![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{122} Idāni tattha tattha ṭhānā cāvanavasena vuttassa adinnādānassa aṅgañca vatthubhedena ca āpattibhedaṃ dassento pañcahākārehīti- ādimāha. Tattha pañcahākārehīti pañcahi kāraṇehi. Pañcaaṅgehīti vuttaṃ hoti. Tatrāyaṃ saṅkhepattho adinnaṃ ādiyantassa paraparigagahitañca hotītiādinā nayena vuttehi pañcahākārehi pārājikaṃ hoti na tato ūnehīti. Tatrime pañca ākārā parapariggahitaṃ parapariggahitasaññā parikkhārassa garukabhāvo theyyacittaṃ ṭhānā cāvananti. Ito parehi pana dvīhi vārehi lahuke parikkhāre vatthubhedena thullaccayañca dukkaṭañca dassitaṃ. {125} Chahākārehītiādinā nayena vuttavārattayepi na sakasaññitā na vissāsaggāhitā na tāvakālikatā parikkhārassa garukabhāvo theyyacittaṃ ṭhānā cāvananti evaṃ Cha ākārā veditabbā. Vatthubhedena panetthāpi paṭhamavāre pārājikaṃ dutiyatatiyesu thullaccayadukkaṭāni vuttāni. Tato paresu pana tīsu vāresu vijjamānepi vatthubhede vatthussa parehi apariggahitattā dukkaṭameva vuttaṃ. Tatra yadetaṃ na ca parapariggahitanti vuttaṃ taṃ anajjhāvatthukaṃ vā hotu chaḍḍitaṃ chinnamūlakaṃ assāmikaṃ vatthu attano santakaṃ vā ubhayampi na ca parapariggahitantveva saṅkhyaṃ gacchati. Yasmā panettha parapariggahitasaññā ca atthi theyyacittena ca gahitaṃ tasmā anāpatti na vuttāti.The Pali Atthakatha in Roman Book 1 page 452-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9506 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9506 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=122 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6611 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1946 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1946 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]