ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                           2. Anupadavagga
                         1. Anupadasuttavaṇṇanā
      [92] Evamme sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ 1-
"paṇḍito"tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā?
avasesattheresu hi mahāmoggallānattherassa iddhimāti guṇo pākaṭo, mahākassapassa
dhutavādoti, anuruddhattherassa dibbacakkhukoti, upālittherassa vinayadharoti,
revatattherassa jhāyī jhānābhiratoti, ānandattherassa bahussutoti. Evaṃ tesaṃ tesaṃ
therānaṃ te te guṇā pākaṭā, sāriputtattherassa pana apākaṭā. Kasmā?
paññavato hi guṇā na sakkā akathitā jānituṃ. Iti bhagavā "sāriputtassa
guṇe kathessāmī"ti sabhāgaparisāya sannipātaṃ āgamesi. Visabhāgapuggalānaṃ hi
santike vaṇṇaṃ kathetuṃ na vaṭṭati, te vaṇṇe kathiyamāne avaṇṇameva kathenti.
Imasmiṃ pana divase therassa sabhāgaparisā sannipati, tassā sannipatitabhāvaṃ disvā
satthā vaṇṇaṃ kathento imaṃ desanaṃ ārabhi.
     Tattha paṇḍitoti dhātukusalatā āyatanakusalatā paṭiccasamuppādakusalatā
ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññotiādīsu
mahāpaññādīhi samannāgatoti attho.
      Tatridaṃ mahāpaññādīnaṃ nānattaṃ 2- :- tattha katamā mahāpaññā, mahante
sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe,
vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni
ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante
satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni,
bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahantā abhiññāyo,
mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.
@Footnote: 1 Ma. evaṃ            2 khu. paṭi. 31/665/570
      Katā puthupaññā, puthu nānākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthu
nānādhātūsu, puthu nānāāyatanesu, puthu nānāatthesu, puthu nānāpaṭiccasamuppādesu,
puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu,
paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhipaññāvimuttivimuttiñāṇa-
dassanakkhandhesu, puthu nānāṭhānāṭhānesu, puthu nānāvihārasamāpattīsu, puthu
nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammapadhānesu, iddhipādesu,
indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu,
abhiññāsu, puthu nānājanasādhāraṇadhamme samatikkamma paramatthe nibbāne ñāṇaṃ
pavattatīti puthupaññā.
      Katamā hāsapaññā. 1- Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo
pāmojjabahulo sīsaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ,
jāgariyānuyogaṃ sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ,
vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ
paṭivijjhati, hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulo
ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni,
balāni, bojjhaṅgāni, ariyamagge 2- bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni
sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo
paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.
      Katamā javanapaññā, yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ
dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato
khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā .pe. Yaṅkiñci
viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ aniccato dukkhato
anattato khippaṃ javatīti javanapaññā. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ
aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgata-
paccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti
tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti
@Footnote: 1 Sī.  hāsupaññā                  2 cha.Ma. ariyamaggaṃ
Javanapaññā. Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhu .pe. Jarāmaraṇaṃ
atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena .pe. Vibhūtaṃ katvā jarāmaraṇanirodhe
nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ .pe. Viññāṇaṃ
cakkhuṃ .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ
khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā
vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
      Katamā tikkhapaññā, khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ
kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ,
uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ,
upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ,
atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre,
sabbe bhavagāmike kamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ
gametīti tikkhapaññā, ekasmiṃ āsane cattāro ariyamaggā, cattāri sāmaññaphalāni,
catasso paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā passitā 1-
paññāyāti tikkhapaññā.
      Katamā nibbedhikapaññā, idhekacco sabbasaṅkhāresu ubbegabahulo hoti
utrāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati
sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati
padāletīti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ,
mohakkhandhaṃ, kodhaṃ, upanāhaṃ .pe. Sabbe bhavagāmike kamme nibbijjhati padāletīti
nibbedhikapaññā.
      Anupadadhammavipassananti samāpattivasena vā jhānaṅgavasena vā anupaṭipāṭiyā
dhammavipassanaṃ vipassati, evaṃ vipassanto aḍḍhamāsena arahattaṃ patto.
Mahāmoggallānatthero pana sattahi divasehi. Evaṃ santepi sāriputtatthero
mahāpaññavantataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā
@Footnote: 1 ka. phusitā
Uppīḷento viya ekadesameva sammasanto sattadivase vāyamitvā arahattaṃ patto.
Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ
sammasanacāraṃ nippadesaṃ sammasi. Evaṃ sammasanto aḍḍhamāsaṃ vāyami. Arahattañca
kira patvā aññāsi "ṭhapetvā buddhe ca paccekabuddhe ca añño sāvako nāma
paññāya mayā pattabbaṃ pattuṃ samattho nāma na bhavissatī"ti. Yathā hi puriso
veḷuyaṭṭhiṃ gaṇhissāmīti mahājaṭaṃ 1- veḷuṃ disvā jaṭaṃ chindantassa papañco
bhavissatīti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā
ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā
na labhati. Aparo ca tathārūpameva veḷuṃ disvā "sace sampattaṃ yaṭṭhiṃ gaṇhissāmi,
sāraṃ vā ujuṃ vā na labhissāmī"ti kacchaṃ bandhitvā mahantena satthena veḷujaṭaṃ
chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya. Ayaṃ
kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati. Evaṃ sampadamidaṃ
veditabbaṃ. Imesaṃ dvinnaṃ therānaṃ padhānaṃ. 2-
      Evaṃ pana aḍḍhamāsaṃ vāyamitvā dhammasenāpatisāriputtatthero sūkarakhataleṇadvāre
bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne dasabalaṃ
vījayamāno ṭhito desanānusārena ñāṇaṃ pesetvā pabbajitadivasato paṭṭhāya 3-
paṇṇarasame divase sāvakapāramīñāṇassa matthakaṃ patvā sattasaṭṭhiñāṇāni paṭivijjhitvā
soḷasavidhapaññaṃ anuppatto.
      Tatridaṃ bhikkhave sāriputtassa anupadadhammavipassanāyāti yā anupadadhammavipassanaṃ
vipassatīti anupadadhammavipassanā vuttā, tatra anupadadhammavipassanāya
sāriputtassa idaṃ hoti. Idāni vattabbaṃ tantaṃ vipassanākoṭṭhāsaṃ sandhāyetaṃ
vuttaṃ.
      [94] Paṭhame jhāneti ye paṭhame jhāne antosamāpattiyaṃ dhammā.
Tyassāti te assa. Anupadavavatthitā hontīti anupaṭipāṭiyā vavatthitā
paricchinnā ñātā viditā honti. Kathaṃ? thero hi ke dhamme olokento
abhiniropanalakkhaṇo vitakko vattatīti jānāti. Tathā anumajjanalakkhaṇo vicāro,
@Footnote: 1 cha.Ma. jaṭaṃ           2 ka. sammasanacārānaṃ         3 cha.Ma. ayaṃ saddo na dissati
Pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatā, phusanalakkhaṇo
phasso, vedayitalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, cetayitalakkhaṇā
cetanā, vijānanalakkhaṇaṃ viññāṇaṃ, kattukamyatālakkhaṇo chando, adhimokkhalakkhaṇo
adhimokkho, paggahalakkhaṇaṃ vīriyaṃ, upaṭṭhānalakkhaṇā sati, majjhattalakkhaṇā upekkhā,
anunayamanasikāralakkhaṇo manasikāro vattatīti jānāti. Evaṃ jhānaṃ abhiniropanaṭṭhena
vitakkaṃ sabhāvato vavatthapeti .pe. Anunayamanasikāraṭṭhena manasikāraṃ sabhāvabhāvato
vavatthapeti. Tena vuttaṃ "tyāssa dhammā anupadavavatthitā hontī"ti.
     Viditā uppajjantīti uppajjamānā viditā pākaṭāva hutvā uppajjanti.
Viditā upaṭṭhahantīti tiṭṭhamānāpi viditā pākaṭāva hutvā tiṭṭhanti. Viditā
abbhatthaṃ gacchantīti nirujjhamānāpi viditā pākaṭāva hutvā nirujjhanti. Ettha
pana taṃñāṇatā ceva ñāṇabahutā 1- ca mocetabbā. Yathā hi teneva aṅgulaggena
taṃ aṅgulaggaṃ na sakkā phusituṃ, evameva teneva cittena tassa cittassa uppādo
vā ṭhiti vā bhaṅgo vā na sakkā jānitunti. Evaṃ tāva taṃñāṇatā mocetabbā.
Yadi pana dve cittāni ekato uppajjeyyuṃ, ekena cittena ekassa uppādo
vā ṭhiti vā bhaṅgo vā sakkā bhaveyya jānituṃ. Dve pana phassā vā vedanā vā
saññā vā cetanā vā cittāni vā ekato uppajjanakāni nāma natthi,
ekekameva uppajjati. Evaṃ bahucittatā 2- mocetabbā. Evaṃ sante kathaṃ mahātherassa
saññā antosamāpattiyaṃ soḷasadhammā viditā pākaṭā hontīti. Vatthārammaṇānaṃ
pariggahitatāya. Therena hi vatthuñceva ārammaṇañca pariggahitaṃ, tenassa tesaṃ
dhammānaṃ uppādaṃ āvajjantassa uppādo pākaṭo hoti, ṭhānaṃ āvajjantassa
ṭhānaṃ pākaṭaṃ hoti, bhedaṃ āvajjantassa bhedo pākaṭo hoti. Tena vuttaṃ
"viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchantī"ti. Ahutvā
sambhontīti iminā udayaṃ passati. Hutvā paṭiventīti iminā vayaṃ passati.
      Anupāyoti rāgavasena anupagamano hutvā. Anapāyoti paṭighavasena
anapagato. Anissitoti taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti chandarāgena
@Footnote: 1 Sī., Ma. ñāṇabahucittatā, i. ñāṇabahulatā         2 cha.Ma. ñāṇabahutā
Abaddho. Vippamuttoti kāmarāgato vippamutto. Visaṃyuttoti catūhi yogehi
sabbakilesehi vā visaṃyutto. Vimariyādīkatenāti nimmariyādīkatena. Cetasāti
evaṃvidhena cittena viharati.
      Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa
antosamāpattiyaṃ pavatte soḷadhamme ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā
katā 1- bhaveyya, tesu panassa ekopi na uppannoti kilesamariyādā natthi. 2-
Ārammaṇamariyādā natthi 2- sace panassa antosamāpattiyaṃ pavatte soḷasadhamme
āvajjentassa ekacce āpāthaṃ nāgaccheyyuṃ. 3- Evamassa ārammaṇamariyādā
bhaveyyuṃ. Te panassa terasadhamme āvajjentassa āpāthaṃ anāgatadhammā 4- nāma
natthīti ārammaṇamariyādāpi natthi.
      Aparāpi dve mariyādā vikkhambhanamariyādā ca samucchedamariyādā ca. Tāsu
samucchedamariyādā upari āgamissati, imasmiṃ pana ṭhāne vikkhambhanamariyādā
adhippetā. Tassa vikkhambhitapaccanīkattā natthīti vimariyādikatena cetasā viharati.
      Uttarinissaraṇanti ito uttarinissaraṇaṃ. Aññesu ca suttesu
"uttarinissaraṇan"ti nibbānaṃ vuttaṃ, idha pana anuttaro viseso adhippetoti
veditabbo. Tabbahulīkārāti tassa pajānanassa bahulīkaraṇena. Atthitvevassa hotīti
tassa therassa atthītiyeva daḷhataraṃ hoti. Iminā nayena sesavāresupi attho
veditabbo.
      Dutiyavāre pana sampasādanaṭṭhena sampasādo. Sabhāvato vavatthapeti.
      Catutthavāre upekkhāti sukhaṭṭhāne vedanūpekkhāva. Passaddhattā cetaso
anābhogoti yo so "yadeva tattha sukhan"ti cetaso ābhogo, etenetaṃ
oḷārikamakkhāyatīti evaṃ passaddhattā cetaso anābhogo vutto, tassa abhāvāti
attho. Satipārisuddhīti parisuddhāsatiyeva. Upekkhāpi pārisuddhiupekkhā.
      [95] Sato vuṭaṭhahatīti satiyā samannāgato ñāṇena sampajāno hutvā
vuṭṭhāti. Te dhamme samanussaratīti yasamā nevasaññānāsaññāyatane buddhānaṃyeva
@Footnote: 1 ka. kilesamariyādena etaṃ   2-2 cha.Ma. ime pāṭhā na dissanti
@3 ka.,Ma. āgaccheyyuṃ       4 cha.Ma. anāgatadhammo
Anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento
evamāha.
      Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri
saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ
yuganaddhaṃ āharitvā arahattappattavāropi atthi, nirodhasamāpattisamāpannavāropi.
Arahattappattavāro idha gahito, nirodhaṃ pana cittavasitāya aparāparaṃ samāpajjissatīti
vadanti.
      Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro
āgacchati, phalasamāpatti guḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti,
phalasamāpattiyā vāro āgacchati, nirodhasamāpatti guḷhā hoti. Jambudīpavāsino
therā vadanti "sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ
sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto"ti. Te dhammeti
antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatana-
samāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbā dhammāva 1-
tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ.
      [97] Vasippattoti ciṇṇavasitaṃ patto. Pāramippattoti nipphattiṃ patto
orasotiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena
pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā
ca 2- dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa
anādiyanato no āmisadāyādoti veditabbo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       anupadasuttavaṇṇanā niṭṭhitā
                          -------------
@Footnote: 1 ka. vipassitabbā dhammā ca          2 cha.Ma. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 10 page 56-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1417              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1417              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2297              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2297              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]