![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Sappurisadhammasuttavaṇṇanā [105] Evamme sutanti sappurisadhammasuttaṃ. Tattha sappurisadhammanti sappurisānaṃ dhammaṃ. Asappurisadhammanti pāpapurisānaṃ dhammaṃ. Evaṃ mātikaṃ ṭhapetvāpi puna yathā nāma maggakusalo puriso vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāti. Paṭhamaṃ @Footnote: 1 ka. caṇḍīmukhatissarājakāle 2 cha. badarasāḷavaṃ maddamāno nisīdi Muñcitabbaṃ katheti, evaṃ pahātabbaṃ dhammaṃ paṭhamaṃ desento katamo ca bhikkhave asappurisadhammotiādimāha. Tattha uccākulāti khattiyakulā vā brāhmaṇakulā vā. Etadeva hi kuladvayaṃ "uccākulan"ti vuccati. So tattha pujjoti so bhikkhu tesu bhikkhūsu pūjāraho. Antaraṃ karitvāti abbhantaraṃ katvā. Mahākulāti khattiyakulā vā brāhmaṇakulā vā vessakulā vā. Idameva hi kulattayaṃ "mahākulan"ti vuccati. Mahābhogakulāti mahantehi bhogehi samannāgatakulā. Uḷārabhogakulāti uḷārehi paṇītehi bhogehi sampannakulā. Imasmiṃ padadvaye cattāripi kulāni labbhanti. Yattha katthaci kule jāto hi puññaphalehi mahābhogopi uḷārabhogopi hotiyeva. [106] Yasassīti parivārasampanno. Appaññātāti rattiṃ khittasarā viya saṃghamajjhādīsu na paññāyanti. Appesakkhāti appaparivāRā. [107] Āraññikoti samādinnaāraññikadhutaṅgo. Sesadhutaṅgesupi eseva nayo. Imasmiṃ ca sutte pāḷiyaṃ naveva dhutaṅgāni āgatāni, vitthārena panetāni terasa honti. Tesu yaṃ vattabbaṃ, taṃ sabbaṃ sabbākārena visuddhimagge dhutaṅganiddese vuttameva. [108] Atammayatāti tammayatā vuccati taṇhā, nittaṇhāti 1- attho. Atammayataññeva antaraṃ karitvāti nittaṇhataṃyeva kāraṇaṃ katvā abbhantaraṃ vā katvā, citte uppādetvāti attho. Nirodhavāre yasmā anāgāmikhīṇāsavā taṃ samāpattiṃ samāpajjanti, puthujjanassa sā natthi, tasmā asappurisavāro parihīno. Na kiñci maññatīti kañci puggalaṃ tīhi maññanāhi na maññati. Na kuhiñci maññatīti kismiñci okāse na maññati. Na kenaci maññatīti kenaci vatthunāpi taṃ puggalaṃ na maññati. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sappurisadhammasuttavaṇṇanā niṭṭhitā ------------ @Footnote: 1 Sī., ka. nittaṇhatātiThe Pali Atthakatha in Roman Book 10 page 67-68. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1719 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1719 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=178 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2670 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2650 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2650 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]