ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {90} Rajakattharaṇaṃ gantvāti rajakatitthaṃ gantvā. Taṃ hi yasmā
tattha rajakā vatthāni attharanti tasmā rajakattharaṇanti vuccati.
Rajakabhaṇḍikanti rajakānaṃ bhaṇḍikaṃ. Rajakā sāyaṇhasamaye nagaraṃ
pavisantā bahūni vatthāni ekekaṃ bhaṇḍikaṃ  bandhanti tato ekaṃ
bhaṇḍikaṃ tesaṃ pamādena apassantānaṃ avaharitvā thenetvāti attho.
     {92} Gāmo nāmātievamādi gāmā vā araññā vāti ettha
vuttassa gāmassa ca araññassa ca pabhedadassanatthaṃ vuttaṃ. Tattha
yasmiṃ gāme ekāeva kuṭī ekaṃ gehaṃ seyyathāpi malayajanapade ayaṃ
ekakuṭiko gāmo nāma. Etena nayena apare veditabbā.
Amanusso nāma yo sabbaso vā manussānaṃ abhāvena
yakkhapariggahabhūto. Yato vā manussā kenaci kāraṇena punapi
āgantukāmā eva apakkantā. Parikkhitto nāma iṭṭhakapākāraṃ ādiṃ
katvā antamaso kaṇṭakasākhāhipi parikkhitto. Gonisādiniviṭṭho
nāma vīthisannivesādivasena anivisitvā yathā gāvo tattha tattha
dve tisso nisīdanti evaṃ tattha tattha dve tīṇi gharāni katvā
niviṭṭho. Satthoti jaṅghasatthasakaṭasatthādīsu yokoci. Imasmiṃ ca
sikkhāpade nigamopi nagarampi gāmaggahaṇeneva gahitanti veditabbaṃ.
Gāmūpacārotiādi araññaparicchedadassanatthaṃ vuttaṃ. Indakhīle
ṭhitassāti yassa gāmassa anurādhapurasseva dve indakhīlā tassa
abbhantarime indakhīle ṭhitassa. Tassa hi bāhiro indakhīlo
abhidhammikanayena araññasaṅkhepaṃ gacchati. Yassa pana eko tassa
vā 1- gāmadvārabāhānaṃ vemajjhe ṭhitassa. Yatra hi indakhīlo natthi
tatra gāmadvārabāhānaṃ vemajjhameva indakhīloti vuccati. Tena
vuttaṃ gāmadvārabāhānaṃ vemajjhe ṭhitassāti. Majjhimassāti
thāmamajjhimassa no pamāṇamajjhimassa neva appatthāmassa na
mahāthāmassa majjhimatthāmassāti vuttaṃ hoti. Leḍḍupātoti
yathā mātugāmo kāke uṭṭhāpento ujukameva hatthaṃ ukkhipitvā
leḍḍuṃ khipati yathā ca udakukkhepe udakaṃ khipanti evaṃ akhipitvā
yathā taruṇamanussā attano balaṃ dassentā bāhaṃ pasāretvā
leḍḍuṃ khipanti evaṃ khittassa leḍḍussa patanaṭṭhānaṃ. Patito pana
luthitvā yattha gacchati taṃ na gahetabbaṃ. Aparikkhittassa gāmassa
gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātoti ettha pana
nimbakosassa udakapātaṭṭhāne ṭhitassa majjhimassa purisassa suppapāto
vā musalapāto vā gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa
leḍḍupāto gāmūpacāroti kurundaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyampi
tādisameva. Mahāaṭṭhakathāyaṃ pana gharannāma gharapacāro nāma
gāmo nāma gāmūpacāro nāmāti mātikaṃ ṭhapetvā nimbakosassa
@Footnote: 1. vāsaddoyaṃ atireko hoti maññe.
Udakapātaṭṭhānabbhantaraṃ gharannāma. Yaṃ pana dvāre ṭhito mātugāmo
bhājanadhovanaudakaṃ chaḍḍeti tassa patanaṭṭhānañca mātugāmeneva
antogehe ṭhitena pakatiyā bahi khittassa suppassa vā sammuñjaniyā
vā patanaṭṭhānañca gharassa purato dvīsu koṇesu sambandhitvā majjhe
rukkhasūcidvāraṃ ṭhapetvā gorūpānaṃ pavesananivāraṇatthaṃ kataparikkhepo
ca ayaṃ sabbopi gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa
majjhimassa purisassa leḍaḍupātabbhantaraṃ gāmo nāma. Tato
aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmāti vuttaṃ.
Idamettha pamāṇaṃ. Yathā ca ettha evaṃ sabbattha yo yo
aṭṭhakathāvādo vā theravādo vā pacchā vuccati so pamāṇato
daṭṭhabbo. Yañcetaṃ mahāaṭṭhakathāyaṃ vuttaṃ taṃ pāliyā viruddhamiva
dissati pāliyaṃ hi gharūpacāre ṭhitassa majjhimassa purisassa
leḍḍupātoti ettakameva vuttaṃ aṭṭhakathāyampana taṃ leḍḍupātaṃ
gāmasaṅkhepaṃ katvā tato paraṃ gāmūpacāro vuttoti. Vuccate.
Sabbameva pāliyaṃ vuttaṃ. Adhippāyo panettha veditabbo. So
ca aṭṭhakathācariyānameva vidito. Tasmā yathā gharapacāre ṭhitassāti
gharūpacāralakkhaṇaṃ pāliyaṃ avuttampi aṭṭhakathāyaṃ vuttavasena gahitaṃ
evaṃ santepi gahetabbaṃ . Tatrāyaṃ nayo. Idha gāmo nāma
duvidho parikkhitto ca aparikkhitto ca. Tattha parikkhittassa
parikkhepoyeva paricchedo. Tasmā visuṃ paricchedaṃ avatvā
gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa
Purisassa leḍḍupātoti pāliyaṃ vuttaṃ. Aparikkhittassa pana gāmassa
gāmaparicchedo vattabbo. Tasmā tassa gāmaparicchedadassanatthaṃ
aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa
leḍḍupātoti vuttaṃ. Gāmaparicchedeva dassite gāmūpacāralakkhaṇaṃ
pubbe vuttanayeneva sakkā ñātunti puna tattha ṭhitassa majjhimassa
purisassa leḍḍupātoti na vuttaṃ. Yo pana gharūpacāre ṭhitassa
leḍḍupātaṃyeva gāmūpacāroti vadati tassa gharūpacāro gāmoti
āpajjati. Tato gharaṃ gharūpacāro gāmo gāmūpacāroti esa
vibhāgo saṅkariyati. Asaṅkarato cettha vinicchayo veditabbo
vikāle gāmappavesanādīsu. Tasmā pāliñca aṭṭhakathañca saṃsandetvā
vuttanayenevettha gāmo ca gāmūpacāro ca veditabbo. Yopi ca
gāmo pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti
so gharūpacārato leḍḍupāteneva paricchinditabbo. Purimaparicchedo
panassa parikkhittassāpi aparikkhittassāpi appamāṇamevāti. Araññaṃ
nāma ṭhapetvā gāmañca gāmūpacārañcāti idaṃ yathāvuttalakkhaṇaṃ
gāmañca gāmūpacārañca ṭhapetvā imasmiṃ adinnādānasikkhāpade
avasesaṃ araññaṃ nāmāti veditabbaṃ. Abhidhamme pana araññanti
nikkhamitvā bahiindakhīlā sabbametaṃ araññanti vuttaṃ.
Araññakasikkhāpade araññakannāma senāsanaṃ pañcadhanusatikaṃ pacchimanti vuttaṃ.
Taṃ indakhīlato paṭṭhāya āropitena ācariyadhanunā pañcadhanusatappamāṇanti
veditabbaṃ. Evaṃ bhagavatā gāmā vā araññā vāti
Etassa atthaṃ vibhajantena gharaṃ gharūpacāro gāmo gāmūpacāro
araññanti pāpabhikkhūnaṃ lesokāsanisedhanatthaṃ pañca koṭṭhāsā
dassitā. Tasmā ghare vā gharūpacāre vā gāme vā gāmūpacāre
vā araññe vā pādagghanakato paṭṭhāya sassāmikaṃ bhaṇḍaṃ
avaharantassa pārājikamevāti veditabbaṃ.



             The Pali Atthakatha in Roman Book 1 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7524              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7524              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6235              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1605              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]