ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page71.

5. Bahudhātukasuttavaṇṇanā [124] Evamme sutanti bahudhātukasuttaṃ. Tattha bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro 1- tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ:- pabbatādivisamanissitā corā janapadavāsīnaṃ pesenti "mayaṃ asukadivase nāma tumhākaṃ gāmaṃ paharissāmā"ti. Taṃ pavuttiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. "idha no corā kuppitā anatthampi āvaheyyun"ti hatthasāraṃ gahetvā dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti. Ḍaṃsamakasādīhi khajjamānā gumbantarāni pavisanti, khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvuttadivase anāgacchantesu "tucchakasāsanaṃ 2- taṃ bhavissati, gāmaṃ pavisissāmā"ti saparikkhārā gāmaṃ pavisanti, atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpetvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā koṭṭhacchāyābhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā, ayaṃ upasaṭṭhākāro lagganākāro nāma. Naḷāgārāti naḷehi paricchannā agārā, sesasambhārā panettha rukkhamayā honti. Tiṇāgārepi eseva nayo. Bālato uppajjantīti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā uparajjaṃ vā añña vā pana mahantaṃ ṭhānaṃ patthento katipaye attanā sadise vidhavāputte mahādhutte gahetvā "etha ahaṃ tumhe issare karissāmī"ti pabbatagahanādīni nissāya antante gāme paharanto dāmarikabhāvaṃ jānāpetvā anupubbena nigamepi janapadepi paharati, manussā gehāni chaḍḍetvā khemantaṭṭhānaṃ patthayamānā pakkamanti, te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni pahāya pakkamanti. Gatagataṭṭhāne bhikkhāpi senāsanampi dullabhaṃ hoti. Evaṃ catunnaṃ parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ @Footnote: 1 Ma. upasattākāro 2 Sī. tucchasāsanaṃ

--------------------------------------------------------------------------------------------- page72.

Vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Iti kosambivāsikānaṃ viya mahākalaho uppajjati, catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ yāni kānipi bhayāni uppajjanti, sabbāni tāni bālato uppajjantīti veditabbāni. Etadavocāti bhagavatā dhammadesanā matthakaṃ apāpetvāva niṭṭhāpitā, yannūnāhaṃ dasabalaṃ pucchitvā sabbaññutañāṇenevassa desanāya pāripūriṃ kareyyanti cintetvā etaṃ "kittāvatā nu kho bhante"tiādivacanaṃ avoca. [125] Aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggaho, aḍḍhaṭṭhamakadhātuyo arūpapariggahoti rūpārūpapariggahova kathito. Sabbāpi khandhavasena pañcakkhandhā honti. Pañcapi khandhā dukkhasaccaṃ, tesaṃ samuṭṭhāpikā taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapāpanā 1- paṭipadā maggasaccaṃ. Iti catusaccakammaṭṭhānaṃ ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Ayamettha saṅkhepo, vitthārato panetā dhātuyo visuddhimagge kathitāva. Jānāti passatīti saha vipassanāya maggo vutto. Paṭhavīdhātuādayo saviññāṇakakāyaṃ suññato nissattato dassetuṃ vuttā. Tāpi purimāhi aṭṭhārasahi dhātūhi pūretabbā. Pūrentena viññāṇadhātuto nīharitvā pūretabbā. Viññāṇadhātu sesā 2- cakkhuviññāṇādivasena chabbidhā hoti. Tattha cakkhuviññāṇadhātuyā pariggahitāya tassā vatthu cakkhudhātu, ārammaṇaṃ rūpadhātūti dve dhātuyo pariggahitāva honti. Eseva nayo sabbattha. Manoviññāṇadhātuyā pana pariggahitāya tassā purimapacchimavasena manodhātu, ārammaṇavasena dhammadhātūti dve dhātuyo pariggahitāva honti. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Sukhadhātūtiādīsu sukhañca taṃ nissattasuññataṭṭhena dhātu cāti sukhadhātu. Eseva nayo sabbattha. Ettha ca purimā catasso dhātuyo sappaṭipakkhavasena gahitā, pacchimā dve sarikkhakavasena. Avibhūtabhāvenapi upekkhādhātu avijjādhātuyā @Footnote: 1 cha.Ma. nirodhapajānanā 2 cha.Ma. hesā

--------------------------------------------------------------------------------------------- page73.

Sarikkhā. Ettha ca sukhadukkhadhātūsu pariggahitāsu kāyaviññāṇadhātu pariggahitāva hoti, sesāsu pariggahitāsu manoviññāṇadhātu pariggahitāva hoti. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena upekkhādhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpārūpapariggahoti 1- purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Kāmadhātuādīnaṃ dvedhāvitakke 2- kāmavitakkādīsu vuttanayeneva attho veditabbo. Abhidhammepi "tattha katamā kāmadhātu, kāmapaṭisaṃyutto takko vitakko"tiādinā 3- nayena 4- etāsaṃ vitthāro āgatoyeva. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Kāmadhātuādīsu pañca kāmāvacarakkhandhā kāmadhātu nāma, pañca rūpāvacarakkhandhā rūpadhātu nāma, cattāro arūpāvacarakkhandhā arūpadhātu nāma. Abhidhamme pana "tattha katamā kāmadhātu, heṭṭhato avīcinirayaṃ pariyantaṃ karitvā"tiādinā 5- nayena etāsaṃ vitthāro āgatoyeva. Imāpi tisso dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Saṅkhatāti paccayehi samāgantvā katā, pañcannaṃ khandhānametaṃ adhivacanaṃ. Na saṅkhatā asaṅkhatā. Nibbānassetaṃ adhivacanaṃ. Imāpi dve dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena saṅkhatadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. @Footnote: 1 cha.Ma. rūpapariggahoti 2 Ma. mu. 12/206/176 3 abhi. vi. 35/182/100 @4 cha.Ma. nayeneva 5 abhi. vi. 35/182/100

--------------------------------------------------------------------------------------------- page74.

[126] Ajjhattikabāhirānīti ajjhattikāni ca bāhirāni ca. Ettha hi cakkhuādīni ajjhattikāni cha, rūpādīni bāhirāni cha. Idhāpi jānāti passatīti saha vipassanāya maggo kathito. Imasmiṃ sati idantiādi mahātaṇhāsaṅkhaye 1- vitthāritameva. [127] Aṭṭhānanti hetupaṭikkhePo. Anavakāsoti paccayapaṭikkhePo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañci saṅkhāranti catubhūmakesu saṅkhāresu 2- kañci ekasaṅkhāraṃ. 3- Niccato upagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmakesu saṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhārā pana tejussadattādivasena divasaṃ santatto ayoguḷo viya makkhikānaṃ, diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo. Sukhato upagaccheyyāti "ekantasukhī *- attā hoti arogo parammaraṇā"ti 4- evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ matthahatthī parittāsito 5- viya pokkharabrāhmaṇo 6- viya ca gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Aggavāde 7- kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena veditabbo, puthujjanassa tebhūmakavaseneva. Sabbavāresu vā 8- ariyasāvakassāpi tebhūmakavaseneva paricchedo vattati. Yañhi yaṃ 9- puthujjano @Footnote: 1 Ma. mū. 12/404/361 2 cha.Ma. saṅkhatasaṅkhāresu, i. sattasaṅkhāresu, evamuparipi @3 cha.Ma. ekasaṅkhārampi * 4 pāḷi. saññī, Ma. u. 14/21/18 @5 Sī. mattahatthi parittāsito viya, cha.Ma. mattahatthiṃ parittāsito 6 cha.Ma. @cokkhabrāhmaṇo 7 cha.Ma. attavāre 8 cha.Ma. ayaṃ saddo na dissati @9 cha.Ma. yaṃ yañhi

--------------------------------------------------------------------------------------------- page75.

Gaṇhāti, 1- tato tato ariyasāvako gāhaṃ viniveṭhati. 2- Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ viniveṭheti. 3- [128] Mātarantiādīsu janikāva mātā, janako pitā, manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti. Etampi aṭṭhānaṃ. Sacepi hi bhavantaragataṃ ariyasāvakaṃ attano ariyabhāvaṃ ajānantampi koci evaṃ vadeyya "imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī"ti, neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ vadeyya "sace imaṃ na ghātessasi, sīsante chindissāmā"ti. Sīsamevassa chindeyya, na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo:- sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti. Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṃghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṃghaṃ bhindeyya. Vuttaṃ hetaṃ "pañcahi upāli ākārehi saṃgho bhijjati. Kammena uddesena voharanto anusāvanena salākagāhenā"ti. 4- Tattha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasabhedakaravatthūni dīpento. Anussāvanenāti nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kiṃ ahaṃ @Footnote: 1 ka. gaṇhi 2 Sī. viniṭṭeti, cha.Ma. viniveṭheti 3 siṃ., ka. vinivaṭṭeti, @Ma. vinivatteti 4 vi. pa. 8/458/409

--------------------------------------------------------------------------------------------- page76.

Apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākagāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā "gaṇhatha imaṃ salākan"ti salākagāhena. Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākagāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharante 1- tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṃgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āvenikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṃgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṃghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako, tesaṃ āvibhāvatthaṃ:- kammato dvārato ceva kappaṭṭhitiyato tathā pākasādhāraṇādīhi viññātabbo vinicchayo. Tattha kammato tāva:- ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehi kāñcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa saṃghassa 2- mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃ pana vasena ayaṃ pañho kathito. Tattha eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañca kathetabbaṃ. Eḷakaṃ māremīti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitāabhisandhinā 3- vā eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitāabhisandhinā mātāpitaro mārento @Footnote: 1 cha.Ma. voharantena 2 cha.Ma. bhikkhusaṃghassa 3 cha.Ma. mātāpitiabhisandhinā

--------------------------------------------------------------------------------------------- page77.

Phusateva. Eseva nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni. Manussaarahantameva māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Lohituppāde tathāgatassa abhijjakāyattāva 1- parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃyeva ṭhāne lohitaṃ samosarati. Devadattena paviddhasilāto bhijjitvā gatā pappaṭikāpi 2- tathāgatassa pādantaṃ pahari, pharasunā pahato viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tathā karontassa puññakammameva hoti. Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti 3- dhātumhi upakkamanti, tesaṃ kiṃ hotīti. Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhanatthaṃ chindituṃ na labbhati, bodhiatthaṃ hi gehaṃ, na gehatthaṃ 4- bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhanatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ otaraṇasākhaṃ 5 vā pūtiṭṭhānaṃ vā nindituṃ vaṭṭatiyeva, bhagavato sarīrapaṭijaggane viya puññampi hoti. @Footnote: 1 Ma. abhejjakāyaṃ tāva cha. abhejjakāyatāya 2 Ma. sakkhalikāpi cha. sakalikāpi @3 ka. bhindanti 4 cha.Ma. na gehatthāya 5 cha.Ma. ojoharaṇasākhaṃ

--------------------------------------------------------------------------------------------- page78.

Saṃghabhede sīmaṭṭhakasaṃghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa, uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti kammaṃ karontassa bhedova hoti, na ānantariyakammaṃ, tathāpi 1- navato ūnaparisāya. Sabbantimena paricchedena navannaṃ janānaṃ yo saṃghaṃ bhindati, tassa ānantariyakammaṃ hoti. Anuvattakānaṃ 2- adhammavādīnaṃ mahāsāvajjakammaṃ. Dhammavādino pana anavajjā. Tattha navannameva saṃghabhede idaṃ suttaṃ "ekato upāli cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti `ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ, imaṃ gaṇhatha imaṃ rocethā'ti, evaṃ kho upāli saṃgharāji ceva hoti saṃghabhedo ca. Navannaṃ vā upāli atirekanavannaṃ vā saṃgharāji ceva hoti saṃghabhedo cā"ti. 3- Etesu pana pañcasu saṃghabhedo vacīkammaṃ, sesāni kāyakammānīti evaṃ kammato viññātabbo vinicchayo. Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṃghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti evamettha dvāratopi viññātabbo vinicchayo. Kappaṭṭhitiyatoti saṃghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante 4- hi kappe kappavemajjhe vā saṃghabhedaṃ katvā kappavināseneva muccati. Sacepi hi sve kappo vinassissatīti ajja saṃghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccati. Evaṃ kāraṇaṃ 5- pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo. Pākatoti yena ca pañca cetāni 6- kammāni katāni honti, tassa saṃghabhedoyeva paṭisandhivasena vipaccati, sesāni "ahosikammaṃ, nāhosi kammavipāko"ti evamādīsu saṅkhyaṃ gacchanti. Saṃghassa bhedābhāve lohituppādo, tadabhāve @Footnote: 1 cha.Ma. tathā 2 Ma. tassa anuvattakānaṃ 3 vi. cūḷa. 7/351/147 4 Ma., ka. saṃvaṭṭe @5 cha.Ma. karaṇaṃ 6 cha.Ma. pañcapetāni

--------------------------------------------------------------------------------------------- page79.

Arahantaghāto, tadabhāve ce 1- pitā sīlavā hoti mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātāpitughāto, dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati. Mātā hi dukkarakārinī bahūpakārā ca puttānanti evamettha vipākatopi 2- viññātabbo vinicchayo. Sādhāraṇādīhīti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṃghabhedo pana "na kho upāli bhikkhunī saṃghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṃghaṃ bhindati, bhikkhu kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṃghaṃ bhindatī"ti 3- vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbe cete 4- dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo. Aññaṃ satthāranti 5- "ayaṃ me satthā satthu kiccaṃ kātuṃ asamattho"ti bhavantarepi aññaṃ titthakaraṃ 6- "ayaṃ me satthā"ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. [129] Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchiokkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhāravossajjane 7- parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyaparittamoraparittadhajaggaparittaratana- parittamettaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānañhi "yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyan"ti 8- vacanato avisayo nāma natthi. @Footnote: 1 cha.Ma. ca sace 2 cha.Ma. pākatopi 3 vi. cūḷa. 7/351/147 4 cha.Ma. sabbepi te @5 ka. aññasatthāranti 6 ka. aññatitthikaraṃ 7 cha.Ma. āyusaṅkhārossajjane @8 khu. paṭi. 31/4/409

--------------------------------------------------------------------------------------------- page80.

Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ, tisso piṭakasaṅgītiyo 1- mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Apubbaṃ acarimanti apure apacchā. Ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha hi bodhipallaṅke bodhiṃ appatvā na uṭṭhahissāmīti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇe 2- dasasahassacakkavāḷa- kampaneneva khettapariggaho kato, aññassa buddhassa uppatti nivāritāva hoti. Parinibbānakālato paṭṭhāya yāva sāsapamattā dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā. Tīṇi hi antaradhānāni nāma pariyattiantaradhānaṃ paṭivedhaantaradhānaṃ paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccapaṭivedho. Paṭipattīti paṭipadā. Kattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiṃ hi kāle paṭivedhadharā 3- bhikkhū bahū honti, eso bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāre puthujjanabhikkhu nāma nāhosi. Paṭipattipūrakāpi 4- kadāci bahū honti kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi, sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ. Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā @Footnote: 1 cha.Ma. tisso saṅgitiyo 2 cha.Ma. paṭisandhiggahaṇena 3 Sī. paṭivedhakarā @4 cha.Ma. paṭipattipūrikāpi

--------------------------------------------------------------------------------------------- page81.

Nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato udakassa santikaṃ gantvā adhigatavisesaṃ saṃsandetvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti. Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati, tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati, anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesupi sāsanaṃ ṭhitameva hoti. Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekadasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati, tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati, tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā 1- viya āḷavakapucchā 2- viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu. Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati, parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgaṃ addhānaṃ gacchati, setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritāti. Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle @Footnote: 1 khu. su. 25/516-553/434-441 2 saṃ.sa. 15/246/257, khu.su. 25/183-194

--------------------------------------------------------------------------------------------- page82.

Imasmiṃ tambapaṇṇadīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi devalokato brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarantarā 1- na nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandhā 2- viya ekagghanā hutvā chabbaṇṇaraṃsiyo vissajjessanti, tā dasasahassīlokadhātuṃ pharissanti. Tato dasasahassacakkavāḷe devatāyo sannipatitvā "ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanandānipidaṃ 3- amhākan"ti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati. Sāsapamattāyapi dhātuyā sati ekajālāva bhavissati, dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na antaradhāyati, 4- tāva acchariyannāma 5- hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyunti netaṃ ṭhānaṃ vijjati. Kasmā pana apubbaṃ acarimaṃ na uppajjantīti. Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha "ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti. 6- Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiṃ hi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti, bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti. Desanāya ca visesābhāvato. Yaṃ hi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova desetabbo siyā. Tato anacchariyo siyā, ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti. @Footnote: 1 cha.Ma. antarā 2 cha.Ma. suvaṇṇakkhandho 3 cha.Ma. pacchimadassanaṃ dāni idaṃ @4 cha.Ma. anantaradhāyati 5 cha.Ma. acarimaṃ nāma 6 aṅ. ekaka. 20/172/22

--------------------------------------------------------------------------------------------- page83.

Vivādābhāvato ca. Bahūsu ca buddhesu uppannesu 1- bahūnaṃ ācariyānaṃ antevāsikā viya "amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā"tipi vivadeyyuṃ, tasmāpi evaṃ na uppajjanti. Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttaṃ hi:- 2- "tattha bhante nāgasena bhāsitampetaṃ bhagavatā `aṭṭhānametaṃ bhikkhave anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī'ti. Desentā ca bhante nāgasena sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi bhante nāgasena sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti ekenapi tāva buddhappādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyoso mattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyyanti. Ayaṃ mahārāja dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassīlokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya. Yathā mahārāja nāvā ekapurisasandhāraṇī bhaveyya, ekasmiṃ purise abhiruḷhe sā nāvā samupādikā bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya, api nu sā mahārāja nāvā dvinnampi dhāreyyāti. Na hi bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na @Footnote: 1 cha.Ma. uppajjantesu 2 milinda. 1/231, dī. pā. 11/161/99, @Ma. u. 14/129/115, aṅ. ekaka. 20/277/29, abhi. vi. 35/809/410

--------------------------------------------------------------------------------------------- page84.

Ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, na ayaṃ dasasahassīlokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya na ṭhānamupagaccheyya. Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro taṇḍikato anonamitadaṇḍajāto punadeva tāvatakaṃ 1- bhojanaṃ bhuñjeyya, api nu kho so mahārāja puriso sukhito bhaveyyāti. Na hi bhante, sakiṃ bhuttova mareyyāti. Evameva kho mahārāja ayaṃ dasasahassīlokadhātu ekabuddhadhāraṇī .pe. Na ṭhānamupagaccheyyāti. Kiṃ nu kho bhante nāgasena atidhammabhārena paṭhavī calatīti. Idha mahārāja dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā, ekasakaṭato 2- ratanaṃ gahetvā ekamhi sakaṭe ākireyyuṃ, api nu kho taṃ mahārāja sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti. Na hi bhante, nābhipi tassa phaleyya, ārāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho mahārāja atiratanabhārena sakaṭaṃ bhijjatīti. Āma bhanteti. Evameva kho mahārāja atidhammabhārena paṭhavī calatīti. Apica mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ, aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya "tumhākaṃ buddho amhākaṃ buddho"ti ubhatopakkhajātā bhaveyyuṃ. Yathā mahārāja dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya `tumhākaṃ amacco amhākaṃ amacco'ti ubhatopakkhajātā honti, evameva kho mahārāja yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya `tumhākaṃ buddho amhākaṃ buddho'ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva mahārāja ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. @Footnote: 1 cha.Ma. tattakaṃ 2 cha.Ma. ekasmā sakaṭato

--------------------------------------------------------------------------------------------- page85.

Aparampi mahārāja uttarikāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Idampi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Apica mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? mahantatāya sabbaññubuddhaguṇānaṃ. Aññampi mahārāja yaṃ loke mahantaṃ, taṃ ekaṃyeva hoti. Paṭhavī mahārāja mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto, so ekoyeva. Mahābrahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññesaṃ 1- okāso na hoti. Tasmā mahārāja tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito bhante nāgasena pañho opammehi kāraṇehī"ti. Ekissā lokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasacakkavāḷasahassāni gahitāni tānipi, ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu nuppajjantīti vāritameva hoti. Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe na 2- pubbaṃ, tasseva antaradhānato pacchā na 2- carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti, cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhāyamānañca pana taṃ @Footnote: 1 cha.Ma. aññassa 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page86.

Kālakiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito. Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti. Vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu pana 1- uppajjantesu "amhākaṃ rājā mahanto amhākaṃ rājā mahanto"ti vivādo uppajjeyya. Ekasmiṃ dīpe cakkavattīti ca ekasmiṃ dīpe cakkavattīti ca anacchariyā bhaveyyuṃ. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, so parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti. [130] Yaṃ itthī assa arahaṃ sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokuttāraṇasamattho 2- buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati. Manussattaṃ liṅgasampatti hetu satthāradassanaṃ pabbajjā guṇasampatti adhikāro ca chandatā aṭṭhadhammasamodhānā abhinīhāro samijjhatīti. 3- Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya iddhiyā kuto buddhabhāvoti "aṭṭhānametaṃ anavakāso yaṃ itthī assa arahaṃ sammāsambuddho"ti vuttaṃ. Sabbākāraparipūro ca puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho. Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā "aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī"ti vuttaṃ. Yasmā ca @Footnote: 1 cha.Ma. hi 2 ka. lokuttaralābhasamattho @3 syāmaraṭṭhapoṭṭhakassa pāliyaṃ ayaṃ pāṭho na dissati, abhi.saṃ.A. 1/92, @udāna. A. 165, buddhavaṃsa. A. 420, cariyāpiṭaka. A. 21, 391

--------------------------------------------------------------------------------------------- page87.

Sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhāni. Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi. Tasmā "yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī"tipi na vattabbaṃ siyāti. No na vattabbaṃ, kasmā? idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ. [131] Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni 1- madhuraphalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādhurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ:- "yādisaṃ vapate bījaṃ tādisaṃ labhate phalaṃ kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakan"ti. 2- Tasmā "aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā"tiādi vuttaṃ. Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya "kammasamaṅgino"ti vuccanti, esā kammasaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu @Footnote: 1 cha.Ma. nimbabījakosātakībījādīni 2 saṃ.sa. 15/256/273

--------------------------------------------------------------------------------------------- page88.

Uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena aparimuttattā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva. Tatridaṃ vatthu:- soṇagiripāde kira acelavihāre 1- soṇatthero nāma eko dhammakathiko, tassa pitā sunakhajīviko ahosi, thero taṃ paṭibāhantopi sīlasaṃvare 2- ṭhapetuṃ asakkonto "mā nassi jarako"ti 3- mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto "vārehi tāta soṇa, vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavuttiṃ ācikkhi. Soṇatthero "kathaṃ hi nāma mādisassa pitā niraye nibbattissati, patiṭṭhāssa 4- bhavissāmī"ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu mālāsantharapūjañca 5- āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā "ayaṃ mahāthera pūjā tumhākaṃ atthāya katā. `ayaṃ Me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī"ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi, tāvadevassa devaloko upaṭṭhāsi, nandanavanacittalatāvanamissakavanapārusakavanavimānāni ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So "apetha apetha soṇā"ti āha. Kimidaṃ therāti. Etā te tāta mātaro āgacchantīti. Thero "saggo upaṭṭhito mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgītiādi vuttaṃ. @Footnote: 1 Sī. pacelivihāre 2 cha.Ma. saṃvare 3 Sī., ka. varākotipi @4 Ma. patiṭṭhamassa 5 cha.Ma. talasantharaṇapūjaṃ

--------------------------------------------------------------------------------------------- page89.

[132] Evaṃ vutte āyasmā ānandoti "evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ na gahitaṃ, handassa nāmaṃ gaṇhāpessāmī"ti cintetvā bhagavantaṃ etadavoca. Tasmā tiha tvantiādīsu ayaṃ atthayojanā:- ānanda yasmā imasmiṃ dhammapariyāye "aṭṭhārasa kho imānanda dhātuyo, cha imānanda dhātuyo"ti evaṃ bahudhātuyo vibhattā, tasmā tiha tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha dhātuāyatanapaṭiccasamuppādaṭṭhānaṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti, tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano jayaṃ gaṇhanti, evameva kilesasenamaddanā 1- yogino idha vuttavasena vipassanaṃ paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti, tasmā anuttaro saṅgāmavijayotipi naṃ dhārehīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bahudhātukasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī. kilesamaddanā


             The Pali Atthakatha in Roman Book 10 page 71-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1803&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1803&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3299              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]