ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                   3. Mahākaccānabhaddekarattasuttavaṇṇanā
      [279] Evamme sutanti mahākaccānabhaddekarattasuttaṃ. Tattha
tapodārāmeti tapodassa 2- tattodakassa rahadassa vasena evaṃladdhanāme ārāme.
Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ
devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ
@Footnote: 1 cha.Ma. parisuddhehi                   2 cha.Ma. tapodassāti pāṭho na dissati

--------------------------------------------------------------------------------------------- page177.

Kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā pana sā edisā jātā? rājagahaṃ kira parivāretvā mahāpetaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antare ayaṃ tapodā āgacchati, tasmā sā kuthitā sandati. Vuttamapi cetaṃ "yatāyaṃ bhikkhave tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī"ti. 1- Imassa pana ārāmassa abhisammukhaṭṭhāne tato mahāudakarahado jāto, tassa nāmavasenāyaṃ vihāro tapodārāmoti vuccati. [280] Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhitveva saṅkhaṃ gato. Ādibrahmacariyakoti maggabrahmacariyassa ādi pubbabhāga paṭipattibhūto. Idaṃ vatvāna sugato uṭṭhāyāsanātiādi madhupiṇḍikasutte 2- vuttanayeneva vitthāretabbaṃ. [282] Iti me cakkhunti imasmiṃ kira sutte bhagavā dvādasāyatanavaseneva mātikaṃ ṭhapesi. Theropi "bhagavatā heṭṭhā dvīsu, upari catutthe cāti imesu tīsu suttesu pañcakkhandhavasena mātikā ca vibhaṅgo ca kato, idha pana dvādasāyatanavaseneva vibhajanatthaṃ mātikā ṭhapitā"ti nayaṃ paṭilabhitvā evamāha. Imaṃ pana nayaṃ labhantena therena bhāriyaṃ kataṃ, apade padaṃ dassitaṃ, ākāse padaṃ kataṃ, tena naṃ bhagavā imameva suttaṃ sandhāya "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno"ti 2- etadagge ṭhapesi. Ettha pana cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikā rūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nikantiviññāṇaṃ. Tadabhinandatīti taṃ cakkhuñceva rūpaṃ ca taṇhādiṭṭhivasena abhinandati. Anvāgametīti taṇhādiṭṭhīhi anugacchati. @Footnote: 1 vi mahāvi. 1/231/164 2 Ma. mū. 12/199/168 3 aṅ. ekaka. 20/197/23

--------------------------------------------------------------------------------------------- page178.

Iti me mano ahosi atītamaddhānaṃ iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ. [283] Paṇidahatīti patthanāvasena ṭhapesi. Paṇidhānapaccayāti patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 10 page 176-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=548              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7223              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7114              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]