ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {122} Idāni tattha tattha ṭhānā cāvanavasena vuttassa adinnādānassa
aṅgañca vatthubhedena ca āpattibhedaṃ dassento pañcahākārehīti-
ādimāha. Tattha pañcahākārehīti pañcahi kāraṇehi.
Pañcaaṅgehīti vuttaṃ hoti. Tatrāyaṃ saṅkhepattho adinnaṃ ādiyantassa
paraparigagahitañca hotītiādinā nayena vuttehi pañcahākārehi
pārājikaṃ hoti na tato ūnehīti. Tatrime pañca ākārā
parapariggahitaṃ parapariggahitasaññā parikkhārassa garukabhāvo theyyacittaṃ
ṭhānā cāvananti. Ito parehi pana dvīhi vārehi lahuke parikkhāre
vatthubhedena thullaccayañca dukkaṭañca dassitaṃ. {125} Chahākārehītiādinā
nayena vuttavārattayepi na sakasaññitā na vissāsaggāhitā na
tāvakālikatā parikkhārassa garukabhāvo theyyacittaṃ ṭhānā cāvananti evaṃ
Cha ākārā veditabbā. Vatthubhedena panetthāpi paṭhamavāre pārājikaṃ
dutiyatatiyesu thullaccayadukkaṭāni vuttāni. Tato paresu pana tīsu
vāresu vijjamānepi vatthubhede vatthussa parehi apariggahitattā
dukkaṭameva vuttaṃ. Tatra yadetaṃ na ca parapariggahitanti vuttaṃ taṃ
anajjhāvatthukaṃ vā hotu chaḍḍitaṃ chinnamūlakaṃ assāmikaṃ vatthu attano
santakaṃ vā ubhayampi na ca parapariggahitantveva saṅkhyaṃ gacchati.
Yasmā panettha parapariggahitasaññā ca atthi theyyacittena ca gahitaṃ
tasmā anāpatti na vuttāti.



             The Pali Atthakatha in Roman Book 1 page 452-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9506              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9506              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1946              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1946              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]