ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {131} Evaṃ vatthuvasena ca cittavasena ca āpattibhedaṃ dassetvā
idāni anāpattiṃ dassento anāpatti sakasaññissātiādimāha.
Tattha sakasaññissāti sakasaññissa mayhaṃ santakaṃ idaṃ bhaṇḍanti
evaṃ saññissa parabhaṇḍampi gaṇhato gahaṇe anāpatti. Gahitaṃ
puna dātabbaṃ sace sāmikehi dehīti vutto. Na deti tesaṃ
dhuranikkhepe pārājikaṃ. Vissāsaggāheti vissāsaggahaṇe anāpatti.
Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ anujānāmi
bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ sandiṭṭho ca
hoti sambhatto ca ālapito ca jīvati ca gahite ca attamanoti.
Tattha sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti daḷhamitto.
Ālapitoti mama santakaṃ yaṃ icchasi taṃ gaṇheyyāsi āpucchitvā
gahaṇe kāraṇaṃ natthīti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi
yāva jīvitindriyūpacchedaṃ na pāpuṇāti. Gahite ca attamanoti

--------------------------------------------------------------------------------------------- page454.

Gahite tuṭṭhacitto hoti. Evarūpassa santakaṃ gahite attamano bhavissatīti jānante gahetuṃ vaṭṭati. Avasesapariyādānavasena cetāni pañca aṅgāni vuttāni. Vissāsaggāho pana tīhi aṅgehi ruhati sandiṭṭho jīvati gahite attamano sambhatto jīvati gahite attamano ālapito jīvati gahite attamanoti. Yo pana jīvati na ca gahite attamano hoti tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanantāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ. Yo pana paṭhamameva suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenāti vacībhedena vā cittuppādamatteneva vā anumoditvā pacchā kenaci kāraṇena kupito paccāharāpetuṃ na labhati 1-. Yopi adātukāmo cittena pana adhivāseti na kiñci vadati sopi puna paccāharāpetuṃ na labhati. Yo pana mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vāti vutte gahitaṃ vā hotu paribhuttaṃ vā mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ taṃ pākatikaṃ kātuṃ vaṭṭatīti vadati ayaṃ paccāharāpetuṃ labhati. Tāvakāliketi paṭidassāmi paṭikarissāmīti evaṃ gaṇhantassa tāvakālikepi gahaṇe anāpatti. Gahitampana sace bhaṇḍassāmiko puggalo vā gaṇo vā tuyhevetaṃ hotūti anujānāti iccetaṃ kusalaṃ no ce anujānāti āharāpente dātabbaṃ. Saṅghasantakaṃ pana paṭidātumeva vaṭṭati. @Footnote: 1. yo pana paṭhamameva...anumodati so pacchā...na labhatīti paripuṇṇavākyena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page455.

Petapariggaheti ettha pana pittivisaye uppannāpi kālaṃ katvā tasmiṃyeva attabhāve nibbattāpi cātummahārājikādayopi devā sabbe petātveva saṅkhyaṃ gatā tesaṃ pariggahe anāpatti. Sacepi hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti dibbacakkhuko ca bhikkhu taṃ ñatvā attano cīvaratthāya satasahassagghanakampi sāṭakaṃ tassa mā gaṇha mā gaṇhāti viravantassāpi gahetvā gacchati vaṭṭati. Devatā pana uddissa balikammaṃ karontehi rukkhādīsu laggitasāṭake vattabbameva natthi. Tiracchānagatapariggaheti tiracchānagatānampi pariggahe anāpatti. Sacepi hi nāgarājā vā supaṇṇamāṇavako vā manussarūpena āpaṇaṃ pasāreti tato cassa santakaṃ koci bhikkhu purimanayeneva gahetvā gacchati vaṭṭati. Sīho vā bayaggho vā migamahisādayo vadhitvā akhādanto jighacchāpīḷito āditova na vāretabbo anatthampi hi kareyya. Yadi pana thoke khāyite vāretuṃ sakkoti vāretvā gahetuṃ vaṭṭati. Senādayopi āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭati. Paṃsukūlasaññissāti assāmikaṃ idaṃ paṃsukūlanti evaṃ saññissāpi gahaṇe anāpatti. Sace pana taṃ sassāmikaṃ hoti āharāpente dātabbaṃ. Ummattakassāti pubbe vuttappakārassa ummattakassāpi anāpatti. Ādikammikassāti idha dhaniyo ādikammiko tassa anāpatti. Avasesānaṃ pana rajakabhaṇḍikādicorānaṃ chabbaggiyādīnaṃ āpattiyevāti. Padabhājanīyavaṇṇanā niṭṭhitā.

--------------------------------------------------------------------------------------------- page456.

Samuṭṭhānañca kiriyā atho saññā sacittakaṃ lokavajjañca kammañca kusalaṃ vedanāya cāti imasmiṃ pana pakiṇṇake idaṃ tisamuṭṭhānaṃ sāhatthikaṃ kāyato ca cittato ca samuṭṭhāti āṇattikaṃ vācato ca cittato ca samuṭṭhāti sāhatthikāṇattikaṃ kāyato ca vācato ca cittato ca samuṭṭhāti kiriyāsamuṭṭhānañca karontoyeva hi etaṃ āpajjati na akaronto adinnaṃ ādiyāmīti saññāya abhāvena muccanto saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ tuṭṭho vā bhīto vā majjhatto vā taṃ āpajjatīti tivedanikanti sabbaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ.


             The Pali Atthakatha in Roman Book 1 page 453-456. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9525&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9525&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6651              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1991              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1991              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]