ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {121} Idāni etesveva saṅketakammanimittakammesu asammohatthaṃ
bhikkhuṃ āṇāpetītiādimāha. Tattha so taṃ maññamānoti so
avahārako yaṃ āṇāpakena nimittasaññaṃ katvā vuttaṃ taṃ etanti
maññamāno tameva avaharati ubhinnaṃ pārājikaṃ. So taṃ maññamāno
aññanti yaṃ avaharāti vutto taṃ etanti maññamāno aññaṃ tasmiṃyeva
ṭhāne ṭhapitaṃ avaharati mūlaṭṭhassa anāpatti. Aññaṃ maññamāno
tanti āṇāpakena nimittasaññaṃ katvā vuttaṃ bhaṇḍaṃ appagghaṃ
idaṃ aññaṃ tasseva samīpe ṭhapitaṃ sārabhaṇḍanti evaṃ aññaṃ
maññamāno tameva avaharati ubhinnaṃ pārājikaṃ. Aññaṃ
maññamāno aññanti purimanayeneva idamaññaṃ tasseva samīpe
ṭhapitaṃ sārabhaṇḍanti maññati tañce aññameva hoti tasseva
pārājikaṃ.

--------------------------------------------------------------------------------------------- page450.

Itthannāmassa pāvadātiādīsu eko ācariyo tayo buddharakkhitadhammarakkhitasaṅgharakkhitanāmakā antevāsikā daṭṭhabbā. Tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kiñci bhaṇḍaṃ katthaci sallakkhetvā tassa haraṇatthāya buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ buddharakkhita etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu. Itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatūti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ bhaṇḍaṃ avaharatu so hi amhesu vīrajātiko paṭibalo imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. Sace pana sā āṇatti yathā adhippāyaṃ gacchati yaṃ parato thullaccayaṃ vuttaṃ āṇattikkhaṇe tadeva hoti atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti yaṃ parato sabbesaṃ āpatti pārājikassāti vuttaṃ tato imassa taṃkhaṇaṃyeva pārājikaṃ hotīti ayaṃ yutati sababattha veditabbā. So itarassa ārocetīti buddharakkhito dhammarakkhitassa dhammarakkhito ca saṅgharakkhitassa amhākaṃ ācariyo evaṃ vadati itthannāmaṃ kira bhaṇḍaṃ avahara tvaṃ kira amhesu vīrapurisoti āroceti evaṃ tesampi dukkaṭaṃ. Avahārako paṭiggaṇhātīti sādhu harissāmīti saṅgharakkhito sampaṭicchati. Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ mahājano hi tena pāpe niyojitoti.

--------------------------------------------------------------------------------------------- page451.

So taṃ bhaṇḍanti so ce saṅgharakkhito taṃ bhaṇḍaṃ avaharati sabbesaṃ catunnampi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ etena upāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ vā samaṇasahassaṃ vā hotu sabbesaṃ pārājikameva. Dutiyavāre. So aññaṃ āṇāpetīti so ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṅgharakkhitameva upasaṅkamitvā amhākaṃ ācariyo evamāha itthannāmaṃ kira bhaṇḍaṃ avaharāti āṇāpeti. Āpatti dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukakaṭaṃ. Paṭiggaṇhāti āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Sace pana so taṃ bhaṇḍaṃ avaharati āṇāpakassa ca buddharakkhitassa avahārakassa ca saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanattā sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭho. Ito paresu catūsu āṇattivāresu paṭhame tāva. So gantvā puna paccāgacchatīti bhaṇḍaṭṭhānaṃ gantvā anto ca bahi ca ārakkhaṃ disvā avaharituṃ asakkonto āgacchati. Yadā sakkosi tadāti kiṃ ajjeva haṭaṃ haṭaṃ hoti gaccha yadā sakkosi tadā taṃ avaharāti. Āpatti dukkaṭassāti evaṃ puna āṇattiyāpi dukkaṭameva hoti. Sace pana taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti atthasādhikacetanā nāma

--------------------------------------------------------------------------------------------- page452.

Maggānantaraphalasadisā tasmā ayaṃ āṇattikkhaṇeyeva pārājiko. Sacepi avahārako saṭṭhivassātikkamena taṃ bhaṇḍaṃ avaharati āṇāpako ca antarāyeva kālaṃ karoti hīnāya vā āvattati assamaṇova hutvā kālaṃ karissati hīnāya vā āvattissati avahārakassa pana avahārakakhaṇeyeva pārājikaṃ. Dutiyavāre yasmā taṃ saṇikaṃ vā bhaṇanto tassa vā badhiratāya mā avaharīti etaṃ vacanaṃ na sāveti tasmā mūlaṭṭho na mutto. Tatiyavāre pana sāvitattā mutto. Catutthavāre tena ca sāvitattā itarena ca sādhūti sampaṭicchitvā oramitattā ubhopi muttāti. Āṇattikathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 1 page 449-452. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9442&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9442&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6582              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1910              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1910              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]