ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       8. Upakkilesasuttavaṇṇanā
     [236] Evamme sutanti upakkilesasuttaṃ. Tattha etadavocāti neva
bhedādhippāyena na piyakamyatāya, athakhvāssa etadahosi "ime bhikkhū mama vacanaṃ
gahetvāna oramissanti, buddhā ca nāma hitānukampakā, addhā nesaṃ 1- bhagavā
ekaṃ kāraṇaṃ kathessati, taṃ sutvā ete oramissanti, tato tesaṃ phāsuvihāro
bhavissatī"ti. Tasmā etaṃ "idha bhante"tiādivacanamavoca. Mā bhaṇḍanantiādīsu
"akatthā"ti pāṭhasesaṃ gahetvā "mā bhaṇḍanaṃ akatthā"ti  evaṃ attho
daṭṭhabbo. Aññataroti so kira bhikkhu bhagavato atthakāmo, ayaṃ kirassa
adhippāyo "ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā
ete ovadanto kilamī"ti, tasmā evamāha.
     Piṇḍāya pāvisīti na kevalaṃ pāvisi, yenapi janena na diṭṭho, so
maṃ passatūtipi adhiṭṭhāsi. Kimatthaṃ adhiṭṭhāsīti? tesaṃ bhikkhūnaṃ damanatthaṃ. Bhagavā
hi tadā piṇḍapātapaṭikkanto "puthusaddo samajano"tiādigāthā bhāsitvā
kosambito bālakaloṇakāragāmaṃ gato. Tato pācīnavaṃsamigadāyaṃ, tato
pālileyyakavanasaṇḍaṃ gantvā pālileyyakahatthināgena upaṭṭhahiyamāno temāsaṃ vasi.
Nagaravāsinopi "satthā vihāraṃ gato, gacchāma dhammassavanāyā"ti gandhapupphahatthā
vihāraṃ gantvā "kahaṃ bhante satthā"ti pucchiṃsu. Kahaṃ tumhe satthāraṃ dakkhatha,
satthā `ime bhikkhū samagge karissāmī'ti āgato, samagge kātuṃ asakkonto
@Footnote: 1 Ma. aṭṭhānemaṃ
Nikkhamitvā gato"ti. "mayaṃ satampi sahassampi datvā satthāraṃ ānetuṃ  na sakkoma,
so no ayācito sayameva āgato, mayaṃ ime bhikkhū nissāya satthu sammukhā
dhammakathaṃ sotuṃ na labhimhā. Ime satthāraṃ uddissa pabbajitā, tasmimpi
sāmaggiṃ karonte samaggā  na jātā, kassa 1- vacanaṃ karissanti. Alaṃ na imesaṃ
bhikkhā dātabbā"ti sakalanagare daṇḍaṃ ṭhapayiṃsu. Te punadivase sakalanagaraṃ
piṇḍāya caritvā kaṭacchumattampi bhikkhaṃ alabhitvā vihāraṃ āgamaṃsu. Upāsakāpi
te  puna āhaṃsu "yāva satthāraṃ na khamāpetha, tāva vo idameva 2- daṇḍakamman"ti.
Te "satthāraṃ khamāpessāmā"ti bhagavati sāvatthiyaṃ anuppatte tattha agamaṃsu.
Satthā tesaṃ aṭṭhārasa bhedakaravatthūni desesīti ayametthapāḷimuttakakathā.
     [237] Idāni puthusaddotiādigāthāsu puthu mahāsaddo assāti
puthusaddo. Samajanoti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano
samantato saddaniccharaṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na
bālo koci maññathāti tatra koci ekopi ahaṃ bāloti na maññati, sabbepi
paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti
ca na maññi, bhiyyo ca saṃghasmiṃ bhijjamāne aññampi ekaṃ "mayhaṃ kāraṇā
saṃgho bhijjatī"ti idaṃ kāraṇaṃ na maññīti attho.
     Parimuṭṭhāti muṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso
kato, vācāgocarāva, na satipaṭṭhānagocarā, bhāṇino  ca 3- kathaṃ bhāṇino?
yāvicchanti mukhāyāmaṃ yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino,
ekopi saṃghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena
kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidūti na taṃ jānanti "evaṃ sādīnavo
ayan"ti.
     Ye ca taṃ upanayhantīti taṃ akkocchi mantiādikaṃ ākāraṃ ye upanayhanti.
Sanantanoti porāṇo.
@Footnote: 1 cha.Ma. kassāṇāssa     2 cha.Ma. tameva   3 Sī. bhāṇinoti
     Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma.
Te ettha saṃghamajjhe kalahaṃ karontā "mayaṃ yamāmase upayamāma 1- nassāma satataṃ
samitaṃ maccusantikaṃ gacchāmā"ti  na jānanti. Ye ca tattha vijānantīti ye ca
tattha paṇḍitā "mayaṃ maccuno samīpaṃ gacchāmā"ti  vijānanti. Tato sammanti
medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ
kalahānaṃ vūpasamāya paṭipajjanti.
     Aṭṭhicchinnāti ayaṃ gāthā jātake 2- āgatā, brahmadattañca
dīghāvukumārañca sandhāya vuttā. Ayaṃ hettha attho:- tesampi tathā pavattaverānaṃ
hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni
chinnāni, na pāṇā haṭā na gvāssadhanāni haṭānīti.
     Sace labhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca
vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca
paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyyāti.
     Rājāva raṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca
arindamahārājā ca pahāya ekakā vicariṃsu, evaṃ vicareyyāti attho.
Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthī vuccati.
Nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko
cari, na ca pāpāni akāsi, yathā ca pālileyyako, evaṃ eko care, na ca
pāpāni kayirāti vuttaṃ hoti.
     [238] Bālakaloṇakāragāmoti upāligahapatissa bhogagāmo. 3- Tenupasaṅkamīti
kasmā upasaṅkami? gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ
passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno
viya upasaṅkami. Dhammiyā kathāyāti ekībhāve ānisaṃsapaṭisaṃyuttāya. Yena
pācīnavaṃsadāyo, tattha kasmā upasaṅkami? kalahakārake kirassa diṭṭhādīnavattā
samaggavāsino bhikkhū passitukāmatā udapādi, tasmā sītādīhi pīḷito
@Footnote: 1 Sī., ka. uparamāma  2 khu.jā. 27/1222/255 (syā)  3 ka. loṇakāragāmo
Uṇhādīni patthayanto 1- viya tattha upasaṅkami. Āyasmā ca anuruddhotiādi
vuttanayameva.
     [241] Atthi pana voti pacchimapucchāya lokuttaradhammaṃ puccheyya. So
pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati.
Obhāsaṃyeva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti
dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ na paṭivijjhāmāti
tañca kāraṇaṃ na jānāma, yena no obhāso ca rūpadassanañca antaradhāyati.
     Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabbanti taṃ vo
kāraṇaṃ jānitabbaṃ. Ahampi sudanti anuruddhā tumhe kiṃ nu āḷulessanti,
ahampi imehi ekādasahi upakkilesehi āḷulitapubboti dassetuṃ imaṃ desanaṃ
ārabhi. Vicikicchā kho metiādīsu mahāsattassa ālokaṃ vaḍḍhetvā
dibbacakkhunā nānāvidhāni rūpāni disvā "idaṃ kho kin"ti vicikicchā udapādi.
Samādhi cavīti parikammasamādhi cavi. Obhāsoti parikammobhāsopi antaradhāyi.
Dibbacakkhunā rūpaṃ na passi. Amanasikāroti rūpāni passato vicikicchā
uppajjati, idāni kiñci na manasikarissāmīti amanasikāro udapādi.
     Thinamiddhanti kiñci amanasikarontassa thinamiddhaṃ udapādi.
     Chambhitattanti himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo
addasa, athassa chambhitattaṃ udapādi. Ubbilanti 2- "mayā
diṭṭhabhayaṃ 3- pakatiyā olokiyamānaṃ natthi, adiṭṭhe kinnāma bhayan"ti cintayato
ubbilāvitattaṃ 4- udapādi. Sakidevāti ekappayogeneva pañca nidhikumbhiyopi
passeyya.
     Duṭṭhullanti mayā vīriyaṃ gāḷhaṃ paggahitaṃ, tena me ubbilaṃ
uppannanti vīriyaṃ sithilamakāsi, tato kāyadaratho kāyaduṭṭhullaṃ kāyālasiyaṃ
udapādi.
@Footnote: 1 cha.Ma. patthayamāno   2 cha.Ma. uppilanti  3 Ma. mahatibhayaṃ  4 cha.Ma. uppilāvitattaṃ
     Accāraddhavīriyanti mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppannanti puna
vīriyaṃ paggaṇhato accāraddhavīriyaṃ udapādi. Patameyyāti mareyya.
     Atilīnavīriyanti mama vīriyaṃ paggaṇhato evaṃ jātanti puna vīriyaṃ sithilaṃ
karoto atilīnavīriyaṃ udapādi.
     Abhijappāti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato
taṇhā udapādi. Nānattasaññāti mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa
abhijappā uppannā, nānāvidharūpaṃ manasikarissāmīti kālena devalokābhimukhaṃ
kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto
nānattasaññā udapādi.
     Atinijjhāyitattanti mayhaṃ nānāvidhāni rūpāni manasikarontassa
nānattasaṇñā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva manasikarissāmīti
tathā manasikaroto atinijjhāyitattaṃ rūpaṃ udapādi.
     [243] Obhāsanimittaṃ manasi karomīti parikammobhāsameva manasi karomi.
Na ca rūpāni passāmīti dibabacakkhunā rūpāni na passāmi. Rūpanimittaṃ manasi
karomīti dibbacakkhunā visayarūpameva manasikaromi.
     Parittañceva obhāsanti parittakaṭṭhāne obhāsaṃ. Parittāni ca
rūpānīti parittakaṭṭhāne rūpāni. Vipariyāyena dutiyavāro veditabbo. Paritto
samādhīti parittako parikammobhāso, obhāsaparittataṃ 1- hi sandhāya idha
parikammasamādhi "paritto"ti vutto. Parittaṃ me tasmiṃ samayeti tasmiṃ samaye
dibbacakkhupi parittakaṃ hoti. Appamāṇavārepi eseva nayo.
      [245] Avitakkampi vicāramattanti pañcakanaye dutiyajjhānasamādhiṃ
avitakkampi avicāranti catukkanayepi pañcakanayepi jhānattayasamādhiṃ. Sappītikanti
dukatikajjhānasamādhiṃ. Nippītikanti dukajjhānasamādhiṃ. Sātasahagatanti
tikacatukkajjhānasamādhiṃ. Upekkhāsahagatanti catukkanaye catutthajjhānasamādhiṃ pañcakanaye
pañcamajjhānasamādhiṃ.
@Footnote: 1 Ma. obhātaṃ parittaṃ, taṃ
     Kadā pana bhagavā imaṃ tividhaṃ samādhiṃ bhāvesi? mahābodhimūle nisinno
pacchimayāme. Bhagavato hi paṭhamamaggo paṭhamajjhāniko ahosi, dutiyādayo
dutiyatatiyacatutthajjhānikā. Pañcakanaye pañcamajjhānassa maggo natthīti so
lokiyo ahosīti lokiyalokuttaramissakaṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     upakkilesasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 10 page 147-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3747              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3747              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=439              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6017              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5887              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5887              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]