ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page48.

8. Gopakamoggallānasuttavaṇṇanā [79] Evamme sutanti gopakamoggalānasuttaṃ. Tattha aciraparinibbute bhagavatīti bhagavati aciraparinibbute, dhātubhājanīyaṃ katvā dhammasaṅgītiṃ kātuṃ rājagahaṃ āgatakāle. Rañño pajjotassa āsaṅkamānoti caṇḍapajjoto nāmesa rājā bimbisāramahārājassa sahāyo ahosi. Jīvakaṃ pesetvā bhesajjakāritakālato paṭṭhāya pana daḷhamittova jāto, so "ajātasattunā devadattassa vacanaṃ gahetvā pitā ghātito"ti sutvā "mama piyamittaṃ ghātetvā esa rajjaṃ karissāmīti maññati, mayhaṃ sahāyassa sahāyānaṃ atthikabhāvaṃ jānāpessāmī"ti parisati vācaṃ abhāsi. Taṃ sutvā tassa āsaṅkā uppannā. Tena vuttaṃ "rañño pajjotassa āsaṅkamāno"ti. Kammantoti bahinagare nagarapaṭisaṅkhārāpanatthāya kammantaṭṭhānaṃ. Upasaṅkamīti mayaṃ dhammavinayasaṅgītiṃ kāressāmāti vicarāma, ayaṃ ca mahesakkho rājavallabho saṅgahe kate veḷuvanassa ārakkhaṃ kareyyāti maññamāno upasaṅkami. Tehi dhammehīti tehi sabbaññutañāṇadhammehi. Sabbena sabbanti sabbākārena sabbaṃ. Sabbathā sabbanti sabbakoṭṭhāsehi sabbaṃ. Kiṃ pucchāmīti pucchati? cha hi satthāro paṭhamataraṃ uppannā 1- appaññātakulehi nikkhamitvā pabbajitā, te tathāgate dharamāneyeva kālakatā, sāvakāpi nesaṃ appaññātakuleheva pabbajitā, te tesaṃ accayena mahāvivādaṃ akaṃsu. Samaṇo pana gotamo mahākulā pabbajito, tassa accayena sāvakānaṃ mahāvivādo bhavissatīti ayaṃ kathā sakalajambūdīpaṃ pattharamānā udapādi. Sammāsambuddhe ca 2- dharante bhikkhūnaṃ vivādo nāhosi. Yopi ahosi, sopi tattheva vūpasamito. Parinibbutakāle panassa "aṭṭhasaṭṭhiyojana- satasahassubbedhaṃ 3- sineruṃ apavāhituṃ 4- samatthassa vātassa purato purāṇapaṇṇaṃ kiṃ ṭhassati, dasa pāramiyo pūretvā sabbaññutañāṇaṃ pattassa satthuno alajjamāno maccurājā kassa lajjissatī"ti mahāsaṃvegaṃ janetvā bhiyyoso mattāya bhikkhū samaggā jātā ativiya upasantūpasantā, kiṃ nu kho etanti idaṃ pucchāmīti pucchati. Anusaññāyamānoti anusaññāyamāno, katākataṃ jānantoti attho. Anuvicaramāno vā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. nāma 3 Ma. aṭṭhasaṭṭhiyojanasahassubbedhaṃ @4 Ma. asaṇṭhahituṃ

--------------------------------------------------------------------------------------------- page49.

[80] Atthi nu khoti ayampi heṭṭhimapucchameva pucchati. Appaṭissaraṇeti appaṭissaraṇe dhammavinaye. Ko hetu dhammasāmaggiyāti 1- tumhākaṃ samaggabhāvassa ko hetu ko paccayo. Dhammappaṭissaraṇāti dhammo amhākaṃ paṭissaraṇaṃ, dhammo avassayoti dīpeti. [81] Vattatīti 2- paguṇaṃ hutvā āgacchati. Āpatti hoti vītikkamoti ubhayametaṃ buddhassa āṇāvītikkamanameva. Yathādhammaṃ yathānusiṭṭhaṃ 3- kāremāti yathā dhammo ca anusiṭṭhi ca ṭhitā, evaṃ kāremāti attho. Na kira no bhavanto kārenti, dhammo no kāretīti padadvayepi nokāro nipātamattaṃ. Evaṃ sante na kira bhavanto kārenti, dhammova kāretīti ayamettha attho. [83] Tagghāti ekaṃse nipāto. Kahaṃ pana bhavaṃ ānandoti kiṃ therassa veḷuvane vasanabhāvaṃ na jānātīti? jānāti. Veḷuvanassa panānena ārakkhā dinnā, tasmā attānaṃ ukkaṃsāpetukāmo pucchati. Kasmā pana tena tattha ārakkhā dinnā? so kira ekadivasaṃ mahākaccāyanattheraṃ gijjhakūṭā otarantaṃ disvā "makkaṭo viya eso"ti āha. Bhagavā taṃ kathaṃ sutvā "sace khamāpeti, iccetaṃ kusalaṃ, no ce khamāpeti, imasmiṃ veḷuvane gonaṅguḷamakkaṭo 4- bhavissatī"ti āha. So taṃ kathaṃ sutvā "samaṇassa gotamassa kathāya dvedhābhāvo nāma natthi, pacchā me makkaṭabhūtakāle gocaraṭṭhānaṃ bhavissatī"ti veḷuvane nānāvidhe rukkhe ropetvā ārakkhaṃ adāsi. Aparabhāge kālaṃ katvā makkaṭo hutvā nibbatti. "vassakārā"ti vutte āgantvā samīpe aṭṭhāsi. Tagghāti sabbavāresu ekaṃsavacaneyeva nipāto. Taggha bho ānandāti evaṃ therena parisamajjhe attano ukkaṃsitabhāvaṃ ñatvā ahampi theraṃ ukkaṃsissāmīti evamāha. [84] Na ca kho brāhmaṇāti thero kira cintesi "sammāsambuddhena vaṇṇitajjhānampi atthi, avaṇṇitajjhānampi atthi, ayaṃ pana brāhmaṇo sabbameva @Footnote: 1 cha.Ma. sāmaggiyāti 2 cha.Ma. pavattatīti 3 Sī. yathāsatthaṃ @4 Sī., ka. gonaṅguṭṭhamakkaṭo

--------------------------------------------------------------------------------------------- page50.

Vaṇṇeti pañhe 1- visaṃvādeti, na kho pana sakkā amassa mukhaṃ oloketuṃ na piṇḍapātaṃ 2- rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī"ti idaṃ vattuṃ āraddhaṃ. Antaraṃ karitvāti abbhantaraṃ karitvā. Evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesīti idha sabbasaṅgāhikajjhānaṃ nāma kathitaṃ. Yanno mayanti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena pucchitapañhassa akathanaṃ paccāsiṃsamāno kathitabhāvaṃ ñatvā "vassakārena pucchitapañhaṃ punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī"ti anattamano ahosi, tasmā evamāha. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya gopakamoggallānasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 10 page 48-50. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1769              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]