ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page145.

7. Anuruddhasuttavaṇṇanā [230] Evamme sutanti anuruddhasuttaṃ. Tattha evamāhaṃsūti tassa upāsakassa aphāsukakālo ahosi, tadā upasaṅkamitvā evamāhaṃsu. Apaṇṇakanti avirādhitaṃ. Ekatthāti appamāṇāti vā mahaggatāti vā jhānameva cittekatgatāyeva evaṃ vuccatīti imaṃ sandhāya evamāha. [231] Yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharatīti ekarukkhamūlapamāṇaṭṭhānaṃ kasiṇanimittena ottharitvā tasmiṃ kasiṇanimitte mahaggatajjhānaṃ pharitvā adhimuccitvā viharati. Mahaggatanti panassa ābhogo natthi, kevalaṃ mahaggatajjhānappavattivasena panetaṃ vuttaṃ. Esa nayo sabbattha. Iminā kho etaṃ gahapati pariyāyenāti iminā kāraṇena. Ettha hi appamāṇāti vuttānaṃ brahmavihārānaṃ nimittaṃ na vaṭṭati, ugghāṭanaṃ na jāyati, tāni jhānāni abhiññānaṃ vā nirodhassa vā pādakāni na honti, vipassanāpādakāni pana vaṭṭapādakāni bhavokkamanāni ca honti. "mahaggatā"ti vuttānaṃ pana kasiṇajjhānānaṃ nimittaṃ vaṭṭati, ugghāṭanaṃ jāyati, samatikkamā honti, abhiññāpādakāni nirodhapādakāni vaṭṭapādakāni bhavokkamanāni ca honti. Evamime dhammā nānatthā, appamāṇā mahaggatāti evaṃ nānābyañjanā ca. [232] Idāni mahaggatasamāpattito nīharitvā bhavūpapattikāraṇaṃ dassento catasso kho imātiādimāha. Parittābhāti pharitvā jānantassa ayamābhogo atthi, parittābhesu pana devesu nibbattikāraṇaṃ jhānaṃ bhāvento evaṃ vutto. Esa nayo sabbattha. Parittābhā siyā saṅkiliṭṭhābhā honti siyā parisuddhābhā, appamāṇābhā siyā saṅkiliṭṭhābhā honti siyā parisuddhābhā. Kathaṃ? suppamatte vā sarāvamatte vā kasiṇaparikammaṃ katvā parittābhe samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu aparisodhitattā dubbalameva samāpattiṃ vaḷañjitvā appaguṇajjhāne ṭhito kālaṃ

--------------------------------------------------------------------------------------------- page146.

Katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti saṅkiliṭṭho ca. Pañcahi panākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu parisodhitattā suvisuddhaṃ samāpattiṃ vaḷañjitvā paguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti parisuddho ca, evaṃ parittābhā siyā saṅkiliṭṭhābhā honti siyā parisuddhābhā. Kasiṇe pana vipulaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvoti sabbaṃ purimasadisameva veditabbaṃ. Evaṃ appamāṇābhā siyā saṅkiliṭṭhābhā honti siyā parisuddhābhāti. Vaṇṇanānattanati sarīravaṇṇassa nānattaṃ. No ca ābhānānattanti ālokanānattaṃ na paññāyatīti. Accinānattanti dīgharassaaṇuthūlavasena acciyā nānattaṃ. Yattha yatthāti uyyānavimānakapparukkhanadītīrapokkharaṇītīresu yattha yattha. Abhinivisantīti vasanti. Abhiramantīti ramanti na ukkaṇṭhanti. Kājenāti yāgubhattatelaphāṇitamacchamaṃsakājesu yena kenaci kājena. "kācenā"tipi pāṭho, ayameva attho. Piṭakenāti pacchiyā. Tattha tatthevāti sappimadhuphāṇitādīnaṃ sulabhaṭṭhānato loṇapūtimacchādīnaṃ ussannaṭṭhānaṃ nītā "pubbe amhākaṃ vasanaṭṭhānaṃ phāsukaṃ, tattha sukhaṃ vasimhā, idha loṇaṃ vā no 1- bādhati, pūtimacchagandho vā sīsarogaṃ uppādetī"ti evaṃ cittaṃ anuppādetvā tattha tattheva ramanti. [234] Ābhāti ābhāsampannā. Tadaṅgenāti tassā bhavūpapattiyā aṅgena, bhavūpapattikāraṇenāti attho. Idāni taṃ kāraṇaṃ pucchanto ko nu kho bhantetiādimāha. Kāyaduṭṭhullanti kāyālasiyabhāvo. Jhāyatoti jalato. [235] Dīgharattaṃ kho meti thero kira pāramiyo pūrento isipabbajjaṃ pabbajitvā samāpattiṃ nibbattetvā nirantaraṃ tīṇi attabhāvasatāni brahmaloke paṭilabhi, taṃ sandhāyevamāha 2- vuttampi cetaṃ:- @Footnote: 1 Sī. loṇavāto 2 cha.Ma. taṃ saṇdhāyetaṃ

--------------------------------------------------------------------------------------------- page147.

"avokiṇṇaṃ tīṇi sataṃ yaṃ pabbajiṃ isipabbajiṃ asaṅkhataṃ gavesanto pubbe sañcaritaṃ maman"ti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya anuruddhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 10 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3691&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3691&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=420              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=5819              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5670              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]