ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                      10. Saṅkhārūpapattisuttavaṇṇanā
     [160] Evamme sutanti saṅkhārūpapattisuttaṃ. Tattha saṅkhārūpapattinti 1-
saṅkhārānaṃyeva upapattiṃ, 2- na sattassa, na posassa, puññābhisaṅkhārena vā
bhavūpagakkhandhānaṃ upapattiṃ.
     [161] Saddhāya samannāgatoti saddhādayo pañca dhammā lokikā
dahatīti ṭhapeti. Adhiṭṭhātīti patiṭaṭhāpeti. Saṅkhārā ca vihārā 3- cāti saha
patthanāya saddhādayova pañca dhammā. Tatrūpapattiyāti tasmiṃ ṭhāne
nibbattanatthāya. Ayaṃ maggo ayaṃ paṭipadāti saha patthanāya pañca dhammāva.
Yassa hi pañca dhammā atthi, na patthanā, tassa gati anibaddhā. Yassa
patthanā atthi, na pañca dhammā, tassapi anibaddhā ca. 4- Yesaṃ ubhayamatthi,
tesaṃ gati nibaddhā. Yathā hi ākāse khittadaṇḍo  aggena vā majjhena vā
mūlena vā nipatissatīti niyamo natthi, evaṃ sattānaṃ paṭisandhigahaṇaṃ aniyataṃ.
Tasmā kusalakammaṃ katvā ekasmiṃ ṭhāne patthanaṃ kātuṃ vaṭṭati.
     [165] Āmaṇḍanti āmalakaṃ. Yathā taṃ parisuddhacakkhussa purisassa
sabbasova pākaṭaṃ hoti, evaṃ tassa brahmuno saddhiṃ tattha nibbattasattehi
sahassīlokadhātu. Esa nayo sabbattha.
     [167] Subhoti sundaro. Jātimāti ākārasampanno. Suparikammakatoti
dhovanādīhi suṭṭhu kataparikammo. Paṇḍukambale nikkhittoti rattakambale ṭhapito.
     [168] Satasahassoti lokadhātusatasahassamhi ālokapharaṇabrahmā.
Nikkhanti 5- nikkhena kataṃ pilandhanaṃ, nikkakhannāma pañca suvaṇṇā, 6-  ūnakanikkhena
kataṃ pasādhanañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ
khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati. Nikkhena kataṃ
ghaṭṭanamajjanañceva khamati, vaṇṇavantaṃ ca hoti. Jambonadanti jambunadiyaṃ
nibbattaṃ. Mahājamburukkhassa hi ekekā sākhā paṇṇāsa paṇṇāsa yojanāni
@Footnote: 1 Sī. saṅkhāruppattinti   2 Sī. uppattiṃ, evamuparipi   3 Sī. vihāro
@4 cha.Ma. ayaṃ saddo na dissati  5 Sī. nekkhanti   6 cha.Ma. pañcasuvaṇṇaṃ
Vaḍḍhitā, tāsu mahantā 1- nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīresu
jambupakkānaṃ 2- patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, tena nadījalena
vuyhamānā anupubbena mahāsamuddaṃ pavisanti. Taṃ sandhāya jambonadanti vuttaṃ.
Dakkhakammāraputtaukkāmukhe sukusalasampahaṭṭhanti dakkhena sukusalena kammāraputtena
ukkāmukhe pacitvā sampahaṭṭhaṃ. Ukkāmukheti uddhane. Sampahaṭṭhanti
dhotaghaṭṭitamajjitaṃ. Vatthopame 3- ca dhātuvibhaṅge 4- ca piṇḍasodhanaṃ 5- vuttaṃ, imasmiṃ
sutte katabhaṇḍasodhanaṃ 6- vuttaṃ.
     Yaṃ pana sabbavāresu pharitvā adhimuccitvāti vuttaṃ, tattha pañcavidhaṃ
pharaṇaṃ cetopharaṇaṃ kasiṇapharaṇaṃ dibbacakkhupharaṇaṃ ālokapharaṇaṃ sarīrapharaṇanti. Tattha
cetopharaṇaṃ nāma lokadhātusahasse sattānaṃ cittajānanaṃ. Kasiṇapharaṇaṃ nāma
lokadhātusahasse kasiṇapattharaṇaṃ. Dibbacakkhupharaṇaṃ nāma ālokaṃ vaḍḍhitvā
dibbena cakkhunā sahassalokadhātudassanaṃ.  ālokapharaṇampi etadeva. Sarīrapharaṇaṃ
nāma lokadhātusahasse sarīrapabhāya pattharaṇaṃ. Sabbattha imāni pañca pharaṇāni
avināsentena kathetabbanti.
     Tipiṭakacūḷābhayatthero panāha "maṇiopamme kasiṇapharaṇaṃ viya nikkhopamme
sarīrapharaṇaṃ viya dissatī"ti. Tassa vādaṃ viya aṭṭhakathā nāma natthīti
paṭikkhipitvā 7- sarīrapharaṇaṃ na sabbakālikaṃ, cattārimāni pharaṇāni avināsetvāva
kathetabbanti vuttaṃ. Adhimuccatīti padaṃ pharaṇapadasseva vevacanaṃ, athavā pharatīti
pattharati. Adhimuccatīti jānāti.
     [169] Ābhātiādī ābhādayo nāma pāṭiyekkā devā natthi, tayo
parittābhādayo devā ābhā nāma, parittāsubhādayo ca. Subhakiṇhādayo ca
subhā nāma. Vehapphalādiverā pākaṭāyeva.
     Ime tāva pañca dhamme bhāvetvā kāmāvacaresu nibbattatu, brahmaloke
nibbattaṃ pana āsavakkhayañca kathaṃ pāpuṇātīti ime pañca dhammā sīlaṃ, so
@Footnote: 1 Sī. mahantā mahantā   2 Ma. jambupaṇṇānaṃ  3 Ma.mū. 12/70/48
@4 Ma.u. 14/342/304  5 Ma....pasādhanaṃ  6 Ma....pasādhanaṃ  7 cha.Ma. paṭikkhitvā
Imasmiṃ sīle patiṭṭhāya kasiṇaparikammaṃ katvā tā tā samāpattiyo
nibbattetvā 1- bhāvetvā rūpībrahmaloke nibbattati, arūpajjhānāni
nibbattetvā arūpībrahmaloke, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā
anāgāmiphalaṃ sacchikatvā pañcasu suddhāvāsesu nibbattati. Upari maggaṃ bhāvetvā
āsavakkhayaṃ pāpuṇātīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    saṅkhārūpapattisuttavaṇṇanā niṭṭhitā.
                        Dutiyavaggavaṇṇanā niṭṭhitā
                          -------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 10 page 105-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2682              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2682              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=318              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4497              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4327              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]