ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     3. Acchariyabbhutadhammasuttavaṇṇanā
     [197] Evamme sutanti acchariyabbhutadhammasuttaṃ. Tattha yatra hi
nāmāti acchariyatthe nipāto, yo nāma tathāgatoti attho. Chinnapapañceti
ettha papañcā nāma taṇhāmānadiṭṭhīti ime tayo kilesā. Chinnavaṭumeti
ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭeti  tasseva vevacanaṃ.
Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte.
Anussarissatīti 1- idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena
veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃjaccāti
vipassīādayo khattiyajaccā, kakusandhādayo brāhmaṇajaccāti. Evaṃgottāti
vipassīādayo koṇḍaññagottā, kakusandhādayo  kassapagottāti. Evaṃsīlāti
lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā.
Lokiyalokuttarena samādhinā evaṃsamādhinoti attho. Evaṃpaññāti lokiyalokuttarapaññāya
evaṃpaññā. Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro
gahitova, puna kasmā gahitameva gaṇhātīti ce, na idaṃ gahitameva. Idaṃ hi
nirodhasamāpattidīpanatthaṃ, tasmā evaṃ nirodhasamāpattivihārīti ayamettha attho.
     Evaṃvimuttāti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti
paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimuttiyo. Tattha
aṭṭhasamāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti
saṅkhyaṃ 2- gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa
paccanīkaṅgavasena paricattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhyaṃ
gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā
samucchedavimuttīti saṅkhyaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ
paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhyaṃ gacchanti.
Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti
saṅkhyaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti evamettha
attho veditabbo.
@Footnote: 1 Sī. jānissatīti    2 cha.Ma. saṅkhaṃ, evamuparipi
     [199] Tasmātihāti yasmā tvaṃ "tathāgatā acchariyā"ti vadasi, tasmā taṃ
bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti. Sato sampajānoti
ettha dve sampajaññāni manussaloke devaloke ca. Tattha vessantarajātake
brāhmaṇassa dve putte datvā punadivase sakkassa deviṃ datvā sakkena
pasīditvā dinne aṭṭha vare gaṇhanto:-
        "ito vimuccamānāhaṃ    saggagāmī visesagū
         anivattī tato assaṃ    aṭṭhametaṃ varaṃ vare"ti 1-
     evaṃ tusitabhavane me paṭisandhi hotūti  varaṃ aggahesi, tato paṭṭhāya
tusitabhavane uppajjissāmīti jānāti, idaṃ manussaloke sampajaññaṃ.
Vessantarattabhāvato pana cuto puna tusitabhavane nibbattitvā nibbattosmīti
aññāsi, idaṃ devaloke sampajaññaṃ.
     Kiṃ pana sesadevatā na jānantīti. No na jānanti, tā pana
uyyānavimānakapparukkhe oloketvā devanāṭakehi tūriyasaddena pabodhitā
"mārisa ayaṃ devaloko tumhe idha nibbattā"ti sāritā jānanti. Bodhisatto
paṭhamajavanavāre na jānāti, dutiyajavanato paṭṭhāya jānāti. Iccassa aññehi
asādhāraṇajānanaṃ hoti.
     Aṭṭhāsīti ettha kiñcāpi  aññepi devā tattha ṭhitā ṭhitamhāti
jānanti, te pana chasu dvāresu balavatā iṭṭhārammaṇena  abhibhuyyamānā satiṃ
vissajjetvā attano bhuttapītabhāvampi ajānantā 2- āhārūpacchedane kālaṃ
karonti. Bodhisattassa kiṃ tathārūpaṃ ārammaṇaṃ natthīti, no natthi. So hi
sesadeve dasahi ṭhānehi adhigaṇhāti, ārammaṇena pana attānaṃ maddituṃ na
deti, taṃ ārammaṇaṃ abhibhavitvā 3- tiṭṭhati. Tena vuttaṃ "sato sampajāno
ānanda bodhisatto tusite kāye aṭṭhāsī"ti.
     [200] Yāvatāyukanti sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhati. Āma na
tiṭṭhati, aññadā hi dīghāyukadevaloke nibbatto tattha pāramiyo na sakkā
@Footnote: 1 ju.jā. 28/2300/370   2 Ma. na jānanti   3 Ma. adhibhavitvā
Pūrenti akkhīni nimīletvā adhimuttikālaṃkiriyaṃ nāma katvā manussaloke
nibbattati. Ayaṃ kālaṃkiriyā aññesaṃ na hoti. Tadā pana adinnādānaṃ nāma natthi,
sabbapāramīnaṃ pūritattā yāvatāyukaṃ aṭṭhāsi.
     Sato sampajāno tusitā kāyā cavitvā mātukucchimhi okkamatīti
evaṃ tāva sabbapāramiyo pūretvā tadā bodhisatto yāvatāyukaṃ aṭṭhāsi. Devatānaṃ
pana "manussagaṇanāvasena idāni sattahi divasehi cuti bhavissatī"ti pañca
pubbanimittāni uppajjanti:-  mālā milāyanti, vatthāni kilissanti, kacchehi
sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti. 1-
     Tattha mālāti paṭisandhigahaṇādivasena pilandhanamālā, tā kira
saṭṭhisatasahassādhikā sattapaṇṇāsavassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi
eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ
kāle sarīrato bindubinduvasena sedā muccanti. Ettakaṃ pana kālaṃ tesaṃ sarīre
khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā
viya, devaputtā vīsativassuddesikā viya khāyanti. Maraṇakāle pana nesaṃ kilantarūpo
attabhāvo hoti. Ettakañca nesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi,
maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.
     Imāni pañca 2- pubbanimittāni. Yathā loke mahāpuññānaṃ
rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na
sabbesaṃ, evameva mahesakkhānaṃ devānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca
manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe, evameva
tānipi sabbe devā na jānanti, paṇḍitā eva pana jānanti. Tattha ye ca
mandena kusalakammena nibbattā devaputtā, te tesu uppannesu "idāni
ko jānāti, 3- kuhiṃ nibbattissāmā"ti bhāyanti. Ye mahāpuññā, te "amhehi
dinnadānaṃ rakkhitasīlaṃ bhāvitabhāvanaṃ āgamma uparidevalokesu sampattiṃ
anubhavissāmā"ti na bhāyanti. Bodhisattopi tāni pubbanimittāni disvā
@Footnote: 1 nābhiramatītipi. khu.iti. 25/83/299   2 cha.Ma. pana  3 Ma. kiṃ jānāma
"idāni anantare attabhāve buddho bhavissāmī"ti na bhāyi. Athassa tesu
nimittesu pātubhūtesu dasasahassacakkavāḷe devatā sannipatitvā "mārisa tumhehi
dasapāramiyo pūrentehi na sakkasampattiṃ na mārabrahmacakkavattisampattiṃ
patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā, so
vo idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā"ti yācanti.
     Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesa-
kulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha "kālo nu kho, na
kālo"ti paṭhamaṃ kālaṃ viloketi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo
kālo nāma na hoti. Kasmā? tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti,
buddhānaṃ ca dhammadesanā nāma tilakkhaṇamuttā natthi, tesaṃ aniccaṃ dukkhaṃ
anattāti kathentānaṃ "kiṃ nāmetaṃ kathentī"ti neva sotuṃ na saddhātuṃ maññanti,
tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so
akālo. Vassasatato ūnaāyukālo kālo nāma na hoti. Kasmā? tadā hi
sattā ussannakilesā honti, ussannakilesānaṃ ca dinnovādo ovādaṭṭhāne
na tiṭṭhati. Udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo.
Satasahassato pana paṭṭhāya heṭṭhā vassasatato  paṭṭhāya uddhaṃ āyukālo kālo
nāma, tadā vassasatakālo hoti. Atha mahāsatto "nibbattitabbakālo"ti
kālaṃ passi.
     Tato dīpaṃ vilokento saparivāre cattāro  dīpe oloketvā  "tīsu
dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī"ti. Dīpaṃ passi.
     Tato "jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho
padese buddhā nibbattantī"ti desaṃ vilokento majjhimadesaṃ 1- passi.
Majjhimadeso nāma "puratthimāya disāya gajaṅgalaṃ 2- nāma nigamo"tiādinā
nayena vinaye 3- vuttova. So pana āyāmato tīṇi yojanasatāni. Vitthārato
aḍḍhatiyāni, parikkhepato navayojanasatānīti. Etasmiṃ hi padese cattāri aṭṭha
@Footnote: 1 Sī. majjhimapadesaṃ   2 Sī. kajaṅgalaṃ   3 vi. mahā. 5/259/24
Soḷasa vā asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā
sammāsambuddhā uppajjanti. Dve asaṅkhyeyyāni, kappasatasahassañca pāramiyo
pūretvā paccekabuddhā uppajjanti, ekaṃ asaṅkhyeyyaṃ, kappasatasahassañca
pāramiyo pūretvā sāriputtamahāmoggallānādayo mahāsāvakā uppajjanti,
catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakacakkavatti-
rājāno uppajjanti, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā
uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti
niṭṭhi agamāsi.
     Tato kulaṃ vilokento "buddhā nāma lokasammate kule nibbattanti,
idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma
rājā me pitā bhavissatī"ti kulaṃ passi.
     Tato mātaraṃ vilokento  "buddhamātā nāma lolā surādhuttā na
hoti, kappasatasahassaṃ pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti,
ayañca mahāmāyā nāma devī edisā, ayaṃ me mātā bhavissati, kittakaṃ
panassā āyū"ti āvajjanto "dasannaṃ māsānaṃ upari satta divasānī"ti passi.
     Iti imaṃ pañcamahāvilokanaṃ viloketvā "kālo me mārisā
buddhabhāvāyā"ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā "gacchatha tumhe"ti
tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandavanaṃ pāvisi.
Sabbadevalokesu hi nandavanaṃ atthiyeva. Tattha naṃ devatā "ito cuto sugatiṃ
gaccha, ito cuto sugatiṃ gacchā"ti pubbekatakusalakammokāsaṃ sārayamānā vicaranti.
So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantova cavi.
     Evaṃ cuto cavāmīti pajānāti, cuticittaṃ na jānāti. Paṭisandhiṃ
gahetvāpi paṭisandhicittaṃ na jānāti, imasmiṃ me ṭhāne paṭisandhi gahitāti
evaṃ pana pajānāti. Keci pana therā "āvajjanapariyāyo nāma laddhuṃ
vaṭṭati, dutiyatatiyacittavāreyeva jānissatī"ti vadanti. Tipiṭakamahāsivatthero
panāha "mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ tesaṃ
Satisampajaññaṃ. Yasmā pana tena cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā
cuticittaṃ na jānāti. Cutikkhaṇepi cavāmīti pajānāti, paṭisandhiṃ gahetvā
paṭisandhicittaṃ na jānāti, asukasmiṃ me ṭhāne paṭisandhi gahitāti pajānāti,
yasmiṃ kāle dasasahassī kampatī"ti. Evaṃ sato sampajāno mātukucchiṃ
okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa
somanassasahagatañāṇasampayuttaasaṅkhārikakusalacittassa sadisamahāvipākacittena paṭisandhiṃ
gaṇhi. Mahāsivatthero pana "upekkhāsahagatenā"ti āha.
     Paṭisandhiṃ gaṇhanto pana āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhattena
aggahesi. Tadā kira mahāmāyā pure puṇṇamāya sattamadivasato paṭṭhāya
vigatasurāpānamālāgandhavibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase
pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkārabhūsitā varabhojanaṃ
bhuñjitvā uposathaṅgāni adhiṭṭhāya sirīgabbhaṃ  pavisitvā sirīsayane nipannā
niddaṃ okkamamānā idaṃ supinaṃ addasa:- cattāro kira naṃ mahārājāno
sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha
nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsetvā
gandhehi vilimpitvā dibbapupphāni pilandhitvā tato avidūre rajatapabbato,
tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīlaṃ katvā nipajjāpesuṃ.
Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato,
tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma
kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ
paviṭṭhasadiso ahosi.
     Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā pabhātāya
rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya
lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā
tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhārassa varapāyāsassa
suvaṇṇarajatapāṭiyo pūretvā suvaṇṇarajatapāṭīhiyeva paṭikujjitvā adāsi,
Aññehi ca ahatavatthakapilagāvīdānādīhi te santappesi. Atha nesaṃ
sabbakāmasantappitānaṃ supinaṃ ārocāpetvā "kiṃ bhavissatī"ti pucchi. Brāhmaṇā
āhaṃsu "mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca
kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ
ajjhāvasissati, rājā bhavissati cakkavatti. Sace agārā nikkhamma pabbajissati,
buddho bhavissati loke vivaṭṭacchado"ti. Evaṃ sato sampajāno bodhisatto
tusitā kāyā cavitvā mātukucchiṃ okkamati.
     Tattha sato sampajānoti iminā catutthāya gabbhāvakkantiyā okkamatīti
dasaseti. Catasso hi gabbhāvakkantiyo.
     "catasso imā bhante gabbhāvakkantito, idha bhante ekacco
asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno
mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti.
     Puna caparaṃ bhante idhekacco sampajāno mātukucchiṃ okkamati,
asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ
dutiyā gabbhāvakkanti.
     Puna caparaṃ bhante idhekacco sampajāno mātukucchiṃ okkamati,
sampajāno mātukucchismiṃ ṭhāti, asampajāno  mātukucchimhā nikkhamati, ayaṃ
tatiyā gabbhāvakkanti.
     Puna caparaṃ bhante idhekacco sampajāno ceva mātukucchiṃ okkamati,
sampajāno ca mātukucchismiṃ ṭhāti, sampajāno ca mātukucchimhā nikkhamati, ayaṃ
catutthā gabbhāvakkantī"ti. 1-
     Etāsu paṭhamā lokiyamanussānaṃ hoti, dutiyā asītimahāsāvakānaṃ, tatiyā
dvinnaṃ aggasāvakānaṃ paccekabodhisattānaṃ ca. Te kira kammajavātehi uddhaṃpādā
adhosirā anekasataporise papāte viya yonimukhe tālacchiggalena hatthī viya
ativiya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena
@Footnote: 1 dī.pā. 11/147/88
Nesaṃ "mayaṃ nikkhamāmā"ti sampajānatā na hoti. Catutthā sabbaññubodhisattānaṃ.
Te hi mātukucchismiṃ paṭisandhi gaṇhantāpi jānanti, tattha vasantāpi
jānanti. Nikkhamanakālepi nesaṃ kammajavātā uddhaṃpāde adhosire katvā
khipituṃ na sakkonti, dve hatthe pasāretvā akkhīniummīletvā ṭhitakāva
nikkhamanti.
     [201] Mātukucchiṃ okkamatīti ettha mātukucchiṃ okkamanto hotīti
attho. Okkamante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti
vuḍḍhappamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānubhāvanti
ettha devānaṃ ayamānubhāvo:- nivatthavatthassa pabhā dvādasayojanāni pharati,
tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.
     Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko 1-
hoti tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ
majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso
hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti
tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena
samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā
kira ekappahāreneva tīsu dīpesu paññā yanti, evaṃmahiddhikā. Ekekāya
disāya navanavayojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ
mahānubhāvā. Ābhāya nānubhontīti attano pabhāya nappahonti. Te kira
cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamma
lokantarikanirayo, tasmā te tattha ābhāya nappahonti.
     Yepi tattha sattāti yepi tasmiṃ lokantarikamahāniraye sattā
uppannā. Kiṃ pana kammaṃ katvā te tattha uppajjantīti. Bhāriyaṃ dāruṇaṃ
mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ añañaṃ ca divase divase 2-
@Footnote: 1 Sī. yekā lokantarikā       2 ka. aññeca tādise, Ma. aññañca tādivase
Pāṇavadhādisāhasikakammaṃ 1- katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo
viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā
honti, te rukkhe vagguliyo viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā
pana saṃsappantā aññamaññassa hatthapāsaṃ pattā honti, atha "bhakkho no
laddho"ti maññamānā tattha vāvaṭā 2- viparivattitvā lokasandhārakaudake patanti.
Vāte paharante madhukaphalāni viya chijajitvā udake patanti. Patitamattā ca
accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.
     Aññepi kira bho santi sattāti "bho yathā mayaṃ mahādukkhaṃ anubhavāma,
evaṃ aññepi kira sattā idaṃ dukkhamanubhavantā idhūpapannā"ti taṃ divasaṃ
passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, yāvatā
niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā
pana "accharāsaṅghāṭamattameva 3- vijjubhāso viya niccharitvā kiṃ idanti
bhaṇantānaṃyeva antaradhāyatī"ti vadanti. Saṅkampatīti samantato kampati. Itaradvayaṃ
purimasseva vevacanaṃ. Puna appamāṇo cātiādi nigamatthaṃ vuttaṃ.
     [202] Cattāro naṃ devaputtā catuddisaṃ ārakkhāya upagacchantīti
ettha cattāroti catunnaṃ mahārājūnaṃ vasena vuttaṃ, dasasahassacakkavāḷe pana
cattāro cattāro katvā cattāḷīsasahassā honti. Tattha imasmiṃ cakkavāḷe
mahārājāno khaggahatthā āgantvā bodhisattassa ārakkhaṇatthāya upagantvā
sirīgabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhapaṃsupisācakādiyakkhagaṇe
paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.
     Kimatthaṃ panāyaṃ rakkhā āgatā, nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya
sacepi koṭisatasahassā mārā koṭisatasahassaṃ sineruṃ ukkhipitvā bodhisattassa
vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva
antaradhāyeyyuṃ. 4- Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ "aṭṭhānametaṃ
bhikkhave
@Footnote: 1 Ma....kamme    2 ka. dhāvantā     3 ka....samaye  4 Sī.,Ma. antaradhāpeyyuṃ
Anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya, anupakkamena bhikkhave
tathāgatā parinibbāyanti. Gacchatha tumhe bhikkhave yathāvihāraṃ, arakkhiyā bhikkhave
tathāgatā"ti. 1- Evametaṃ, na 2- parūpakkamena tesaṃ jīvitantarāyo atthi. Santi kho
pana amanussā virūpā duddasikā, bheravarūpā 3- pakkhino, yesaṃ rūpaṃ vā disvā
saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ
nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica kho bodhisattassa puññatejena
sañjātagāravā attano gāravacoditāpi te evamakaṃsu.
     Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno
bodhisattamātuyā attānaṃ dassenti na dassentīti. Nhānamaṇḍanabhojanādi-
sarīrakiccakāle na dassenti, sirīgabbhaṃ pavisitvā varasayane nipannakāle pana
dassenti. Tattha kiñcāpi amanussānaṃ rūpaṃ nāma manussānaṃ sappaṭibhayaṃ hoti.
Bodhisattamātā pana attano ceva puttassa ca puññānubhāvena te disvā na
bhāyati. Pakatiantepurapālakesu viyassā tesu cittaṃ uppajjati.
     [203] Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira
buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā
sīlaṃ gaṇhanti, bodhisattamātāpi kāladevilassa isino santike gaṇhāti.
Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā,
samāsane nisīditvā gahitasīlampi avaññā kāraṇamattaṃ 4- hoti. Tasmā sayameva
sīlaṃ aggahesīti vuttaṃ hoti.
     Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu
purisādhippāyacittaṃ nuppajjati. Tañca kho bodhisattagāravena, na pahīnakilesatāya.
Bodhisattamātu rūpaṃ pana sukusalāpi sippikā potthakammādīsupi kātuṃ na
sakkonti, taṃ disvā purisassa rāgo nuppajjatīti na sakkā vuttaṃ. Sace pana
naṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti. Dibbasaṅkhalikāya
bajjhanti. Tasmā "anatikkamanīyā"tiādi vuttaṃ.
@Footnote: 1 vi. cūḷa. 7/341/133   2 Ma. evamete    3 cha. bheravarūtā    4 Ma. āvajjanakāraṇamattaṃ
     Pañcannaṃ kāmaguṇānanti pubbe "kāmaguṇūpasaṃhitan"ti purisādhippāyavasena
vatthupaṭikkhepo kathito, idha ārammaṇapaṭilābho dassito. Tadā kira "deviyā
evarūpo putto kucchismiṃ uppanno"ti sutvā samantato rājāno ca
mahagghābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti.
Bodhisattassa ca bodhisattamātuyā ca katakammassa ussannattā lābhasakkārassa
pamāṇaparicchedo nāma natthi.
     [204] Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti,
hatthapādā uddhumātakādīni pāpuṇanti, na evantassa koci kilamatho ahosi.
Tirokucchigatanti antokucchigataṃ. Kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaṃ
ahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? sukhavāsatthaṃ. Yatheva hi
mātā puttena saddhiṃ nisinnā vā nipannā vā "hatthaṃ vā pādaṃ vā
olambantaṃ ukkhipitvā saṇṭhapessāmī"ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ
bodhisattamātāpi yantaṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇika-
tittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, atthi nu kho
me taṃ puttassāti sukhavāsatthaṃ bodhisattaṃ olokayamānā pallaṅkaṃ ābhujitvā
nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ
ajjhottharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇṭakaṃ
nissāya ukkuṭikā dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire
makkaṭā viya nisīdanti. Na evaṃ bodhisatto. Bodhisatto pana piṭṭhikaṇṭakaṃ
piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho
nisīdati. Pubbe katakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi
sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchigataṃ taco paṭicchādetuṃ na sakkoti,
olokentiyā bahi ṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento
seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na
hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.
     [205] Kālaṃ karotīti na vijātabhāvapaccayā, āyuparikkhayeneva.
Bodhisattena vasitaṭṭhānaṃ hi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogaṃ, na ca
sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva
bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti. Katarasmiṃ pana
vaye kālaṃ karotīti. Majjhimavaye. Paṭhamavayasmiṃ hi sattānaṃ attabhāve chandarāgo
balavā hoti, tena tadā sañjātagabbhā itthī taṃ gabbhaṃ anurakkhituṃ na
sakkoti, gabbho bahvābādho hoti. Majjhimavayassa  pana dve koṭṭhāse
atikkamma tatiyakoṭṭhāse vatthu visadaṃ hoti, visade vatthumhi nibbattā
dārakā arogā honti. Tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā
majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karotīti.
     Nava vā dasa vāti ettha vāsaddena 1- vikappanavasena satta vā aṭṭha
vā ekādasa vā dvādasa vāti evamādīnampi saṅgaho veditabbo. Tattha
sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati,
sesā jīvanti.
     Ṭhitāvāti ṭhitāva hutvā. Mahāmāyāpi devī upavijaññā 2- ñātikulagharaṃ
gamissāmīti rañño ārocesi. Rājā kapilavatthuto devadahanagaragāmimaggaṃ
alaṅkārāpetvā deviṃ suvaṇṇasivikāya nisīdāpesi, sakalanagaravāsino sakyā
parivāretvā gandhamālādīhi pūjayamānā deviṃ gahetvā pāyiṃsu. 3- Sā
devadahanagarassa avidūre lumbinisālavanuyyānaṃ disvā uyyānavicaraṇatthāya cittaṃ
uppādetvā rañño saññaṃ adāsi, rājā uyyānaṃ paṭijaggāpetvā ārakkhaṃ
saṃvidahāpesi. Deviyā uyyānaṃ paviṭṭhamattāya kāyadubbalyaṃ  ahosi, athassā
maṅgalasālamūle sirīsayanaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā antosāṇiṃ
pavisitvā sālasākhaṃ hatthena gahetvā aṭṭhāsi. Athassā tāvadeva gabbhavuṭṭhānaṃ
ahosi.
@Footnote: 1 Sī.,Ma.,ka. vāsaddo, su.vi. 2/25/32  2 Ma. attano  3 Sī. vāyaṃsu
     Devā naṃ paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno
paṭiggaṇhanti. Kathaṃ? sūtivesaṃ gaṇhitvāti eke. Taṃ pana paṭikkhipitvā idaṃ
vuttaṃ:- tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ
dukūlapaṭaṃ yāva pādantāva pārupitvā aṭṭhāsi. Athassā sallahukaṃ gabbhavuṭṭhānaṃ
ahosi dhamakarakato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā
paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato manussā dukūlacumbaṭakena
paṭiggahesuṃ. Tena vuttaṃ "devānaṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā"ti.
     [206] Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti
ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso
lakkhaṇasampannoti attho.
     Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā
bhaggavibhaggā nikkhamanti, evaṃ na nikkhamati, alaggo hutvā nikkhamatīti attho.
Udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi
uddhaṃpādā adhosirā yonimagge pakkhipittā sataporisanarakapapātaṃ patantā viya
tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva
nikkhamanti, na evaṃ bodhisatto. Bodhisattaṃ hi kammajavātā uddhaṃpādaṃ
adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya
nisseṇito otaranto puriso viya ca dve hatthe ca dve pāde ca pasāretvā
ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.
     Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati,
uṇhā rajatakaṭāhe. Idaṃ ca paṭhavītale kenaci asucinā asammissaṃ
tesaṃ pānīyaparibhojanīyaṃ udakañceva aññehi asādhāraṇaṃ kīḷanaudakaṃ ca
dassetuṃ vuttaṃ, aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva
haṃsavaṭṭakādipokkharaṇigatassa ca udakassa paricchedo natthi.
     [207]  Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito
nikkhantamatto viya dassito, na pana evaṃ daṭṭhabbaṃ. Nikkhantamattaṃ hi taṃ
Paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro
mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā, tesaṃ hatthato
manussā dukūlacumbaṭakena, manussānaṃ hatthato muccitvā paṭhaviyaṃ patiṭṭhito.
     Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamāne.
Ettha chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva.
Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati,
na chattaggāhakā. Tathā khaggatālavaṇṭamorahatthakavālavījaniuṇhīsapattāyeva 1-
paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā
gaṇhiṃsu. Vuttampi cetaṃ:-
                  "anekasākhañca  sahassamaṇḍalaṃ
                   chattaṃ maru dhārayumantalikkhe
                   suvaṇṇadaṇḍā vipatanti cāmarā
                   na dissare cāmarachattagāhakā"ti. 2-
     Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ
vuttaṃ, na kho panevaṃ 3- daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato
muccitvā puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni
ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā "mahāpurisa idha tumhehi
sadisopi natthi, kuto uttaritaro"ti āhaṃsu. Evaṃ catasso disā, catasso
anudisā, heṭṭhā uparīti dasapi disā anuviloketvā attanā sadisaṃ adisvā
"ayaṃ uttarā disā"ti sattapadavītihārena agamāsīti evamettha attho daṭṭhabbo.
Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva
vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ
attabhāve pattabbaṃ arahattaṃ byākāsi.
     Ettha ca samehi pādehi paṭhaviyaṃ patiṭṭhānaṃ catuiddhipādapaṭilābhassa
pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa
@Footnote: 1 Sī....uṇhisabaddhāyeva    2 khu.su. 25/694/470   3 Sī.,Ma. panetaṃ
Pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ,
dibbasetacchattadhāraṇaṃ vimutticchattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni
pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa
pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa
pubbanimittaṃ. "ayamantimā jātī"ti sīhanādo anupādisesāya nibbānadhātuyā
parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā,
sambahulavāro pana na āgato āharitvā dīpetabbo.
     Mahāpurisassa hi jātadivase dasasahassīlokadhātu kampi. Dasasahassīlokadhātumhi
devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭigaṇhiṃsu, pacchā
manussā. Tantibandhā vīṇā cammabandhā bheriyo ca kenaci avāditā sayameva
vajjiṃsu, manussānaṃ andubandhanādīni 1- khaṇḍākhaṇḍaṃ chijjiṃsu. Sabbarogā ambilena
dhotatambamalā viya vigacchiṃsu, jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ
suṇiṃsu, pīṭhasappī javanasampannā ahesuṃ, jātijalānampi eḷamūgānaṃ sati patiṭṭhāsi,
videsaṃ pakkhandanāvā supaṭṭanaṃ pāpuṇiṃsu, ākāsaṭṭhakabhūmaṭṭhakaratanāni
sakatejobhāsitāni ahesuṃ, verino mettacittaṃ paṭilabhiṃsu, avīcimhi aggi nibbāyi.
Lokantare āloko udapādi, nadīsu jalaṃ na pavattati, mahāsamudde madhusadisaṃ
udakaṃ ahosi, vāto na vāyi, ākāsapabbatarukkhagatā sakuṇā bhassitvā paṭhavīgatā
ahesuṃ, cando atiroci, sūriyo na uṇho na sītalo nimmalo utusampanno
ahosi, devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷana-
celukkhepādīhi mahākīḷiṃ 2- kīḷiṃsu, cātuddīpikamahāmegho vassi, mahājanaṃ neva
khuddā na pipāsā pīḷesi, dvārakavāṭāni sayameva vivariṃsu, pupphūpagaphalūpagā
rukkhā pupphaphalāni gaṇhiṃsu, dasasahassīlokadhātu ekadhajamālā ahosīti.
     Tatrāpissa dasasahassīlokadhātukampo sabbaññutañāṇapaṭilābhassa
pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle
ekappahārena sannipatitvā dhammapaṭiggahaṇassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ
@Footnote: 1 Ma. addu....           2 Ma. mahākīḷitaṃ
Catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ
catunnaṃ arūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ, tantibandhavīṇānaṃ sayaṃ
vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ cammabaddhabherīnaṃ vajjanaṃ mahatiyā
dhammabheriyā anussāvanassa pubbanimittaṃ, andubandhanādīnaṃ chedo
asmimānasamucchedassa pubbanimittaṃ, sabbarogavigamo sabbakilesavigamassa
pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ,
jaccabadhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ, pīṭhasappīnaṃ
javanasampadā catuiddhipādādhigamassa pubbanimittaṃ, jaḷānaṃ satipaṭṭhānaṃ
catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, videsapakkhannanāvānaṃ supaṭṭanasampāpuṇanaṃ
catupaṭisambhidādhigamassa pubbanimittaṃ, ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa
dhammobhāsaṃ dasseti tassa pubbanimittaṃ.
     Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ,
avīcimhi agginibbānaṃ ekādasaagginibbānassa pubbanimittaṃ, lokantarāloko
avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ, mahāsamuddassa
madhuraratā nibbānarasena ekarasabhāvassa pubbanimittaṃ, vātassa avāyanaṃ
dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ. Sakuṇānaṃ paṭhavīgamanaṃ mahājanassa ovādaṃ
sutvā pāṇehi saraṇagamanassa pubbanimittaṃ, candassa ativirocanaṃ bahujanakantatāya
pubbanimittaṃ, sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhuppattiyā
pubbanimittaṃ, devatānaṃ vimānadvāresu apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā
udānaṃ udānassa pubbanimittaṃ, cātuddīpikamahāmeghassa vassanaṃ mahato
dhammavegavassassa pubbanimittaṃ, khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa
pubbanimittaṃ, pipāsapīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ,
dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ,
rukkhānaṃ pupphaphalagahaṇaṃ vimuttipupphehi pupphītassa ca sāmaññaphalabhārabharitabhāvassa
ca pubbanimittaṃ, dasasahassīlokadhātuyā ekadhajamālatā ariyaddhajamālāmālitāya
pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.
     Ettha pañhaṃ 1- pucchanti:- "yadā mahāpuriso paṭhaviyaṃ patiṭṭhahitvā
uttarābhimukho gantvā āsabhaṃ vācaṃ bhāsati, tadā kiṃ paṭhaviyā gato, udāhu
ākāsena. Dissamāno gato, udāhu adissamāno. Acelako gato, udāhu
alaṅkatappaṭiyatto. Daharo hutvā gato, udāhu mahallako. Pacchāpi kiṃ
tādisova ahosi, udāhu pana bāladārako"ti. Ayaṃ pana pañho
heṭṭhālohapāsāde saṃghasannipāte tipiṭakacūḷābhayattherena vissajjito. Thero kirettha
niyatipubbekatakammaissaranimmānavādavasena tantaṃ bahulaṃ vatvā avasāne evaṃ
byākāsi "mahāpuriso paṭhaviyaṃ gato, mahājanassa pana ākāse gacchanto viya
ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi.
Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato,
mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova
ahosi, na tādiso"ti. Evaṃ vutte parisā cassa "buddhena viya hutvā bho
therena pañho kathito"ti attamanā ahosi. Lokantarikavāro vuttanayo eva.
     Viditāti pākaṭā hutvā. Yathā hi sāvakā nhānamukhadhovanakhādanapivanādikāle
anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti,
okāsapatteyeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare
pavattitasaṅkhāre 2- ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva
vissajjenti, tesaṃ avipassitadhammo 3- nāma natthi, tasmā "viditā"ti āha.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    acchariyabbhutadhammasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Sī. pañhe           2 cha.Ma. vavatthitasaṅkhāre     3 Ma. avisayitadhammo



             The Pali Atthakatha in Roman Book 10 page 121-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4914              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]