ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      8. Ānāpānassatisuttavaṇṇanā
     [144] Evamme sutanti ānāpānassatisuttaṃ. Tattha aññehi cāti
ṭhapetvā pāḷiyaṃ āgate dasa there aññehipi abhiññātehi bahūhi sāvakehi
saddhiṃ. Tadā kira mahābhikkhusaṃgho ahosi aparicchinnagaṇano.
@Footnote: 1 Ma. vayabhiññāti vayo ca bhiññā cāti
     Ovadanti anusāsantīti āmisasaṅgahena dhammasaṅgahena cāti dvīhi
saṅgahehi saṅgaṇhitvā kammaṭṭhānovādānusāsanīhi ovadanti ca anusāsanti ca.
Te cāti cakāro āgamasandhimattaṃ. Oḷāraṃ pubbenāparaṃ visesaṃ pajānantīti
sīlaparipūraṇādito  pubbavisesato uḷārataraṃ aparaṃ kasiṇaparikammādivisesaṃ
jānantīti attho.
     [145] Āraddhoti tuṭṭho. Appattassa pattiyāti appattassa
arahattassa pāpuṇanatthaṃ. Sesapadadvayepi ayameva attho. Komudiṃ cātumāsininti
pacchimakattikacātumāsapuṇṇamaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ
vassikānaṃ māsānaṃ pariyosānattā cātumāsinīti vuccati. Āgamessāmīti
udikkhissāmi, ajja apavāretvā yāva sā āgacchati, tāva katthaci āgantvā
idheva vasissāmīti attho. Iti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujānanto evamāha.
     Pavāraṇasaṅgaho nāma ñattidutiyena kammena diyyati. Kassa panesa
diyyati, kassa na diyyatīti. Akārakassa tāva bālaputhujjanassa na diyyati,
tathā āraddhavipassakassa ceva ariyasāvakassa ca. Yassa pana samatho vā taruṇo
hoti vipassanā vā, tassa diyyati. Bhagavāpi tadā bhikkhūnaṃ cittavāraṃ 1-
parivīmaṃsanto samathavipassanānaṃ taruṇabhāvaṃ ñatvā "mayi ajja pavārente
disāsu vassaṃ vuṭṭhā bhikkhū idha osarissanti. Tato ime bhikkhū vuḍḍhatarehi
bhikkhūhi senāsane gahite visesaṃ nibbattetuṃ na sakkhissanti. Sacepi cārikaṃ
pakkamissāmi, imesaṃ vasanaṭṭhānaṃ dullabhameva bhavissati. Mayi pana apavārente
bhikkhūpi imaṃsāvatthiṃ na osarissanti, ahampi cārikaṃ na pakkamissāmi, evaṃ
imesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ apalibuddhaṃ bhavissati. Te attato attano
vasanaṭṭhāne phāsu viharantā samathavipassanā thāmajātā katvā visesaṃ
nibbattetuṃ sakkhissantī"ti so taṃdivasaṃ apavāretvā kattikapuṇṇamāyaṃ
pavāressāmīti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujāni. Pavāraṇasaṅgahasmiñhi laddhe
yassa nissayapaṭipannassa ācariyūpajjhāyā pakkamanti, sopi "sace patirūpo
@Footnote: 1 cha.Ma. cittacāraṃ
Nissayadāyako āgamissati, tassa santike nissayaṃ gaṇhissāmī"ti yāva gimhānaṃ
pacchimamāsā vasituṃ labhati. Sacepi saṭṭhivassā bhikkhū  āgacchanti, tassa
senāsanaṃ gahetuṃ  na labhanti. Ayañca pana pavāraṇasaṅgaho ekassa dinnopi
sabbesaṃ dinnoyeva hoti.
     Sāvatthiṃ osarantīti bhagavatā pavāraṇasaṅgaho dinnoti sutasutaṭṭhāneyeva
yathāsabhāvena ekamāsaṃ vasitvā kattikapuṇṇamāya uposathaṃ katvā osarante
sandhāya idaṃ vuttaṃ. Pubbenāparanti idha taruṇasamathavipassanāsu kammaṃ katvā
samathavipassanā thāmajātā akaṃsu. Ayaṃ pubbe viseso 1- nāma. Tato samāhitena
cittena saṅkhāre sammasitvā keci sotāpattiphalaṃ .pe. Keci arahattaphalaṃ 2-
sacchikariṃsu,  ayaṃ aparo oḷāro 3- viseso nāma.
     [146] Alanti yuttaṃ. Yojanagaṇanānīti ekaṃ yojanaṃ  yojanameva,
dasapiyojanāni yojanāneva,  tato uddhaṃ yojanagaṇanānīti vuccanti. Idha pana
yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati
pātheyyaṃ, taṃ pātheyyaṃ gahetvāpi upasaṅkamituṃ  yuttamevāti attho. Puṭaṃsenātipi
pāṭho, tassattho:- puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃse
pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.
     [147] Idāni evarūpehi caraṇehi 4- samannāgatā ettha bhikkhū atthīti
dassetuṃ santi bhikkhavetiādimāha. Tattha catunnaṃ satipaṭṭhānānantiādīni tesaṃ
bhikkhūnaṃ abhiniviṭṭhakammaṭṭhānadassanatthaṃ vuttāni. Tattha sattatiṃsa bodhipakkhiyadhammā
lokiyalokuttarā kathitā. Tatra hi ye bhikkhū tasmiṃ khaṇe maggaṃ bhāventi, tesaṃ
lokuttarā honti. Āraddhavipassakānaṃ lokiyā. Aniccasaññābhāvanānuyoganti
ettha saññāsīsena vipassanā kathitā. Yasmā panettha ānāpānakammaṭṭhānavasena
abhiniviṭṭhāva 5- bahū bhikkhū, tasmā sesakammaṭṭhānāni saṅkhepena kathetvā
ānāpānakammaṭṭhānaṃ vitthārena kathento ānāpānassati bhikkhavetiādimāha.
@Footnote: 1 Sī. pubbaviseso  2 cha.Ma. arahattaṃ   3 cha.Ma. uḷāro   4 ka. ca guṇehi
@5 Sī. abhiniviṭṭhā, Ma. abhiniviṭṭhā ca
Idaṃ pana ānāpānakammaṭṭhānaṃ sabbākārena visuddhimagge vitthāritaṃ, tasmā
tattha vuttanayenevassa pāḷiattho ca bhāvanānayo ca veditabbo.
     [149] Kāyaññataranti paṭhavīkāyādīsu catūsu kāyesu aññataraṃ vadāmi,
vāyo kāyaṃ vadāmīti attho. Athavā rūpāyatanaṃ .pe. Kabaḷiṅkāro 1- āhāroti
pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma. Tesu ānāpānaṃ phoṭṭhabbāyatane
saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmā tihāti yasmā catūsu
kāyesu aññataraṃ vāyokāyaṃ, pañcavīsatirūpakoṭṭhāse vā 2- rūpakāye aññataraṃ
ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha
attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ
sandhāyetaṃ vuttaṃ. Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ
sundaramanasikāraṃ. Kiṃ pana manasikāro sukhavedanā hotīti. Na hoti, desanāsīsaṃ
panetaṃ. Yatheva hi "aniccasaññābhāvanānuyogamanuyuttā"ti ettha saññānāmena
paññā vuttā, evamidhāpi manasikāranāmena vedanā vuttāti veditabbā.
Etasmiṃ catukke 3- paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti
sarūpeneva vuttā. Cittasaṅkhārapadadvaye "saññā ca vedanā ca cetasikā,
ete dhammā cittapaṭibaddhā cittasaṅkhārā"ti 4- vacanato "vitakkavicāre ṭhapetvā
sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā"ti vacanato
cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha
"sādhukaṃ manasikāran"ti āha.
     Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā
vedanānupassanā na yujjatīti. No na yujjati, satipaṭṭhānavaṇṇanāyampi hi
"taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati, taṃ pana
vedanāpavattiṃ upādāya `ahaṃ vedayāmī'ti vohāramattaṃ hotī"ti vuttaṃ. Apica
@Footnote: 1 cha.Ma. kabaḷīkāro     2 Ma. ayaṃ saddo na dissati     3 Sī. ekasmiṃ hi catukke
@4 khu. paṭi. 31/175/203
Pītipaṭisaṃvedītiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ
visuddhimagge:-
     "dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca.
Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? sappītike dve jhāne samāpajjati,
Tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti
ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato (pīti paṭisaṃviditā hoti)? 1-
sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ jayato
vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhā asammohato pīti
paṭisaṃviditā hoti. Vuttampi cetaṃ paṭisambhidāyaṃ `dīghaṃ assāsavasena cittassa
ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena
sā pīti paṭisaṃviditā hotī'ti. 2- Eteneva nayena avasesapadānipi atthato
veditabbānī"ti.
     Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃveditā
honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena
ārammaṇato vedanā paṭisaṃveditā hoti. Tasmā suvuttametaṃ hoti "vedanāsu
vedanānupassī tasmiṃ samaye bhikkhu viharatī"ti.
     Nāhaṃ bhikkhave muṭṭhassatissa asampajānassāti ettha ayamadhippāyo:-
yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi
assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe
satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa
hoti. Na hi muṭṭhassatissa asampajānassa ānāpānasatibhāvanā atthi. Tasmā
ārammaṇato cittapaṭisaṃveditādivasena citte cittānupassī tasmiṃ samaye bhikkhu
viharatīti. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā
sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhāvasena kāmacchandanīvaraṇaṃ,
domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idaṃ hi catukkaṃ vipassanāvaseneva
@Footnote: 1 () natthi visuddhimagge  2 Sī., ka. hoti, hoti .pe. evaṃ sā pīti
@paṭisaṃviditā hotīti (?)
Vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā
nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya
ādiṃ dassetuṃ "abhijjhādomanassānan"ti āha. Pahānanti aniccānupassanāya
niccasaññaṃ  pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvā
disvāti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya
vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti.
Ajjhupekkhitā hotīti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato
upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampi
ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā
adhippetā. Tasmā tiha bhikkhaveti yasmā aniccānupassī assasissāmītiādinā
nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana
vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā
"dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī"ti veditabbo.
       [150] Pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva
vevacanaṃ. Nirāmisāti nikkilesā. Passambhatīti kāyikacetasikadarathapaṭipassaddhiyā
kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanāpattaṃ viya
hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.
     Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati
satisambojjhaṅgo, satiyā sampayuttaṃ ñāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva
kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pīti, passaddhi, cittekaggatā
samādhisambojjhaṅgo, imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto
majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi  samappavattesu assesu
sārathino "ayaṃ olīyatī"ti tudanaṃ vā, "ayaṃ atidhāvatī"ti  ākaḍḍhanaṃ vā
natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ
channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro
Upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? ekacittakkhaṇikā
nānārasalakkhaṇā vipassanāsambojjhaṅgā nāma kathitā.
     [152] Vivekanissitantiādīni vuttatthāneva. Ettha pana ānāpānapariggāhikā
sati lokiyā hoti, lokiyā ānāpānā 1- lokiyasatipaṭṭhānaṃ
paripūrenti, 2- lokiyā satipaṭṭhānā lokuttarabojjhaṅge paripūrenti, lokuttarā
bojjhaṅgā vijjāvimuttiphalanibbānaṃ paripūrenti. Iti lokiyassa āgataṭṭhāne
lokiyaṃ kathitaṃ, lokuttarassa kathitanti. Thero panāha "aññattha evaṃ hoti,
imasmiṃ pana sutte lokuttaraṃ upari āgataṃ, lokiyā ānāpānā 3- lokiye
satipaṭṭhāne paripūrenti, lokiyā satipaṭṭhānā lokiye bojjhaṅge paripūrenti,
lokiyā bojjhaṅgā lokuttaraṃ vijjāvimuttiphalanibbānaṃ paripūrenti,
vijjāvimuttipadena hi idha vijjāvimuttiphalanibbānaṃ adhippetanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    ānāpānassatisuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 10 page 97-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2495              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2495              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=3924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=3779              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=3779              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]