ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                           3. Suññatavagga
                        1. Cūḷasuññatasuttavaṇṇanā
     [176] Evamme sutanti cūḷasuññatasuttaṃ.  tattha ekamidanti thero
kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā
nibbānārammaṇaṃ suññatāphalasamāpattiṃ appetvā nisinno yathāparicchedena
vuṭṭhāsi. Athassa saṅkhārā suññato upaṭṭhahiṃsu. So suññatākathaṃ sotukāmo
jāto. Athassa etadahosi "na kho pana sakkā dhurena dhuraṃ paharantena viya
gantvā `suññatākathaṃ me bhante kathethā'ti bhagavantaṃ vattuṃ, handāhaṃ yaṃ me
bhagavā nagarakaṃ upanissāya viharanto ekaṃ kathaṃ kathesi, taṃ sāremi, evaṃ me
bhagavā suññatākathaṃ kathessatī"ti dasabalaṃ sārento ekamidantiādimāha.
     Tattha idanti nipātamattameva. Kacci metaṃ bhanteti thero ekapade
ṭhatvā saṭṭhipadasahassāni uggahetvā dhāretuṃ samattho, kiṃ so
"suññatāvihārenā"ti ekapadaṃ dhāretuṃ na sakkhissati, sotukāmena pana jānantena viya
pucchituṃ na vaṭṭati, pākaṭaṃ katvā vitthāriyamānaṃ suññatākathaṃ sotukāmo
ajānanto viya evamāha. Eko ajānantopi jānanto viya hoti, thero
evarūpaṃ kohaññaṃ kiṃ karissati, attano jānanaṭṭhānepi bhagavato apacitaṃ
dassetvā "kacci metan"tiādimāha.
     Pubbepīti paṭhamabodhiyaṃ nagarakaṃ upanissāya viharaṇakālepi. Etarahipīti
idānipi. Evaṃ pana vatvā cintesi "ānando suññatākathaṃ sotukāmo, eko
pana sotuṃ sakkoti, na uggahetuṃ, eko sopi uggahetumpi sakkoti, na
kathetuṃ, ānando pana  sotumpi sakkoti uggahetumpi kathetumpi, kathemissa
suññatākathan"ti. Iti taṃ kathento seyyathāpītiādimāha. Tattha suñño
hatthigavāssavaḷavenāti tattha kaṭṭharūpapotthakarūpacittarūpavasena katā hatthiādayo
atthi, vessavaṇamandhātādīnaṃ ṭhitaṭṭhāne cittakammavasena tampi, ratanaparikkhatānaṃ 1-
@Footnote: 1 Sī. ratanaparisevitānaṃ
Vātapānadvārabandhamañcapīṭhādīnaṃ vasena saṇṭhitampi, jiṇṇapaṭisaṅkharaṇatthaṃ ṭhapitampi
jātarūparajataṃ atthi, kaṭṭharūpādivasena katā dhammassavanapañhapucchanādivasena
āgacchantā ca itthipurisāpi atthi, tasmā na so tehi suñño. Indriyabaddhānaṃ
saviññāṇakānaṃ hatthiādīnaṃ, icchiticchitakkhaṇe paribhuñjitabbassa
jātarūparajatassa, nibaddhavāsaṃ vasantānaṃ itthipurisānañca abhāvaṃ sandhāyetaṃ vuttaṃ.
     Bhikkhusaṃghaṃ paṭiccāti bhikkhūsu hi piṇḍāya paviṭṭhesupi vihārabhattaṃ
sādiyantehi bhikkhūhi ceva gilānagilānupaṭṭhākauddesacīvarakammappasutādīhi ca
bhikkhūhi so asuññova hoti, iti 1- niccampi bhikkhūnaṃ atthitāya evamāha.
Ekattanti ekabhāvaṃ, ekaṃ asuññataṃ atthīti attho. Eko asuññatabhāvo
atthīti vuttaṃ hoti. Amanasikaritvāti citte akatvā anāvajjitvā
apaccavekkhitvā. Gāmasaññanti gāmoti pavattavasena vā kilesavasena vā
uppannagāmasaññaṃ. Manussasaññāyapi esava nayo. Araññasaññaṃ paṭicca manasikaroti
ekattanti idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍoti evaṃ
ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasikaroti. Pakkhandatīti otarati.
Adhimuccatīti evanti adhimuccati. Ye assu darathāti ye pavattadarathā
vā kilesadarathā vā gāmasaññaṃ paṭicca bhaveyyuṃ, te idha araññasaññāya na
santi. Dutiyapadepi eseva nayo. Atthi cevāyanti ayaṃ pana ekaṃ
araññasaññaṃ paṭicca uppajjamānā pavattadarathamattā atthi.
     Yaṃ hi kho tattha na hotīti yaṃ migāramātu pāsāde hatthiādayo viya
imassā araññasaññāya gāmasaññāmanussasaññāvasena uppajjamānaṃ
pavattadarathakilesadarathajātaṃ, taṃ na hoti. Yaṃ pana tattha avasiṭṭhanti migāramātu pāsāde
bhikkhusaṃgho viya tattha araññasaññāya pavattadarathamattaṃ avasiṭṭhaṃ hoti. Taṃ
santamidaṃ atthīti pajānātīti taṃ vijjamānameva "atthi idan"ti pajānāti,
suññatāvakkantīti suññatānibbatti.
@Footnote: 1 Sī. idha
     [177] Amanasikaritvā manussasaññanti idha gāmasaññaṃ na gaṇhāti.
Kasmā? evaṃ kirassa ahosi "manussasaññāya gāmasaññaṃ nibbattetvā,
Araññasaññāya, manussasaññaṃ, paṭhavīsaññāya araññasaññaṃ, ākāsānañcāyatanasaññāya
paṭhavīsaññaṃ .pe. Nevasaññānāsaññāyatanasaññāya ākiñcaññāyatanasaññaṃ,
vipassanāya nevasaññānāsaññāyatanasaññaṃ, maggena vipassanaṃ nibbattetvā
anupubbena accantasuññataṃ nāma dassessāmī"ti. Tasmā evaṃ desanaṃ ārabhi.
Tattha paṭhavīsaññanti kasmā araññasaññaṃ pahāya paṭhavīsaññaṃ manasikaroti?
Araññasaññāya visesānadhigamanato. Yathā hi purisassa ramaṇīyaṃ khettaṭṭhānaṃ
disvā "idha vuttā sāliādayo suṭṭhu sampajjissanti, mahālābhaṃ labhissāmī"ti
sattakkhattumpi 1- khettaṭṭhānaṃ olokentassa sāliādayo na sampajjanteva,
sace pana taṃ ṭhānaṃ vihatakhāṇukakaṇṭakaṃ katvā kasitvā vapati, evaṃ sante
sampajjanti, evameva "idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso
vanasaṇḍo"ti sacepi sattakkhattuṃ araññasaññaṃ manasikaroti, nevūpacāraṃ na samādhiṃ
pāpuṇāti, paṭhavīsaññā panassa dhuvasevanaṃ kammaṭṭhānaṃ paṭhavīkasiṇaṃ parikammaṃ
katvā jhānāni nibbattetvā jhānapaṭṭhānampi vipassanaṃ vaḍḍhetvā sakkā
arahattaṃ pāpuṇituṃ. Tasmā araññasaññaṃ pahāya paṭhavīsaññaṃ manasikaroti.
Paṭiccāti paṭicca sambhūtaṃ.
     Idāni yasmiṃ paṭhavīkasiṇe so paṭhavīsaññī hoti, tassa opammadassanatthaṃ
seyyathāpītiādimāha. Tattha usabhassa etanti āsabhaṃ. Aññesaṃ pana gunnaṃ
gaṇḍāpi honti pahārāpi. Tesaṃ hi cammaṃ pasāriyamānaṃ nibbalikaṃ na hoti,
usabhassa lakkhaṇasampannatāya te dosā natthi. Tasmā tassa cammaṃ gahitaṃ.
Saṃkusatenāti khīlasatena. Suvihatanti pasāretvā suṭṭhu vihataṃ. Ūnakasatasaṃkuvihataṃ hi
nibbalikaṃ na hoti, saṅkutena vihataṃ bheritalaṃ viya nibbalikaṃ hoti. Tasmā
evamāha. Ukkūlavikkūlanti uccanīcaṃ thalaṭṭhānaṃ ninnaṭṭhānaṃ. Nadīvidugganti
nadiyo ceva duggamanaṭṭhānañca. 2- Paṭhavīsaññaṃ paṭicca manasikaroti ekattanti
@Footnote: 1 satakkhattumpi (?) evamuparipi     2 cha.Ma. duggamaṭṭhānañca
Paṭicca sambhūtaṃ ekaṃ saññaṃ manasikaroti. Darathamattāti ito kasiṇapaṭhaviyaṃyeva
paṭṭhāya sabbavāresu pavattadarathavaseneva darathamattā veditabbā.
     [182] Animittaṃ cetosamādhinti vipassanācittasamādhiṃ. So hi
niccanimittādivirahito animittoti  vuccati. Imameva kāyanti vipassanāya vatthuṃ
dasseti. Tattha imamevāti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikanti
saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayāti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā
pavattadarathamattā atthīti vuttaṃ hoti.
     [183] Puna animittanti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ.
Kāmāsavaṃ paṭiccāti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi,
ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyanti idaṃ
upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā
.pe. Maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma
dassitā hoti.
     [184] Parisuddhanti nirupakkilesaṃ. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ.
Suññatanti suññataphalasamāpattiṃ. Tasmāti yasmā atītepi, buddhapaccekabuddha-
buddhasāvakasaṅkhātā samaṇabrāhmaṇā, anāgatepi, etarahipi buddhabuddhasāvaka-
saṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja
vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷasuññatasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 10 page 108-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2744              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2744              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=333              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4513              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]