![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Lomasakaṅgiyabhaddekarattasuttavaṇṇanā [286] Evamme sutanti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha lomasakaṅgiyoti aṅgatthero kira nāmesa, kāyassa pana īsakalomasākāratāya lomasakaṅgiyoti pākaṭo jāto. Candano devaputtoti kassapasammāsambuddhakāle kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva saṅkhaṃ gato. Paṇḍukambalasilāyanti rattakambalasilāyaṃ. Tassā kira rattakambalasseva jayasumanapuppharāsi viya vaṇṇo, tasmā "paṇḍukambalasilā"ti vuccati. Kadā pana ca tattha bhagavā vihāsīti? bodhipattito sattame Saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe yamakapāṭihāriyaṃ katvā oruyha gaṇḍāmbarukkhamūle 1- paññattabuddhāsane nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharetvā buddhā nāma yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa janassa padavītikkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagato, tasmiṃ samaye vihāsi. Tatra bhagavāti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ @Footnote: 1 cha.Ma. kaṇḍambarukkhamūle Kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthāyo saddhiṃ vibhaṅgena uggaṇhi, devattassa 1- pana pamādādhiṭṭhānattā dibbehi ārammaṇehi nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha "evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā"ti. Uggaṇhāhi tvantiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento dhāreti nāma. Sesamettha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā. ---------The Pali Atthakatha in Roman Book 10 page 178-179. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4525 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4525 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=565 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=7494 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=7357 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=7357 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]