ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       3. Sappurisadhammasuttavaṇṇanā
    [105] Evamme sutanti sappurisadhammasuttaṃ. Tattha sappurisadhammanti
sappurisānaṃ dhammaṃ. Asappurisadhammanti pāpapurisānaṃ dhammaṃ. Evaṃ mātikaṃ ṭhapetvāpi
puna yathā nāma maggakusalo puriso vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāti. Paṭhamaṃ
@Footnote: 1 ka. caṇḍīmukhatissarājakāle           2 cha. badarasāḷavaṃ maddamāno nisīdi
Muñcitabbaṃ katheti, evaṃ pahātabbaṃ dhammaṃ paṭhamaṃ desento katamo ca bhikkhave
asappurisadhammotiādimāha. Tattha uccākulāti khattiyakulā vā brāhmaṇakulā vā.
Etadeva hi kuladvayaṃ "uccākulan"ti vuccati. So tattha pujjoti so bhikkhu
tesu bhikkhūsu pūjāraho. Antaraṃ karitvāti abbhantaraṃ katvā.
      Mahākulāti khattiyakulā vā brāhmaṇakulā vā vessakulā vā. Idameva hi
kulattayaṃ "mahākulan"ti vuccati. Mahābhogakulāti mahantehi bhogehi samannāgatakulā.
Uḷārabhogakulāti uḷārehi paṇītehi bhogehi sampannakulā. Imasmiṃ padadvaye
cattāripi kulāni labbhanti. Yattha katthaci kule jāto hi puññaphalehi mahābhogopi
uḷārabhogopi hotiyeva.
      [106] Yasassīti parivārasampanno. Appaññātāti rattiṃ khittasarā viya
saṃghamajjhādīsu na paññāyanti. Appesakkhāti appaparivāRā.
      [107] Āraññikoti samādinnaāraññikadhutaṅgo. Sesadhutaṅgesupi eseva
nayo. Imasmiṃ ca sutte pāḷiyaṃ naveva dhutaṅgāni āgatāni, vitthārena panetāni
terasa honti. Tesu yaṃ vattabbaṃ, taṃ sabbaṃ sabbākārena visuddhimagge
dhutaṅganiddese vuttameva.
      [108] Atammayatāti tammayatā vuccati taṇhā, nittaṇhāti 1- attho.
Atammayataññeva antaraṃ karitvāti nittaṇhataṃyeva kāraṇaṃ katvā abbhantaraṃ vā
katvā, citte uppādetvāti attho.
      Nirodhavāre yasmā anāgāmikhīṇāsavā taṃ samāpattiṃ samāpajjanti, puthujjanassa
sā natthi, tasmā asappurisavāro parihīno. Na kiñci maññatīti kañci puggalaṃ
tīhi maññanāhi na maññati. Na kuhiñci maññatīti kismiñci okāse na maññati.
Na kenaci maññatīti kenaci vatthunāpi taṃ puggalaṃ na maññati. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     sappurisadhammasuttavaṇṇanā niṭṭhitā
                          ------------
@Footnote: 1 Sī., ka. nittaṇhatāti



             The Pali Atthakatha in Roman Book 10 page 67-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1719              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1719              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2670              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2650              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]