanti. Tato paraṃ na vaṭṭanti. Rajjukakāyabandhanaṃ ekameva vaṭṭati. Pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati. Dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati. Bahū rajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ taṃ vaṭṭati. Kāyabandhanavithe aṭṭhamaṅgalādikaṃ yaṅkiñci vikārarūpaṃ na vaṭṭati. Paricchedalekhāmattaṃ vaṭṭati. Vithakassa ubhosu antesu thirakaraṇatthāya ghaṭakampi karonti ayampi vaṭṭati. Añjaniyaṃ itthīpurisacatuppadasakuṇarūpaṃ vā mālākammalatākamma- makaradantakagomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati. Ghaṃsitvā vā chinditvā vā yathā vā na paññāyati tathā suttakena veṭhetvā valañjetabbā. Ujukameva pana caturassā vā aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhatopissā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti. Gīvāyampissā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati. Añjanīsalākāyampi vaṇṇamaṭṭhakammaṃ na vaṭṭati. Añjanīthavikāyampi yaṅkiñci nānāvaṇṇena suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikakosakepi.

--------------------------------------------------------------------------------------------- page351.

Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati. Tathā sipāṭikāya. Ekavaṇṇasuttena panettha yena kenaci yaṅkiñci sibbituṃ vaṭṭati. Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati. Gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalakepi maṇikaṃ vā piḷakaṃ vā yaṅkiñci ṭhapetuṃ na vaṭṭati. Daṇḍake pana paricchedalekhā vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti tasmā taṃ vaṭṭati. Uttarāraṇiyaṃ vā araṇiyaṃ vā dhanuke vā uparipellanadaṇḍake vā mālākammādikaṃ yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati .pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti tattha paricchedalekhāmattaṃ vaṭṭati. Sūcisaṇḍāsaṃ karonti yena sūciṃ ḍaṃsāpetvā ghaṃsanti. Tattha makaramukhādikaṃ yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Sūciḍaṃsanatthaṃ pana mukhamattaṃ hoti taṃ vaṭṭati. Dantakaṭṭhacchedanavāsiyampi yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Ujukameva kappiyalohena ubhosu vā passesu caturassaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi yaṅkiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Heṭṭhā ekā vā dve vā vaṭṭalekhā upari ahicchattakamakulamattañca vaṭṭati. Telabhājanesu visāṇe nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthīrūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Mañcapīṭhe bhisībimbohane bhummattharaṇe pādapuñchane caṅkamanabhisiyaṃ sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe pādakaṭṭhalikāya phalakapīṭhake valayādhārake daṇḍādhārake pattapidhāne

--------------------------------------------------------------------------------------------- page352.

Tālavaṇṭe ca vījane etesu sabbaṃ mālākammādivaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane pana dvārakavāṭavātapānakavāṭādīsu sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanā. Viruddhasenāsanannāma aññesaṃ sīmāya rājavallabhehi kataṃ senāsanaṃ vuccati. Tasmā ye tādisaṃ senāsanaṃ karonti te vattabbā mā amhākaṃ sīmāya senāsanaṃ karothāti. Anādiyitvā karontiyeva. Punapi vattabbā mā evaṃ akattha mā amhākaṃ uposathappavāraṇānaṃ antarāyamakattha mā sāmaggiṃ bhindittha tumhākaṃ senāsanaṃ katampi kataṭṭhāne na ṭhassatīti. Sace balakkārena karontiyeva yadā tesaṃ lajjiparisā ussannā hoti sakkā hoti laddhuṃ dhammiko vinicchayo tadā tesaṃ pesetabbaṃ tumhākaṃ āvāsaṃ harathāti. Sace yāvatatiyaṃ pesite haranti sādhu no ce haranti ṭhapetvā bodhiñca cetiyañca avasesasenāsanāni bhinditabbāni no ca kho aparibhogaṃ karontehi. Paṭipāṭiyā pana chadanagopānasīiṭṭhakādīni apanetvā tesaṃ pesetabbaṃ tumhākaṃ dabbasambhāre harathāti. Sace haranti sādhu no ce haranti atha tesu sambhāresu himavassātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā na labbhā codetuṃ tumhehi amhākaṃ dabbasambhārā nāsitāti vā tumhākaṃ gīvāti vā. Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ taṃ sukatameva hotīti. Pālimuttakavinicchayo niṭṭhito.

--------------------------------------------------------------------------------------------- page353.

{86} Evaṃ bhinnāya pana kuṭikāya dhaniyassa parivitakkañca punareva kuṭikaraṇatthāya ussāhañca dassetuṃ athakho āyasmatotiādi vuttaṃ. Tattha dārugahegaṇakoti rañño dārubhaṇḍāgāre dārugopako. Gahaṇadārūnīti devena gahitadārūni rājapariggahabhūtāni dārūnīti attho. Nagarapaṭisaṅkhārikānīti nagarassa paṭisaṅkhārūpakaraṇāni. Āpadatthāya nikkhittānīti aggidāhena vā purāṇabhāvena vā paṭirājūparundhanādinā vā gopuraṭṭālakarājantepurahatthisālādīnaṃ vipatti āpadāti vuccati tadatthaṃ nikkhittānīti vuttaṃ hoti. Khaṇḍākhaṇḍikaṃ chedāpetvāti attano kuṭikāya pamāṇaṃ sallakkhetvā kiñci agge kiñci majjhe kiñci mūle khaṇḍākhaṇḍaṃ karonto chedāpesi. {87} Vassakāroti tassa brāhmaṇassa nāmaṃ. Magadhamahāsattoti magadharaṭṭhe mahāmatto mahatiyā issariyamattāya samannāgato magadharañño vā mahāmatto mahāmaccoti vuttaṃ hoti. Anusaññāyamānoti tattha tattha gantvā paccavekkhamāno. Bhaṇeti issarānaṃ nīcaṭṭhānikapurisālapanaṃ. Bandhaṃ āṇāpesīti brāhmaṇo pakatiyāpi tasmiṃ issāpakatova so rañño āṇāpehīti vacanaṃ sutvā yasmā pakkosāpehīti raññā na vuttaṃ tasmā naṃ hatthesu ca pādesu ca bandhaṃ katvā āṇāpessāmīti bandhaṃ āṇāpesi. Addasā kho āyasmā dhaniyoti kathaṃ addasa. So kira attano lesena dārūnaṃ haṭabhāvaṃ ñatvā nissaṃsayaṃ esa dārūnaṃ kāraṇā rājakulato vadhaṃ vā bandhaṃ vā pāpuṇissatīti tadā naṃ ahameva

--------------------------------------------------------------------------------------------- page354.

Mocessāmīti niccakālaṃ tassa pavuttiṃ suṇantoyeva vicarati tasmā taṃkhaṇaṃyeva gantvā addasa. Tena vuttaṃ addasā kho āyasmā dhaniyoti. Dārūnaṃ kiccāti dārūnaṃ kāraṇā. Purāhaṃ haññāmīti ahaṃ purā haññāmi. Yāva ahaṃ na haññāmi tāva tvaṃ eyyāsīti attho. {88} Iṅgha bhante sarāpehīti ettha iṅghāti codanatthe nipāto. Paṭhamābhisittoti 1- abhisitto hutvā paṭhamaṃ. Evarūpiṃ vācaṃ bhāsitāti dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantūti imaṃ evarūpiṃ vācaṃ abhisitto hutvā paṭhamameva yaṃ tvaṃ abhāsi taṃ sayameva bhāsitvā idāni sarasi na sarasīti vuttaṃ hoti. Rājāno kira abhisittamattāyeva dhammabheriñcārāpenti dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantūti taṃ sandhāya esa vadati. Tesaṃ mayā sandhāya bhāsitanti tesaṃ appamattakepi kukkuccāyantānaṃ samitabāhitapāpānaṃ samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaharaṇaṃ sandhāya mayā evaṃ bhāsitaṃ na tumhādisānanti adhippāyo. Tañca kho araññe apariggahitanti tañca tiṇakaṭṭhodakaṃ yaṃ araññe apariggahitaṃ hoti etaṃ sandhāya mayā bhāsitanti dīpeti. Lomena tvaṃ muttosīti ettha lomamiva lomaṃ kiṃ pana taṃ pabbajjāliṅgaṃ. Kiṃ vuttaṃ hoti. Yathā nāma dhuttā maṃsaṃ khādissāmāti mahagghalomakaṃ eḷakaṃ gaṇheyyuṃ tamenaṃ añaño viññupuriso disvā imassa eḷakassa maṃsaṃ kahāpaṇamattaṃ @Footnote: 1. sampaccābhisittoti amhākaṃ mati. paṭhamābhisambuddhoti sādhakaṃ.

--------------------------------------------------------------------------------------------- page355.

Agghati lomāni pana lomavāre lomavāre aneke kahāpaṇe agghantīti dve alomake eḷake datvā gaṇheyya evaṃ so eḷako viññupurisamāgamma lomena mucceyya evameva tvaṃ imassa kammassa katattā vadhabandhanāraho yasmā pana arahaddhajo sabbhi avajjharūpo tvañca sāsane pabbajitattā pabbajjāliṅgabhūtaṃ arahaddhajaṃ dhāresi tasmā tvaṃ iminā pabbajjāliṅgalomena eḷako viya viññupurisaṃ āgamma muttosi. Manussā ujjhāyantīti rañño parisati bhāsamānassa sammukhā ca parammukhā ca sutvā tattha tattha manussā ujñāyanti avajjhāyanti avajānantā taṃ jhāyanti olokenti lāmakato vā cintentīti attho. Khīyantīti tassa avaṇṇaṃ kathenti pakāsenti. Vipācentīti vitthārikaṃ karonti sabbattha pattharanti. Ayañca attho saddasatthānusārena veditabbo. Ayaṃ panettha yojanā alajjino ime samaṇā sakyaputtiyātiādīni cintentā ujjhāyanti natthi imesaṃ sāmaññantiādīni bhaṇantā khīyanti apagatā ime sāmaññātiādīni tattha tattha vitthārentā vipācentīti. Etena nayena imesaṃ padānaṃ ito parampi tattha tattha āgatapadānurūpena yojanā veditabbā. Tattha brahmacārinoti seṭṭhacārino. Sāmaññanti samaṇabhāvo. Brahmaññanti seṭṭhabhāvo. Sesaṃ uttānatthameva. Rañño dārūnītiādimhi adinnaṃ ādiyissatīti ayaṃ ujjhāyanattho. Yaṃ pana adinnaṃ ādiyi taṃ dassetuṃ rañño dārūnīti vuttaṃ.

--------------------------------------------------------------------------------------------- page356.

Iti vacanabhede asammuyhantehi attho veditabbo. Purāṇavohāriko mahāmattoti bhikkhubhāvato purāṇe gihikāle vinicchayavohāre niyuttattā vohārikoti saṅkhaṃ gato mahāamacco. Athakho bhagavā taṃ bhikkhuṃ etadavocāti bhagavā sāmaññeva lokavohārampi jānāti atītabuddhānaṃ paññattampi jānāti pubbepi buddhā ettakena pārājikaṃ paññāpenti ettakena thullaccayaṃ ettakena dukkaṭanti evaṃ santepi sace aññehi lokavohāraññūhi saddhiṃ asaṃsandetvā pādamattena pārājikaṃ paññāpeyya tenassa siyuṃ vattāro sīlasaṃvaro nāma ekabhikkhussapi appameyyo asaṅkheyyo mahāpaṭhavīsamuddaākāsāni viya ativitthiṇṇo taṃ nāma bhagavā pādamattakena nāsesīti tato tathāgatassa ñāṇabalaṃ ajānantā sikkhāpadaṃ kopeyyuṃ paññattampi sikkhāpadaṃ yathāṭhāne na tiṭṭheyya lokavohāraññūhi pana saddhiṃ saṃsandetvā paññatte so upavādo na hoti aññadatthuṃ evaṃ vattāro honti ime hi nāma āgārikāpi pādamattena coraṃ hanantipi bandhantipi pabbājentipi kasmā bhagavā pabbajitaṃ na nāsessati yena parasantakaṃ tiṇasalākamattampi na gahetabbanti tathāgatassa ca ñāṇabalaṃ jānissanti paññattampi ca sikkhāpadaṃ akuppaṃ bhavissati yathāṭhāne ṭhassati. Tasmā lokavohāraññūhi saddhiṃ saṃsandetvā paññāpetukāmo sabbāvantaṃ parisaṃ anuvilokento athakho bhagavā avidūre nisinnaṃ disvā taṃ bhikkhuṃ etadavocāti etaṃ avoca kittakena nukho

--------------------------------------------------------------------------------------------- page357.

Bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vāti. Tattha māgadhoti magadhānaṃ issaro. Seniyoti senāya sampanno. Bimbisāroti tassa nāmaṃ. Pabbājeti vāti raṭṭhato nikkhāmeti. Sesamettha uttānatthameva. Pañcamāsako pādoti tadā rājagahe vīsatimāsako kahāpaṇo hoti tasmā pañcamāsako pādo. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo pādoti veditabbo. So ca kho porāṇassa nīlakahāpaṇassa vasena na itaresaṃ rudradāmakādīnaṃ. Tena pādena atītā buddhāpi pārājikaṃ paññāpesuṃ anāgatāpi paññāpessanti. Sabbabuddhānaṃ hi pārājikavatthumhi vā pārājike vā nānattaṃ natthi. Imāneva cattāri pārājikavatthūni imāneva cattāri pārājikāni ito ūnaṃ vā atirittaṃ vā natthi. Tasmā bhagavāpi dhaniyaṃ vigarahitvā pādeneva dutiyaṃ pārājikaṃ paññāpento yo pana bhikkhu adinnaṃ theyyasaṅkhātantiādimāha. Evaṃ mūlacchejjavasena daḷhaṃ katvā dutiyapārājike paññatte aparampi anuppaññattatthāya rajakabhaṇḍikavatthu udapādi. Tassuppattidīpanatthametaṃ vuttaṃ evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti. Tassattho ca anuppaññattisambandho ca paṭhamapārājikavaṇṇanāyaṃ vuttanayeneva veditabbo. Yathā ca idha evaṃ ito paraṃ sabbasikkhāpadesu. Yaṃyaṃ hi pubbe vuttaṃ taṃtaṃ sabbaṃ vajjetvā uparūpari apubbameva vaṇṇayissāma. Yadi hi

--------------------------------------------------------------------------------------------- page358.

Yaṃyaṃ vuttanayaṃ taṃtaṃ punapi vaṇṇayissāma kadā vaṇṇanāya antaṃ gamissāma. Tasmā yaṃyaṃ pubbe vuttaṃ taṃtaṃ sabbaṃ sādhukaṃ upalakkhetvā tattha tattha attho ca yojanā ca veditabbā. Apubbaṃ pana yaṅkiñci anuttānatthaṃ sabbaṃ mayameva vaṇṇayissāma.


             The Pali Atthakatha in Roman Book 1 page 342-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6087              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1459              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]