ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {132} Vinītavatthugāthāsu. Chabbaggiyavatthu anuppaññattiyaṃ vuttameva.
     Dutiyavatthumhi. Cittannāma puthujjanānaṃ rāgādivasena pakatiṃ vijahitvā
dhāvati sandhāvati vidhāvati. Sace bhagavā kāyavacīdvārabhedaṃ vināpi
cittuppādamattena āpattiṃ paññāpeyya ko sakkuṇeyya anāpattikaṃ
attānaṃ kātuṃ. Tenāha bhagavā anāpatti bhikkhu cittuppādeti.
Cittavasikena pana na bhavitabbaṃ. Paṭisaṅkhānabalena cittaṃ nivāretabbamevāti.
     {133-134} Āmasanaphandāpanaṭṭhānācāvanavatthūni uttānatthāneva.
Tato parāni ca theyyacitto bhūmito aggahesīti vatthupariyosānāni.
     {135} Niruttipathavatthusmiṃ. Ādiyīti gaṇhi corosi tvanti parāmasi.
Itaro pana kena avahaṭanti vutte mayā avahaṭanti
pucchāsabhāgena paṭiññaṃ adāsi. Yadi hi itarena kena gahitaṃ kena

--------------------------------------------------------------------------------------------- page457.

Apanītaṃ kena ṭhapitanti vuttaṃ abhavissa addhā ayampi mayā gahitaṃ apanītaṃ ṭhapitanti vā vadeyya. Mukhaṃ nāma bhuñjanatthāya ca kathanatthāya kataṃ. Theyyacittaṃ pana vinā avahāro natthi. Tenāha bhagavā anāpatti bhikkhu niruttipatheti. Vohāravacanamatte anāpattīti attho. Tato paraṃ veṭhanavatthupariyosānaṃ sabbaṃ uttānatthameva. {137} Abhinnasarīravatthusmiṃ. Adhivatthoti sāṭakataṇhāya tasmiṃyeva sarīre nibbatto. Anādiyantoti tassa vacanaṃ aggaṇhanto ādaraṃ vā akaronto. Taṃ sarīraṃ uṭṭhahitvāti peto attano ānubhāvena taṃ sarīraṃ uṭṭhāpesi. Tena vuttaṃ taṃ sarīraṃ uṭṭhahitvāti. Dvāraṃ thakesīti bhikkhussa susānasamīpeyeva vihāro tasmā bhīrukajātiko bhikkhu khippameva tattha pavisitvā dvāraṃ thakesi. Tattheva paripatīti dvāre thakite peto sāṭake nirālayo hutvā taṃ sarīraṃ pahāya yathākammaṃ gato. Tasmā taṃ sarīraṃ tattheva paripati. Patitanti vuttaṃ hoti. Abhinne sarīreti abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ. Gaṇhantassa evarūpā upaddavā honti dukkaṭañca āpajjati. Bhinne pana gahetuṃ vaṭṭati. Kittāvatā pana bhinnaṃ hoti. Kākakulalasoṇasigālādīhi mukhatuṇḍakena vā dāḍhāya vā īsakaṃ phālitamattenāpi. Yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti cammaṃ acchinnaṃ etaṃ abhinnameva. Camme pana chinne bhinnaṃ. Yassāpi sajīvakāleyeva pabhinnā gaṇḍakuṭṭhipiḷakā vā vaṇo vā hoti idampi bhinnaṃ.

--------------------------------------------------------------------------------------------- page458.

Tatiyadivasato pabhūti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva. Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati no ce aññaṃ labhati satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati. Tadanantare vatthusmiṃ. {138} Kusaṃ saṅkāmetvā cīvaraṃ aggahesīti pubbe ādiyeyyāti imassa padassa atthavaṇṇanāya nāmamattena dassitesu theyyāvahārapasayhāvahāra- parikappāvahārapaṭicchannāvahārakusāvahāresu kusāvahārena avaharīti attho. Imesaṃ pana avahārānaṃ evaṃ nānattaṃ veditabbaṃ. Yo hi koci sassāmikaṃ bhaṇḍaṃ rattibhāge vā divasabhāge vā sandhicchedanādīni katvā adissamāno avaharati kūṭamānakūṭa- kahāpaṇādīhi vā vañcetvā gaṇhāti tasseva taṃ gaṇhato avahāro theyyāvahāroti veditabbo. Yo pana pare pasayha balasā 1- abhibhuyya athavā pana santajjetvā bhayaṃ dassetvā tesaṃ santakaṃ gaṇhāti panthaghātagāmaghātādīni karontā dāmarikacorā viya kodhavasena paragharavilopaṃ karontā attano pattabalito ca adhikaṃ balakkārena gaṇhantā rājarājamahāmattādayo viya tassevaṃ gaṇhato avahāro pasayhāvahāroti veditabbo. Parikappetvā @Footnote: 1. balasāti balenāti ṭīkāyaṃ dissati.

--------------------------------------------------------------------------------------------- page459.

Gaṇhato pana avahāro parikappāvahāroti vuccati. So bhaṇḍaparikappaokāsaparikappavasena duvidho. Tatrāyaṃ bhaṇḍaparikappo. Idhekacco sāṭakatthiko antogabbhaṃ pavisitvā sace sāṭako bhavissati gaṇhissāmi sace suttaṃ na gaṇhissāmīti parikappetvā andhakāre pasibbakaṃ gaṇhāti. Sāṭako ce tatra hoti uddhāreyeva pārājikaṃ. Suttaṃ ce hoti rakkhati. Bahi nīharitvā muñcitvā suttanti ñatvā puna āharitvā yathāṭhāne ṭhapeti rakkhatiyeva. Suttanti ñatvāpi yaṃ laddhaṃ taṃ gahetabbanti gacchati padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti uddhāre pārājikaṃ. Coro coroti sāmikehi pariyuṭṭhito chaḍḍetvā palāyati rakkhati. Sāmikā disvā gaṇhanti iccetaṃ kusalaṃ añño ce koci gaṇhāti bhaṇḍadeyyaṃ. Atha nivattesu sāmikesu sayameva taṃ disvā pagevetaṃ mayā nīhaṭaṃ mama dāni santakanti gaṇhāti rakkhati bhaṇḍadeyyaṃ pana hoti. Sace suttaṃ bhavissati gaṇhissāmi sace sāṭako na gaṇhissāmi sace sappi bhavissati gaṇhissāmi sace telaṃ na gaṇhissāmītiādinā nayena parikappetvā gaṇhantassāpi eseva nayo. Mahāpaccariyādīsu pana sāṭakatthikopi sāṭakapasibbakameva gahetvā nikkhanto bahi ṭhatvā muñcitvā sāṭako ayanti disvā gacchanto paduddhāreneva kāretabboti vuttaṃ. Ettha pana sace sāṭako bhavissati gaṇhissāmīti parikappitattā parikappo dissati disvā haṭattā parikappāvahāro

--------------------------------------------------------------------------------------------- page460.

Na dissati. Mahāaṭṭhakathāyaṃ pana yaṃ parikappitaṃ taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro vutto. Tasmā tattha parikappāvahāro dissati. Taṃ maññamāno taṃ avaharīti pāliyāva sametīti. Tattha yvāyaṃ sace sāṭako bhavissati gaṇhissāmītiādinā nayena pavatto parikappo ayaṃ bhaṇḍaparikappo nāma. Okāsaparikappo pana evaṃ veditabbo. Idhekacco lolabhikkhu parapariveṇaṃ vā kulagharaṃ vā araññe kammantasālaṃ vā pavisitvā tattha kathāsallāpena nisinno kiñci lobhaneyyaṃ parikkhāraṃ oloketi. Olokento ca pana disvā dvārappamukhaheṭṭhāpāsādapariveṇadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā sace maṃ etthantare passissanti daṭṭhukāmatāya gahetvā vicaranto viya etesaṃyeva dassāmi no ce passissanti harissāmīti parikappeti. Tassetaṃ ādāya parikappitaparicchedaṃ atikkantamatte pārājikaṃ. Sace upacārasīmaṃ parikappeti tadabhimukhova gacchanto kammaṭṭhānādīni manasi karonto vā aññāvihito vā asatiyā upacārasīmaṃ atikkamati bhaṇḍadeyyaṃ. Athāpissa taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā uṭṭhahati so ca tamhā upaddavā muccitukamyatāya sahasā taṃ ṭhānaṃ atikkamati bhaṇḍadeyyameva. Keci panettha yasmā mūleva theyyacittena gahitaṃ tasmā na rakkhati avahāroyevāti vadanti. Ayaṃ tāva mahāaṭṭhakathānayo. Mahāpaccariyaṃ pana

--------------------------------------------------------------------------------------------- page461.

Sacepi so antoparicchede hatthiṃ vā assaṃ vā abhiruhitvā taṃ neva pājeti na pājāpeti paricchede atikkantepi pārājikaṃ natthi bhaṇḍadeyyamevāti vuttaṃ. Tatra yvāyaṃ sace maṃ etthantare passissanti daṭṭhukāmatāya gahetvā vicaranto viya etesaṃyeva dassāmīti pavatto parikappo ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro parikappāvahāroti veditabbo. Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. So evaṃ veditabbo. Yo pana bhikkhu manussānaṃ uyyānādīsu kīḷantānaṃ vā pavisantānaṃ vā muñcitvā ṭhapitaṃ alaṅkārabhaṇḍaṃ disvā sace onamitvā gaṇhissāmi kiṃ samaṇo gaṇhātīti maṃ jānitvā viheṭheyyunti paṃsunā vā paṇṇena vā paṭicchādeti pacchā gaṇhissāmīti tassa ettāvatā uddhāro natthīti na tāva avahāro hoti. Yadā pana te manussā antogāmaṃ pavisitukāmā taṃ bhaṇḍaṃ vicinantāpi apassitvā idāni andhakāro sve jānissāmāti sālayā eva gatā honti athassa taṃ uddharato uddhāre pārājikaṃ. Paṭicchannakāleyeva mama santakanti sakasaññāya vā gatā dāni te tehi chaḍḍitaṃ bhaṇḍaṃ idanti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Kasmā. Yasmā tassa payogena tehi na diṭṭhaṃ. Yo pana tathārūpaṃ bhaṇḍaṃ disvā yathāṭhāne ṭhitaṃyeva apaṭicchādetvā theyyacitto

--------------------------------------------------------------------------------------------- page462.

Pādena akkamitvā kaddame vā vālikāya vā paveseti tassa pavesitamatteyeva pārājikaṃ. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāroti vuccati. Sopi evaṃ veditabbo. Yo bhikkhu kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ mahagghataraṃ 1- parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusadaṇḍakaṃ parassa koṭṭhāse pātetukāmo uddharati rakkhati tāva. Parassa koṭṭhāse pāteti rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusadaṇḍakaṃ uddharati uddhaṭamatte pārājiko hoti. Sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍaṃ uddharati attano koṭṭhāse pātetukāmatāya uddhāre rakkhati pātane rakkhati attano koṭṭhāsato pana 2- attano kusadaṇḍakaṃ uddharati uddhāreyeva rakkhati taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte pārājikaṃ. Sace pana dvīsu koṭṭhāsesu patitakusadaṇḍako adassanaṃ gameti. Tato avasesabhikkhūsu gatesu itaro mayhaṃ bhante kusadaṇḍako pana paññāyatīti. Mayhampi āvuso na paññāyatīti. Katamo pana bhante mayhaṃ bhāgoti. Ayaṃ tuyhaṃ bhāgoti attano bhāgaṃ dasseti. Tasmiṃ vivaditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa @Footnote: 1. imasmiṃ ṭhāne samagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghenāti sabbesu @potthakesu dissati. taṃ ālulaṃ hoti atthato āmeḍitañca. kusasaṅkamanañca @attano appagghena koṭṭhāsena parassa mahagghasseva koṭaṭhāsassa gahaṇatthāya @katanti dissitaṃ . 2. pisaddo bhaveyya.

--------------------------------------------------------------------------------------------- page463.

Bhāgaṃ uddharati uddhāre pārājikaṃ. Sacepi tena ahaṃ mama bhāgaṃ tuyhaṃ na demi tvaṃ pana attano bhāgaṃ ñatvā gaṇhāti vuttepi nāyaṃ mamāti jānantopi tasseva bhāgaṃ gaṇhāti uddhāre pārājikaṃ. Sace pana itaro ayaṃ tuyhaṃ bhāgo ayaṃ mayhaṃ bhāgoti kiṃ iminā vivādenāti cintetvā mayhaṃ vā patto hotu tumhākaṃ vā yo varo bhāgo taṃ tumhe gaṇhāthāti vadati dinnakaṃ nāma gahitaṃ hoti natthettha avahāro. Sace so vivādabhīruko bhikkhu yaṃ tuyhaṃ ruccati taṃ gaṇhāti vutto attano pattaṃ varabhāgaṃ ṭhapetvā lāmakaṃyeva gahetvā gacchati tato itarassa vicitāvasesaṃ gaṇhantassāpi avahāro natthevāti. Kusasaṅkamanavatthukathā niṭṭhitā. Aṭṭhakathāsu pana vuttaṃ imasmiṃ ṭhāne kusasaṅkamanavasena cīvarabhājanīyameva ekaṃ āgataṃ catunnampi pana paccayānaṃ uppattiñca bhājanīyañca nīharitvā dassetabbanti. Evañca vatvā cīvarakkhandhake paṭiggaṇhātu me bhante bhagavā siveyyakaṃ dussayugaṃ bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātūti idaṃ jīvakavatthuṃ ādiṃ katvā uppannacīvarakathā senāsanakkhandhake tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti manussā na sakkonti saṅghabhattaṃ kātuṃ icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātunti idaṃ suttamādiṃ katvā piṇḍapātakakā senāsanakkhandhakeyeva tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ vihāraṃ

--------------------------------------------------------------------------------------------- page464.

Paṭisaṅkharonti idha mayaṃ vassaṃ vasissāmāti addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonteti idaṃ chabbaggiyavatthuṃ ādiṃ katvā āgatasenāsanakathā tadavasāne ca sappiādibhesajjakathā vitthārena kathitā. Mayaṃ pana taṃ sabbaṃ āgatāgataṭṭhāneyeva kathayissāma. Evaṃ kathite kāraṇaṃ pubbe vuttameva. {139} Ito paraṃ jantāgharavatthu uttānatthameva. {140} Pañcasu vighāsavatthūsu. Te bhikkhū anupasampanne kappiyaṃ kārāpetvā paribhuñjiṃsu. Vighāsaṃ pana gaṇhantena khayitāvasesaṃ chaḍḍitaṃ gahetabbaṃ. Yadi sakkoti khādante chaḍḍāpetvā gaṇhituṃ etampi vaṭṭati. Attaguttatthāya pana parānudayatāya ca na gahetabbaṃ. {141} Odanakhādanīyapūvaucchutimbarusakabhājanīyavatthūsu. Aparassa bhāgaṃ dehīti asantaṃ puggalaṃ āha. Amūlakaṃ aggahesīti kevalaṃ musāvādaṃ vatvā amūlakaṃ aggahesi. Taṃ na theyyacittena. Teneva bhagavā kiñcitto tvanti apucchitvā pācittiyanti āha. Na hi aparassa bhāgaṃ dehīti vutte pārājikavatthu paññāyati na ca īdise ṭhāne buddhā pucchanti. Yadi cetaṃ pārājikavatthu siyā yathā ārāmābhiyuñjane dukkaṭaṃ evaṃ dukkaṭameva bhaveyyāti. Ayamettha saṅkhepattho. Ayaṃ pana vitthāro. Yaṃ pana saṅghasseva santakaṃ hoti tasmiṃ sammatena vā asammatena vā bhājiyamāne aparassa bhāgaṃ dehīti vatvā evaṃ asantaṃ puggalaṃ uddisitvā kevalaṃ musāvādena gaṇhato pācittiyaṃ bhaṇḍadeyyaṃpi hoti.

--------------------------------------------------------------------------------------------- page465.

Theyyacittena gaṇhato eseva nayo. Yo puggalaṃ anuddisitvā aparaṃpi bhāgaṃ dehīti vatvā vā kūṭavassaṃ vā gaṇetvā gaṇhanto bhaṇḍagghena kāretabbo. Yaṃ pana gihīnaṃ santakaṃ tesaṃ ghare vā ārāme vā saṅghassa bhājīyati tasmiṃ sāmikena vā sāmikena imassa dehīti evaṃ āṇattena vā dīyamāne aparaṃpi bhāgaṃ dehīti theyyacittena gaṇhatopi neva pārājikaṃ na bhaṇḍadeyyaṃ. Kūṭavassena pana gaṇhato bhaṇḍadeyyaṃ. Imassa dehīti evaṃ anāṇattena dīyamāne purimanayeneva puggalaṃ uddisitvā gaṇhato pācittiyañca bhaṇḍadeyyañca. Theyyacittena aparaṃ koṭṭhāsaṃ dehīti vatvā vā kūṭavassagaṇanāya vā gaṇhanto bhaṇḍagghena kāretabbo. Ayaṃ pana vinicchayo kurundaṭṭhakathāyaṃ sakkā jānituṃ aññattha dūviññeyyo ceva viruddho ca. Amūlakaṃ aggahesīti sāmikesu dentesu aggahesi. Anāpatti bhikkhu pārājikassāti sāmikehi dinnaṃ aggahesi tenassa anāpatti vuttā. Āpatti sampajānamusāvāde pācittiyassāti yo tena sampajānamusāvādo vutto tasmiṃ pācittiyaṃ āha. Purato tekaṭulayāguvatthumhi viya. Gahaṇe pana ayaṃ vinicchayo. Saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi dīyamānaṃ gihīnañca santakaṃ sāmikena vā āṇattena vā dīyamānaṃ aparassa bhāgaṃ dehīti vatvā gaṇhato bhaṇḍadeyyaṃ. Aññena dīyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena vā anāṇattena vā dīyamāne aparampi bhāgaṃ dehīti vatvā

--------------------------------------------------------------------------------------------- page466.

Vā kūṭavassāni gaṇetvā vā gaṇhanto pattacatukke viya tassa uddhāreyeva bhaṇḍagghena kāretabbo. Itarehi dīyamānaṃ evaṃ gaṇhato bhaṇḍadeyyaṃ. Sāmikena pana imassa dehīti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnanti. Ayamettha sabbaṭṭhakathāvinicchayato sāro. {142-143} Odaniyagharādivatthūsu. Odaniyagharannāma vikkāyikabhattapacanagharaṃ. Sūnāgharannāma vikkāyikamaṃsapacanagharaṃ. Pūvagharannāma vikkāyikakhajjakapacanagharaṃ. Sesamettha parikkhāravatthūsu pākaṭameva. {144} Pīṭhavatthusmiṃ. So bhikkhu parikappetvā etaṃ ṭhānaṃ sampattaṃ gaṇhissāmīti saṅkāmeti. Tenassa saṅkamane avahāro natthi. Saṅkāmetvā pana parikappitokāsato gahaṇe pārājikaṃ vuttaṃ. Evaṃ haranto ca yadi pīṭhake theyyacittaṃ natthi thavikaṃ agghāpetvā kāretabbo. Atha pīṭhakepi atthi ubho agghāpetvā kāretabbo. Bhisīādīni tīṇi vatthūni pākaṭāneva. {146} Vissāsaggāhādīsu tīsu vatthūsu gahaṇe anāpatti āharāpentesu bhaṇḍadeyyaṃ. Piṇḍāya paviṭṭhassa paṭiviso antoupacārasīmāya ṭhitasseva gahetuṃ vaṭṭati. Yadi pana dāyakā bahiupacāraṭṭhānampi bhante gaṇhātha āgantvā paribhuñjissantīti vadanti evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati. Sesamettha uttānatthameva. {148-149} Sattasu ambacorādīsu vatthūsu. Paṃsukūlasaññāya gahaṇe anāpatti āharāpentesu bhaṇḍadeyyaṃ. Theyyacittena paribhoge pārājikaṃ. Tatrāyaṃ vinicchayo. Sāmikāpi sālayā corāpi

--------------------------------------------------------------------------------------------- page467.

Sālayā paṃsukūlasaññāya khādantassa bhaṇḍadeyyaṃ. Theyyacittena gaṇhato uddhāreyeva avahāro bhaṇḍaṃ agghāpetvā kāretabbo. Sāmikā sālayā corā nirālayā eseva nayo. Sāmikā nirālayā corā sālayā puna gaṇhissāmāti kismiñcideva gahanaṭṭhāne khipitvā gatā eseva nayo. Ubho nirālayā paṃsukūlasaññāya khādato anāpatti. Theyyacittena dukkaṭaṃ. Saṅghassa ambādīsu pana. Saṅghārāme jātaṃ vā hotu ānetvā dinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ avaharantassa pārājikaṃ. Paccante corūpaddavena gāmesu vuṭṭhahantesu bhikkhū vihāre chaḍḍetvā puna āvasante janapade āgamissāmāti saussāhāva gacchanti. Bhikkhū tādisaṃ vihāraṃ patvā ambapakkādīni chaḍḍitakānīti paṃsukūlasaññāya paribhuñjanti anāpatti. Theyyacittena paribhuñjato avahāro hoti bhaṇḍaṃ agghāpetvā kāretabbo. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca avisesena vuttaṃ chaḍḍitavihāre phalāphalaṃ theyyacittena paribhuñjato na pārājikaṃ kasmā āgatāgatānaṃ santakattāti. Gaṇasantake pana puggalike ca saussāhamattameva pamāṇaṃ. Sace pana tato ambapakkādiṃ kulasaṅgaṇhaṇatthāya deti kuladūsakadukkaṭaṃ. Theyyacittena dento agghena kāretabbo. Saṅghikepi eseva nayo. Senāsanatthāya niyamitaṃ kulasaṅgaṇhaṇatthāya dadato dukkaṭaṃ issaravatāya thullaccayaṃ theyyacittena pārājikaṃ. No ce vatthu pahoti agghena

--------------------------------------------------------------------------------------------- page468.

Kāretabbo. Bahiupacārasīmāyaṃ nisīditvā issaravatāya paribhuñjato gīvā. Gaṇḍiṃ paharitvā kālaṃ ghosetvā mayhaṃ pāpuṇātīti khāditaṃ sukhāditaṃ. Gaṇḍiṃ apaharitvā kālameva ghosetvā gaṇḍimeva paharitvā kālaṃ aghosetvā gaṇḍimpi apaharitvā kālampi aghosetvā aññesaṃ natthibhāvaṃ ñatvā mayhaṃ pāpuṇātīti khāditaṃpi sukhāditameva. Pupphārāmavatthudvayaṃ pākaṭameva. {150} Vuttavādikavatthuttaye. Vutto vajjemīti tayā vutto hutvā tava vacanena vadāmīti attho. Anāpatti bhikkhu pārājikassāti sāmikehi dinnā anāpatti. Na ca bhikkhave vutto vajjemīti vattabboti ahaṃ tayā vutto hutvā tava vacanena vadāmīti evaṃ añño bhikkhu aññena bhikkhunā na vattabboti attho. Paricchedaṃ pana katvā idaṃ nāma tava vacanena gaṇhissāmīti vattuṃ vaṭṭati. Vutto vajjehīti mayā vutto hutvā mama vacanena vadehīti attho. Sesaṃ vuttanayameva. Imesupi dvīsu vatthūsu paricchedaṃ katvā vattuṃ vaṭṭati. Ettāvatā hi upārambhā mutto hotīti. {151-152} Maṇivatthuttayassa majjhime vatthusmiṃ. Nāhaṃ akallakoti nāhaṃ gilānoti attho. Sesaṃ pākaṭameva. {153} Sūkaravatthudvaye. Kiñcāpi paṭhamassa bhikkhuno chātajjhattaṃ disvā kāruññena mocitattā anāpatti sāmikesu pana asampaṭicchantesu bhaṇḍadeyyaṃ. Tāvamahanto vā matasūkaro āharitvā

--------------------------------------------------------------------------------------------- page469.

Dātabbo. Tadagghanakaṃ vā bhaṇḍaṃ. Sace pāsasāmike kuhiñcipi na passati pāsasāmantā tadagghanakaṃ 1- kāsāvaṃ vā thālakaṃ vā yathā te āgatā passanti īdise ṭhāne ṭhapetvā gantabbaṃ. Theyyacittena pana mocentassa pārājikameva. Ettha ca koci sūkaro pāsaṃ pādena kaḍḍhitvā chinnamatte pāse ṭhānācāvanadhammena ṭhānena ṭhito hoti caṇḍasotabaddhanāvā viya. Koci attano dhammatāya ṭhito. Koci nipanno. Koci kūṭapāsena baddho hoti. Kūṭapāso nāma yassa ante dhanukaṃ vā aṅkusako vā añño vā koci daṇḍako baddho hoti yo tattha tattha rukkhādīsu laggitvā sūkarassa gamanaṃ nivāreti. Tatra pāsaṃ kaḍḍhitvā ṭhitassa ekameva ṭhānaṃ pāsabandhanaṃ. So hi pāse muttamatte vā chinnamatte vā palāyati. Attano dhammatāya ṭhitassa bandhanañca cattāro ca pādāti pañcaṭṭhānāni. Nipannassa bandhanañca sayanañcāti dve ṭhānāni. Kūṭapāsabaddhassa yattha yattha gacchati taṃ tadeva ṭhānaṃ. Tasmā taṃ tato tato mocentā dasapi vīsatipi satampi bhikkhū pārājikaṃ āpajjanti tattha tattha āgataṃ disvā ekameva dāsaṃ palāpentā viya. Purimānaṃ pana tiṇṇaṃ catuppadakathāyaṃ vuttanayena phaṇḍāpanaṭṭhānācāvanāni veditabbāni. Sunakhadaṭṭhasūkaraṃ visajjāpentassapi kāruññādhippāyena bhaṇḍadeyyaṃ theyyacittena pārājikaṃ. Pāsaṭṭhānaṃ pana sunakhasamīpaṃ vā asampattaṃ paṭipathaṃ @Footnote: 1. ito paraṃ katthaci sāṭakaṃ vāti atthi.

--------------------------------------------------------------------------------------------- page470.

Gantvā paṭhamameva palāpentassa avahāro natthi. Yopi baddhasūkarassa ghāsañca pānīyañca datvā balaṃ gāhāpetvā ukkuṭṭhiṃ karoti utrāsto palāyissatīti so ce palāyati pārājikaṃ. Pāsaṃ dubbalaṃ katvā ukkuṭṭhisaddena palāpentassāpi eseva nayo. Yo pana ghāsañca pānīyañca datvā gacchati balaṃ gahetvā palāyissatīti so ce palāyati bhaṇḍadeyyaṃ. Pāsaṃ dubbalaṃ katvā gacchantassāpi eseva nayo. Pāsasantike satthaṃ vā aggiṃ vā ṭhapeti chinne vā daḍḍhe vā palāyissatīti. Sūkaro pāsaṃ cālento chinne vā daḍḍhe vā palāyati bhaṇḍadeyyameva. Pāsaṃ yaṭṭhiyā saha pāteti pacchā sūkaro taṃ maddanto gacchati bhaṇḍadeyyaṃ. Sūkaro adduhalapāsāṇehi akkanto hoti. Taṃ palāpetukāmassa adduhalaṃ kāruññena ukkhipato bhaṇḍadeyyaṃ theyyacittena pārājikaṃ. Sace ukkhittamatte agantvā pacchā gacchati bhaṇḍadeyyameva. Ukkhipitvā ṭhapitaṃ adduhalaṃ pāteti pacchā sūkaro taṃ maddanto gacchati bhaṇḍadeyyaṃ. Opāte patitaṃ sūkarampi kāruññena uddharato bhaṇḍadeyyaṃ theyyacittena pārājikaṃ. Opātaṃ pūretvā nāseti pacchā sūkaro taṃ maddanto gacchati bhaṇḍadeyyaṃ. Sūlena viddhaṃ kāruññena uddharati bhaṇḍadeyyaṃ theyyacittena pārājikaṃ. Sūlaṃ uddharitvā chaḍḍeti bhaṇḍadeyyaṃ. Vihārabhūmiyaṃ pana pāse vā adduhalaṃ vā oḍentā vāretabbā migarūpānaṃ paṭissaraṇaṭṭhānametaṃ mā idha evaṃ karothāti.

--------------------------------------------------------------------------------------------- page471.

Sace harāpetha bhanteti vadanti harāpetuṃ vaṭṭati. Atha sayaṃ haranti sundarameva. Atha neva haranti na harāpetuṃ denti rakkhaṃ yācitvā harāpetuṃ vaṭṭati. Manussā sassarakkhaṇakāle khettesu pāse ca adduhalādīni ca karonti maṃsaṃ khādantā sassāni rakkhissāmāti. Vītivatte sassakāle tesu anālayesu pakkantesu tattha baddhaṃ vā patitaṃ vā mocetuṃ vaṭṭati. Migavatthudvayepi sūkaravatthūsu vuttasadisoyeva vinicchayo. Macchavatthudvayepi eseva nayo. Ayaṃ pana viseso. Kuminamukhaṃ vivaritvā pacchā puṭakaṃ muñcitvā vā passe chiddaṃ katvā vā kuminato macche pothetvā palāpentassa pārājikaṃ. Bhattasitthāni dassetvāeva palāpentassāpi pārājikaṃ. Saha kuminena uddharato pārājikaṃ. Kevalaṃ kuminamukhaṃ vivarati pacchā puṭakaṃ muñcati chiddaṃ vā karoti macchā pana attano dhammatāya palāyanti bhaṇḍadeyyaṃ. Evaṃ katvā bhattasitthāni dasseti macchā gocaratthāya nikkhamitvā palāyanti bhaṇḍadeyyameva. Mukhaṃ vivaritvā pacchā puṭakaṃ amuñcitvā passe chiddaṃ akatvā kevalaṃ bhattasitthāni dasseti macchā pana chātajjhattā sīsena paharitvā okāsaṃ katvā gocaratthāya nikkhamitvā palāyanti bhaṇḍadeyyameva. Tucchakuminassa mukhaṃ vā vivarati pacchā puṭakaṃ vā muñcati chindaṃ vā karoti āgatāgatā macchā dvārappattā puṭakachiddehi palāyanti bhaṇḍadeyyameva. Tucchakuminaṃ gahetvā gumbe khipati bhaṇḍadeyyamevāti.

--------------------------------------------------------------------------------------------- page472.

Yāne bhaṇḍaṃ pīṭhe thavikāya sadisaṃ. Maṃsapesīvatthumhi. Sace ākāse gaṇhāti gahitaṭṭhānameva ṭhānaṃ. Taṃ chahākārehi paricchinditvā ṭhānā cāvanaṃ veditabbaṃ. Sesamettha dārugopālaka- rajakasāṭakavatthūsu ca ambacorakādivatthunayena vinicchinitabbaṃ. {155} Kumbhīvatthusmiṃ. Yo sappitelādīni apādagghanakāni gahetvā na puna evaṃ karissāmīti saṃvare ṭhatvā dutiyadivasādīsupi puna citte uppanne evameva dhuranikkhepaṃ katvā paribhuñjanto sabbampi taṃ paribhuñjati nevatthi pārājikaṃ dukkaṭaṃ vā thullaccayaṃ vā āpajjati bhaṇḍadeyyaṃ pana hoti. Ayampi bhikkhu evameva akāsi. Tena vuttaṃ anāpatti bhikkhu pārājikassāti. Dhuranikkhepaṃ pana akatvā divase divase paribhuñjissāmīti taṃ thokaṃ thokampi paribhuñjato yasmiṃ divase pādagghanakaṃ pūrati tasmiṃ pārājikaṃ. Saṃvidhāvahāravatthūni saṃvidhāvahāre muṭṭhivatthūni odaniyagharādivatthūsu dve vighāsavatthūni ambacorādivatthūsu vuttavinicchayanayena veditabbāni. Dve tiṇavatthūni uttānatthāneva. {156} Ambabhājāpanādivatthūsu. Te bhikkhū ekaṃ gāmakāvāsaṃ paricchinnabhikkhukaṃ agamaṃsu. Tattheva bhikkhū phalāphalaṃ paribhuñjamānāpi tesu āgatesu therānaṃ phalāni dethāti kappiyakārake na avocuṃ. Atha te bhikkhū kiṃ saṅghikaṃ amhākaṃ na pāpuṇātīti gaṇḍiṃ paharitvā bhājāpetvā tesampi vassaggena bhāgaṃ datvā attanāpi paribhuñjiṃsu. Tena tesaṃ bhagavā anāpatti bhikkhave paribhogatthāyāti āha. Tasmā idāni yattha āvāsikā āgantukānaṃ na denti

--------------------------------------------------------------------------------------------- page473.

Phalavāre ca sampatte aññesaṃ abhāvaṃ disvā corikāya attanāva khādanti tattha āgantukehi gaṇḍiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati. Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti catūsu paccayesu sammā upanenti anissarā tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā tesupi āgantukā anissarā. Eseva nayo sesapaccayatthāya niyametvā dinnesupi. Ye pana tathā aniyamitā āvāsikā ca ne rakkhitvā gopitvā corikāya paribhuñjanti na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā āvāsikā ca ne rakkhitvā gopitvā sammā upanenti tesuyeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo paribhogavasena bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ yaṃ panettha senāsanatthāya niyamitaṃ taṃ paribhogavasena bhājetvā paribhuñjantassa thullaccayañca bhaṇḍadeyyañcāti. Uddissa cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace dubbhikkhaṃ hoti bhikkhū piṇḍapātena kilamanti cīvaraṃ pana suladdhaṃ saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapāte upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati. Uddissa piṇḍapātatthāya gilānapaccayatthāya ca dinnepi eseva nayo. Uddissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti taṃ

--------------------------------------------------------------------------------------------- page474.

Rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ hoti bhikkhū piṇḍapātena na yāpenti ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti tālanāḷikerādike vināsenti senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭati. Mūlavatthucchedaṃ pana katvā na upanetabbaṃ. Yo pana ārāmo catuppaccayatthāya niyametvā dinno tattha apalokanakammaṃ na kātabbaṃ. Yena pana paccayena ūnaṃ tadatthaṃ upanetuṃ vaṭṭati. Ārāmo jaggitabbo vettanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye pana vettanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti yaṃ tesaṃ saṅghena anuññātaṃ hoti divase divase ettakannāma khādathāti tadeva te dātuṃ labhanti. Tato uttariṃ tesaṃ dadantānampi gahetuṃ na vaṭṭati. Yo panārāmaṃ keṇiyā gahetvā saṅghassa catuppaccayatthāya kappiyabhaṇḍameva deti ayaṃ bahukampi dātuṃ labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinno ārāmopi jaggitabbo vettanaṃ datvāpi jaggāpetabbo. Vettanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati. Etampi ārāmaṃ vettanena tattheva vasitvā rakkhantānañca keṇiyā

--------------------------------------------------------------------------------------------- page475.

Gahetvā kappiyabhaṇḍadāyakānañca tattha jātakaphaladānaṃ vuttanayeneva veditabbaṃ. Ambapālakādivatthūsu. Anāpatti bhikkhave gopakassa dāneti ettha kataraṃ gopakassa dānaṃ vaṭṭati kataraṃ na vaṭṭati. Mahāsumatthero tāva āha yaṃ gopakassa paricchinditvā dinnaṃ hoti ettakaṃ divase divase gaṇhāti tadeva vaṭṭati tato uttariṃ na vaṭṭatīti. Mahāpadumatthero panāha kiṃ gopakānaṃ paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi tesaṃ hatthe visaṭṭhakassa ete issarā tasmā yante denti taṃ bahukampi vaṭṭatīti. Kurundaṭṭhakathāyaṃ pana vuttaṃ manussānaṃ ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti tehi dinnaṃ vaṭṭati āharāpetvā pana na gahetabbaṃ saṅghike cetiyasantake ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati vettanena rakkhantassa attano bhāgamattaṃ vaṭṭatīti. Mahāpaccariyaṃ yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti etaṃ vaṭṭati bhikkhusaṅghassa ārāmagopakā yaṃ attano bhatiyā khaṇḍetvā denti etaṃ vaṭṭati yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā rakkhati tassāpi attano sampattarakkhatoyeva dātuṃ vaṭṭati keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatīti vuttaṃ. Etaṃ pana sabbaṃ byañjanato nānaṃ atthato ekameva tasmā adhippāyaṃ ñatvā gahetabbaṃ. Dāruvatthumhi. Tāvakāliko ahaṃ bhagavāti tāvakālikacitto

--------------------------------------------------------------------------------------------- page476.

Ahaṃ bhagavāti vattukāmena vuttaṃ. Tāvakālikacittoti puna āharitvā dassāmīti evaṃ citto ahanti vuttaṃ hoti. Bhagavā tāvakālike anāpattīti āha. Ayaṃ panettha pālimuttakavinicchayo. Sace saṅgho saṅghikaṃ kammaṃ kāreti uposathāgāraṃ vā bhojanasālaṃ vā tato āpucchitvā tāvakālikaṃ haritabbaṃ. Yo pana saṅghiko dabbasambhāro agutto deve vassante temeti ātapena sukkhati taṃ sabbampi āharitvā attano āvāsaṃ kātuṃ vaṭṭati. Saṅgho āharāpento aññena vā dabbasambhārena mūlena vā saññāpetabbo. Na sakkā ce hoti saññāpetuṃ saṅghikena bhante kataṃ saṅghaparibhogena valañjethāti vattabbaṃ. Senāsanassa pana ayameva bhikkhu issaroti. Sacepi pāsāṇatthambho vā rukkhatthambho vā kavāṭaṃ vā vātapānaṃ vā nappahoti saṅghikaṃ tāvakālikaṃ āharitvā pākatikaṃ kātuṃ vaṭṭati. Eseva nayo aññesupi dabbasambhāresu. Udakavatthusmiṃ. Yadā udakaṃ dullabhaṃ hoti yojanatopi aḍḍhayojanatopi āharīyati evarūpe pariggahitaudake avahāro. Yatopi āharīmato vā pokkharaṇīādīsu ṭhitato vā kevalaṃ yāgubhattaṃ sampādenti pānīyaparibhogañca karonti na aññaṃ mahāparibhogaṃ tampi theyyacittena gaṇhato avahāro. Yato pana ekaṃ vā dve vā ghaṭe gahetvā āsanaṃ dhovituṃ bodhirukkhe siñcituṃ udakapūjaṃ kātuṃ rajanaṃ pacituṃ labhati. Tattha saṅghassa katikāvaseneva

--------------------------------------------------------------------------------------------- page477.

Paṭipajjitabbaṃ. Atirekaṃ gaṇhanto mattikādīni vā theyyacittena pakkhipanto bhaṇḍaṃ agghāpetvā kāretabbo. Sace āvāsikā katikavattaṃ daḷhaṃ karonti aññesaṃ bhaṇḍakaṃ dhovituṃ vā rajituṃ vā na denti attanā pana aññesaṃ apassantānaṃ gahetvā sabbaṃ karonti tesaṃ katikāya na ṭhātabbaṃ. Yattakaṃ te dhovanti tattakaṃ dhovitabbaṃ. Sace saṅghassa dve tisso pokkharaṇiyo udakasoṇḍiyo vā honti katikā ca katā ettha nahāyitabbaṃ ito pānīyaṃ gahetabbaṃ idha sabbaparibhogo kātabboti katikavatteneva sabbaṃ kātabbaṃ. Yattha katikā natthi tattha sabbaparibhogo vaṭṭatīti. Mattikāvatthusmiṃ. Yattha mattikā dullabhā hoti nānappakārā vā vaṇṇamattikā āharitvā ṭhapitā tattha thokāpi pañcamāsakaṃ agghati tasmā pārājikaṃ. Saṅghike pana kamme cetiyakamme ca niṭṭhite saṅghaṃ āpucchitvā vā tāvakālikaṃ vā gahetuṃ vaṭṭati. Sudhāyapi cittakammavaṇṇesupi eseva nayo. Tiṇavatthūsu. Jhāpitatiṇe ṭhānā cāvanassa abhāvena dukkaṭaṃ bhaṇḍadeyyaṃ pana hoti. Saṅgho tiṇavatthuṃ jaggitvā saṅghikaṃ āvāsaṃ chādeti. Puna kadāci jaggituṃ na sakkoti. Athañño eko bhikkhu vattasīsena jaggati. Saṅghassevetaṃ. No ce jaggati saṅgheneko bhikkhu vattabbo jaggitvā dehīti. So ce bhāgaṃ icchati bhāgaṃ datvāpi jaggāpetabbaṃ. Sace bhāgaṃ vaḍḍheti dātabbameva. Vaḍḍhetiyeva gaccha jaggitvā sabbaṃ gahetvā attano senāsanaṃ

--------------------------------------------------------------------------------------------- page478.

Chādehīti vattabbo. Kasmā. Naṭṭhe attho natthi. Dadantehi pana savatthukaṃ na dātabbaṃ garubhaṇḍaṃ hoti. Tiṇamattaṃ pana dātabbaṃ. Tasmiṃ ce jaggitvā attano senāsanaṃ chādente puna saṅgho jaggituṃ pahoti tvaṃ mā jaggi saṅgho jaggissatīti vattabbo. Mañcādīni satta vatthūni pākaṭāneva. Pāliyā pana anāgatampi pāsāṇatthambhaṃ vā rukkhatthambhaṃ vā aññaṃ vā kiñci pādagghanakaṃ harantassa pārājikameva. Padhānagharādīsu. Chaḍḍitapatitānaṃ pariveṇādīnaṃ kuḍḍampi pākārampi bhinditvā iṭṭhakādīni avaharantassāpi eseva nayo. Kasmā. Saṅghikannāma kadāci ajjhāvasanti kadāci na ajjhāvasanti. Paccante corabhayena janapade vuṭṭhahante chaḍḍitavihārādīsu kañci parikkhāraṃ harantassāpi eseva nayo. Ye pana tato tāvakālikaṃ haranti puna āvāsitesu ca vihāresu bhikkhū āharāpenti dātabbaṃ. Sacepi tato āharitvā senāsanaṃ kataṃ hoti taṃ vā tadagghanakaṃ vā dātabbameva. Puna āvasissāmāti ālayaṃ acchinditvā vuṭṭhitesu janapadesu gaṇasantakaṃ vā puggalikaṃ vā gahitaṃ hoti. Te ce anujānanti paṭikammena kiccaṃ natthi. Saṅghikaṃ pana garubhaṇḍaṃ tasmā paṭikammaṃ kattabbameva. {157} Vihāraparibhogavatthu uttānatthameva. Anujānāmi bhikkhave tāvakālikaṃ haritunti ettha yo bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā tāvakālikaṃ haritvā attano phāsukaṭṭhānesu ekampi dvepi māse saṅghaparibhogena

--------------------------------------------------------------------------------------------- page479.

Paribhuñjati āgatānaṃ buḍḍhatarānaṃ deti na paṭibāhati tassa tasmiṃ naṭṭhepi jiṇṇepi theyyāya avahaṭepi gīvā na hoti. Vasitvā pana gacchantena yathāṭhāne ṭhapetabbaṃ. Yo pana puggalikaparibhogena paribhuñjati āgatāgatānaṃ buḍḍhatarānaṃ na deti tassa gīvā hoti. Aññampana āvāsaṃ haritvā paribhuñjantena sace tattha buḍḍhataro āgantvā vuṭṭhāpeti mayā idaṃ asukāvāsato nāma āhaṭaṃ gacchāmi taṃ pākatikaṃ karomīti vattabbaṃ. Sace so bhikkhu ahaṃ pākatikaṃ karissāmīti vadati tassa bhāraṃ katvāpi gantuṃ vaṭṭatīti saṅkhepaṭṭhakathāyaṃ vuttaṃ. Campāvatthumhi. Tekatulāti tilataṇḍulamuggehi vā tilataṇḍulamāsehi vā tilataṇḍulakulatthehi vā tilataṇḍulehi saddhiṃ yaṅkiñci etaṃ aparannaṃ pakkhipitvā tīhi katā. Etaṃ kira imehi tīhi catubbhāgaudakasambhinne khīre sappimadhusakkarādīhi yojetvā karonti. Rājagahavatthumhi. Madhugoḷakoti atirasapūvo vuccati madhusīsakantipi vadanti. Sesamettha vatthudvayepi odanabhājanīyavatthusmiṃ vuttanayena veditabbaṃ. {158} Ajjukavatthusmiṃ. Etadavocāti gilāno hutvā avoca. Āyasmā upāli āyasmato ajjukassa pakkhoti na agatigamanavasena pakkho apica kho anāpattisaññitāya lajjianuggahena vinayānuggahena ca thero pakkhoti veditabbo. Sesamettha uttānatthameva. {159} Bārāṇasīvatthumhi. Corehi uppaddutantiṃ corehi viluttaṃ. Iddhiyā ānetvā pāsāde ṭhapesīti thero

--------------------------------------------------------------------------------------------- page480.

Kira taṃ kulaṃ sokasallasamappitaṃ āvaṭṭantaṃ vivaṭṭantaṃ disvā tassa kulassa anukampāya pasādānurakkhaṇatthāya dhammānuggahena attano iddhiyā tesaṃyeva pāsādaṃ dārakānaṃ samīpe hotūti adhiṭṭhāsi. Dārakā amhākaṃ pāsādoti sañjānitvā abhiruhiṃsu. Tato thero iddhiṃ paṭisaṃhari. Pāsādopi sakaṭṭhāneyeva aṭṭhāsi. Vohāravasena pana vuttaṃ te dārake iddhiyā ānetvā pāsāde ṭhapesīti. Iddhivisayeti īdisāya adhiṭṭhāniddhiyā anāpatti. Vikubbanaiddhi pana na vaṭṭatīti. {160-161} Avasāne vatthudvayaṃ uttānatthamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya dutiyapārājikavaṇṇanā niṭṭhitā. Tatrāyaṃ anusāsanī dutiyaṃ adutiyena yaṃ jinena pakāsitaṃ parājitakilesena pārājikamidaṃ idha sikkhāpadaṃ samantena aññaṃ kiñci na vijjati anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ. Tasmā vatthumhi otiṇṇe bhikkhunā vinayaññunā vinayānuggahenettha karontena vinicchayaṃ pāliṃ aṭṭhakathañceva sādhippāyamasesato ogayha appamattena karaṇīyo vinicchayo. Āpattidassanussāho na kattabbo kudācanaṃ

--------------------------------------------------------------------------------------------- page481.

Passissāmi anāpatti miti kayirātha mānasaṃ passitvāpi ca āpattiṃ avatvāva punappunaṃ vīmaṃsitvātha viññūhi saṃsanditvā ca taṃ vade. Kappiyepi ca vatthusmiṃ cittassa lahuvuttino vasena sāmaññaguṇā cavantīdha puthujjanā. Tasmā paraparikkhāraṃ āsīvisamivoragaṃ aggiṃ viya ca sampassaṃ āmaseyya vicakkhaṇoti. ------------


             The Pali Atthakatha in Roman Book 1 page 456-481. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9590&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9590&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6656              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1994              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]