ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      7. Mahācattārīsakasuttavaṇṇanā
     [136] Evamme sutanti mahācattārīsakasuttaṃ. Tattha ariyanti  niddosaṃ
lokuttaraṃ, niddosaṃ hi "ariyan"ti vuccati. Sammāsamādhinti maggasamādhiṃ.
Saupanisanti sappaccayaṃ. Saparikkhāranti saparivāraṃ.
@Footnote: 1 cha.Ma....byāmaṅkoti     2 Sī. sīdarissāyaṃ, ka. pasīdarissāyaṃ
     Parikkhatāti parivāritā. Sammādiṭṭhi pubbaṅgamā hotīti duvidhā
sammādiṭṭhi pubbaṅgamā hoti purecārikā vipassanāsammādiṭṭhi ca maggasammādiṭṭhi
ca. Vipassanāsammādiṭṭhi tebhūmakasaṅkhāre aniccādivasena parivīmaṃsati,
maggasammādiṭṭhi pana parivīmaṃsanapariyosāne bhūmiladdhaṃ vaṭṭaṃ samugghāṭayamānā
vūpasamayamānā sītūdakaghaṭasahassaṃ matthake āsiñcamānā viya uppajjati. Yathā
hi khettaṃ kurumāno kassako paṭhamaṃ araññarukkhe chindati, pacchā aggiṃ
deti, so aggaṃ paṭhamaṃ chinne rukkhe anavasese jhāpeti, evameva
vipassanāsammādiṭṭhi paṭhamaṃ aniccādivasena saṅkhāre vīmaṃsati, maggasammādiṭṭhi tāya
vīmaṃsanatthaṃ saṅkhāre puna appavattivasena samugghāṭayamānā uppajjati, sā
duvidhāpi idha adhippetā.
     Micchādiṭṭhīti pajānātīti micchādiṭṭhiṃ aniccaṃ dukkhaṃ anattāti
lakkhaṇapaṭivedhena ārammaṇato pajānāti, sammādiṭṭhiṃ kiccato asammohato
pajānāti. Sāssa hoti sammādiṭṭhīti sā evaṃ pajānanā assa sammādiṭṭhi
nāma hoti.
     Dvāyaṃ vadāmīti dvayaṃ vadāmi, dvikoṭṭhāsaṃ 1- vadāmīti attho.
Puññabhāgiyāti puññakoṭṭhāsabhūtā. Upadhivepakkāti upadhisaṅkhātassa vipākassa
dāyikā.
     Paññā paññindriyantiādīsu vibhajitvā vibhajitvā amatadvāraṃ paññapeti
dassetīti paññā. Tasmiṃ atthe indattaṃ 2- karotīti paññindariyaṃ. Avijjāya
na kampatīti paññābalaṃ. Bojjhaṅgappattā hutvā catusaccadhammaṃ 3- vicinātīti
dhammavicayasambojjhaṅgo. Maggasampattiyā pasaṭṭhā sobhanā diṭṭhīti sammādiṭṭhi.
Ariyamaggassa aṅganti maggaṅgaṃ. Soti so bhikkhu. Pahānāyāti pajahanatthāya.
Upasampadāyāti paṭilābhatthāya. Sammāvāyāmoti niyyāniko kusalavāyāmo.
Satoti satiyā samannāgato hutvā. Anuparidhāvanti anuparivattantīti sahajātā
ca purejātā ca hutvā parivārenti. Ettha hi sammāvāyāmo ca sammāsati
@Footnote: 1 cha.Ma. duvidha...      2 ka. indaṭṭhaṃ          3 cha.Ma....dhamme
Ca lokuttarasammādiṭṭhiṃ sahajātā parivārenti rājānaṃ viya ekarathe ṭhitā
asiggāhachattaggāhā. Vipassanāsammādiṭṭhi pana purejātā hutvā parivāreti
rathassa purato pattikādayo viya. Dutiyapabbato paṭṭhāya pana sammāsaṅkappādīnaṃ
tayopi sahajātaparivārāva hontīti veditabbā.
      [137] Micchāsaṅkappoti pajānātīti micchāsaṅkappaṃ aniccaṃ dukkhaṃ
anattāti tilakkhaṇapaṭivedhena 1- ārammaṇato pajānāti, sammāsaṅkappaṃ kiccato
asammohato pajānāti. Ito paresupi 2- sammāvācādīsupi evameva yojanā
veditabbā. Kāmasaṅkappādayo dvedhāvitakkasutte 3- vuttāyeva.
     Takkotiādīsu takkanavasena takko. Sveva ca upasaggena ca padaṃ
vaḍḍhetvā vitakkoti vutto, sveva saṅkappanavasena saṅkapPo. Ekaggo 4-
hutvā ārammaṇe appetīti appanā. Upasaggena pana padaṃ vaḍḍhetvā
byappanāti vuttaṃ. Cetaso abhiniropanāti cittassa abhiniropanā. Vitakkasmiṃ
hi sativitakko ārammaṇe cittaṃ abhiniropeti, vitakke pana asati attanoyeva
dhammatāya cittaṃ ārammaṇaṃ abhiruhati jātisampanno abhiññātapuriso  viya
rājagehaṃ. Anabhiññātassa hi paṭihārena vā dovārikena vā attho hoti,
abhiññātaṃ jātisampannaṃ sabbe rājarājamahāmattā jānantīti attanova
dhammatāya nikkhamati ceva pavisati ca, evaṃ sampadamidaṃ veditabbaṃ. Vācaṃ
saṅkharotīti vacīsaṅkhāro. Ettha ca lokiyavitakko vācaṃ saṅkharoti, na
lokuttaro. Kiñcāpi na saṅkharoti, vacīsaṅkhārotveva ca panassa nāmaṃ hoti.
Sammāsaṅkappaṃ anuparidhāvantīti lokuttarasammāsaṅkappaṃ parivārenti. Ettha ca
tayopi nekkhammasaṅkappādayo pubbabhāge nānācittesu labbhanti, maggakkhaṇe
pana tiṇṇampi kāmasaṅkappādīnañca padacchedaṃ samugghāṭaṃ karonto maggaṅgaṃ
pūrayamāno ekova sammāsaṅkappo uppajjitvā nekkhammasaṅkappādivasena tīṇi
nāmāni labhati. Parato sammāvācādīsupi eseva nayo.
@Footnote: 1 cha.Ma. lakkhaṇapaṭivedhena     2 cha.Ma. aparesu   3 Ma.mū. 12/206/176   4 ka. ekato
     [138] Musāvādā veramaṇītiādīsupi viratipi cetanāpi vaṭṭati.
Āratītiādīsu vacīduccaritehi ārakā ramatīti ārati. Vinā tehi ramatīti
virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati.
Upasaggavasena vā padaṃ vaḍḍhitaṃ, sabbamidaṃ oramanabhāvasseva adhivacanaṃ. Veraṃ
maṇati vināsetīti veramaṇī. Idampi oramanasseva vevacanaṃ.
     [139] Pāṇātipātā veramaṇītiādīsupi cetanā viratīti ubhayampi
vaṭṭatiyeva.
     [140] Kuhanātiādīsu tividhena kuhanavatthunā lokaṃ etāya kuhayanti
vimhāpayantīti kuhanā. Lābhasakkāratthikā hutvā etāya lapantīti lapanā.
Nimittaṃ sīlametesanti nemittikā, tesaṃ bhāvo nemittikatā. Nippeso
sīlametesanti nippesikā, tesaṃ bhāvo nippesikatā. Lābhena lābhaṃ nijigīsanti
magganti pariyesantīti lābhena lābhaṃ nijigīsanā, tesaṃ bhāvo lābhena lābhaṃ
nijigīsanatā. Ayamettha saṅkhepo, vitthārena panetā kuhanādikā visuddhimagge
sīlaniddeseyeva pāḷiñca aṭṭhakathañca āharitvā pakāsitā. Micchāājīvassa
pahānāyāti ettha na kevalaṃ pāḷiyaṃ āgatova micchājīvo, ājīvahetu pana
pavattitā pāṇātipātādayo satta kammapathacetanāpi micchāājīvova. Tāsaṃyeva
sattannaṃ cetanānaṃ padacchedaṃ samugghāṭaṃ kurumānā maggaṅgaṃ pūrayamānā
uppannā virati sammāājīvo nāma.
     [141] Sammādiṭṭhissāti maggasammādiṭṭhiyaṃ ṭhitassa puggalassa.
Sammāsaṅkappo pahotīti maggasammāsaṅkappo pahoti, phalasammādiṭṭhissāpi
phalasammāsaṅkappo pahotīti evaṃ sabbapadesu attho veditabbo. Sammāñāṇassa 1-
sammāvimuttīti ettha pana maggasamamāsamādhimhi ṭhitassa maggapaccavekkhaṇaṃ
sammāñāṇaṃ pahoti, phalasammāsamādhimhi ṭhitassa phalapaccavekkhaṇaṃ sammāñāṇaṃ
pahoti. Maggapaccavekkhaṇasammāñāṇe 2- ca ṭhitassa maggasammāvimutti pahoti,
phalapaccavekkhaṇasammāñāṇe 3- ṭhitassa phalasammāvimutti pahotīti attho ettha ca
@Footnote: 1 Sī., ka. sammāñāṇaṃ    2 ka. maggapaccavekkhaṇe    3 ka. phalapaccavekkhaṇañāṇe
Ṭhapetvā aṭṭha phalaṅgāni sammāñāṇaṃ paccavekkhaṇaṃ katvā sammāvimuttiphalaṃ
kātuṃ vaṭṭatīti vuttaṃ.
     [142] Sammādiṭṭhissa bhikkhave micchādiṭṭhi nijjiṇṇā hotītiādīsu
avasesanikāyabhāṇakā phalaṃ kathitanti vadanti, majjhimabhāṇakā pana dasannaṃ
nijjaravatthūnaṃ āgataṭṭhāne 1- maggo kathitoti vadanti. Tattha 2- dassanaṭṭhena
sammādiṭṭhi veditabbā, viditakaraṇaṭṭhena sammāñāṇaṃ. Tadadhimuttaṭṭhena 3-
sammāvimutti.
     Vīsati kusalapakkhāti sammādiṭṭhiādayo dasa, "sammādiṭṭhipaccayā ca
aneke kusalā dhammā"tiādinā nayena vuttā dasāti evaṃ vīsati kusalapakkhā
honti. Vīsati akusalapakkhāti "micchādiṭṭhi nijjiṇṇā hotī"tiādinā
nayena vuttā micchādiṭṭhiādayo dasa, "ye ca micchādiṭṭhipaccayā aneke
pāpakā"tiādinā vuttā dasa cāti evaṃ vīsati akusalapakkhā veditabbā.
Mahācattārīsakoti mahāvipākadānena mahantānaṃ kusalapakkhikānañceva
akusalapakkhikānañca cattārīsāya dhammānaṃ pakāsitattā mahācattārīsakoti.
     Imasmiṃ ca pana sutte pañca sammādiṭṭhiyo kathitā vipassanāsammādiṭṭhi
kammassakatāsammādiṭṭhi maggasammādiṭṭhi phalasammādiṭṭhi paccavekkhaṇasammādiṭṭhīti.
4- Tattha "micchādiṭṭhiṃ micchādiṭṭhī"ti pajānātī"tiādinā nayena vuttā
vipassanāsammādiṭṭhi nāma. "atthi dinnan"tiādinā nayena vuttā kammassakatā
sammādiṭṭhi nāma. "sammādiṭṭhissa bhikkhave sammāsaṅkappo pahotī"ti ettha
pana maggasammādiṭṭhi phalasammādiṭṭhīti dvepi kathitā. "sammāñāṇaṃ hotī"ti
ettha pana paccavekkhaṇasammādiṭṭhi kathitāti veditabbā.
     [143] Sammādiṭṭhiñceva bhavaṃ garahatīti micchādiṭṭhi nāmāyaṃ sobhanāti
vadantopi sammādiṭṭhi nāmāyaṃ na sobhanāti vadantopi sammādiṭṭhiṃ garahati
nāma. Ukkalāti 5- ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño
@Footnote: 1 ka. āgataṭṭhānaṃ   2 Ma. tassa     3 Ma. tadavimuttaṭṭhena
@4 cha.Ma. paccavekkhaṇāsammādiṭṭhi, evamuparipi    5 cha.Ma. okkalāti
Cāti 1- dve janā. Ahetuvādāti natthi hetu natthi paccayo sattānaṃ
visuddhiyāti evamādivādino. Akiriyavādāti karoto na kariyati pāpanti evaṃ
kiriyapaṭikkhepavādino. Natthikavādāti natthi dinnantiādivādino. Te imesu
tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ panetesaṃ niyāmo hotīti. Yo
hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinno sajjhāyati vīmaṃsati,
tassa "natthi hetu natthi paccayo, karoto na kariyati pāpaṃ, natthi dinnaṃ,
kāyassa bhedā ucchijjatī"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ
ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu.
Sattame buddhānampi atekiccho anivattī ariṭṭhakaṇṭakasadiso hoti.
     Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi,
niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca
abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ,
vaṭṭakhāṇu nāmesa satto paṭhavīgopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ
natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosaupārambhabhayāti attano
nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahācattārīsakasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 10 page 92-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2368              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2368              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3724              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3580              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3580              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]