ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

     Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā
kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena
sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā
"aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī"ti vuttaṃ. Yasmā ca
@Footnote: 1 cha.Ma. hi          2 ka. lokuttaralābhasamattho
@3 syāmaraṭṭhapoṭṭhakassa pāliyaṃ ayaṃ pāṭho na dissati, abhi.saṃ.A. 1/92,
@udāna. A. 165, buddhavaṃsa. A. 420, cariyāpiṭaka. A. 21, 391

--------------------------------------------------------------------------------------------- page87.

Sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhāni. Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi. Tasmā "yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī"tipi na vattabbaṃ siyāti. No na vattabbaṃ, kasmā? idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ. [131] Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni 1- madhuraphalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādhurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ:- "yādisaṃ vapate bījaṃ tādisaṃ labhate phalaṃ kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakan"ti. 2- Tasmā "aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā"tiādi vuttaṃ. Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya "kammasamaṅgino"ti vuccanti, esā kammasaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu @Footnote: 1 cha.Ma. nimbabījakosātakībījādīni 2 saṃ.sa. 15/256/273

--------------------------------------------------------------------------------------------- page88.

Uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena aparimuttattā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva. Tatridaṃ vatthu:- soṇagiripāde kira acelavihāre 1- soṇatthero nāma eko dhammakathiko, tassa pitā sunakhajīviko ahosi, thero taṃ paṭibāhantopi sīlasaṃvare 2- ṭhapetuṃ asakkonto "mā nassi jarako"ti 3- mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto "vārehi tāta soṇa, vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavuttiṃ ācikkhi. Soṇatthero "kathaṃ hi nāma mādisassa pitā niraye nibbattissati, patiṭṭhāssa 4- bhavissāmī"ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu mālāsantharapūjañca 5- āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā "ayaṃ mahāthera pūjā tumhākaṃ atthāya katā. `ayaṃ Me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī"ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi, tāvadevassa devaloko upaṭṭhāsi, nandanavanacittalatāvanamissakavanapārusakavanavimānāni ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So "apetha apetha soṇā"ti āha. Kimidaṃ therāti. Etā te tāta mātaro āgacchantīti. Thero "saggo upaṭṭhito mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgītiādi vuttaṃ. @Footnote: 1 Sī. pacelivihāre 2 cha.Ma. saṃvare 3 Sī., ka. varākotipi @4 Ma. patiṭṭhamassa 5 cha.Ma. talasantharaṇapūjaṃ

--------------------------------------------------------------------------------------------- page89.

[132] Evaṃ vutte āyasmā ānandoti "evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ na gahitaṃ, handassa nāmaṃ gaṇhāpessāmī"ti cintetvā bhagavantaṃ etadavoca. Tasmā tiha tvantiādīsu ayaṃ atthayojanā:- ānanda yasmā imasmiṃ dhammapariyāye "aṭṭhārasa kho imānanda dhātuyo, cha imānanda dhātuyo"ti evaṃ bahudhātuyo vibhattā, tasmā tiha tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha dhātuāyatanapaṭiccasamuppādaṭṭhānaṭṭhānavasena cattāro parivaṭṭā kathitā, tasmā catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti, tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano jayaṃ gaṇhanti, evameva kilesasenamaddanā 1- yogino idha vuttavasena vipassanaṃ paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti, tasmā anuttaro saṅgāmavijayotipi naṃ dhārehīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bahudhātukasuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī. kilesamaddanā


             The Pali Atthakatha in Roman Book 10 page 86-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2214&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2214&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3299              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]