ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                         3. Kintisuttavaṇṇanā
      [34] Evamme sutanti kintisuttaṃ.  tattha kusinārāyanti 3-  evaṃnāmake
maṇḍalappadese. Baliharaṇeti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so
baliharaṇanti vutto. Cīvarahetūti cīvarakāraṇā, cīvaraṃ paccāsiṃsamānoti attho. Iti
bhavābhavahetūti evaṃ imaṃ desanāmayaṃ puññakiriyāvatthuṃ nissāya tasmiṃ tasmiṃ bhave
sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.
      [35] Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā
lokiyalokuttarāva kathitā. Tatthāti tesu sattatiṃsāya dhammesu. Siyunti 4- bhaveyyuṃ.
@Footnote: 1 saṃ. sa. 15/27/18  2 dī.Sī. 9/498/223  3 cha.Ma. pisinārāyanti
@4 cha.Ma. siyaṃsūti, ka. satta

--------------------------------------------------------------------------------------------- page19.

Abhidhammeti abhivisiṭṭhe dhamme, imesu sattatiṃsabodhipakkhiyadhammesūti attho. Tatra ceti idampi bodhipakkhiyadhammesveva bhummaṃ. Atthato ceva nānaṃ byañjanato ca nānanti ettha "kāyova satipaṭṭhānaṃ vedanāva satipaṭṭhānan"ti vutte atthato nānaṃ hoti, "satipaṭṭhānā"ti vutte pana byañjanato nānaṃ nāma hoti. Tadimināpīti taṃ tumhe imināpi kāraṇena jānāthāti. Atthañca byañjanañca samānetvā atthassa ca aññathā gahitabhāvo byañjanassa ca micchā ropitabhāvo dassetabbo. Yo dhammo yo vinayoti ettha attho ca byañjanañca viññāpanakāraṇameva dhammo ca vinayo ca. [37] Atthato hi kho sametīti satiyeva satipaṭṭhānanti gahitā. Byañjanato nānanti kevalaṃ byañjanameva satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropitaṃ. 1- Appamattakaṃ khoti suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti. Parittamattakaṃ 2- dhanitaṃ katvā āropitepi hi nibbutiṃ pattuṃ sakkā hoti. Tatridaṃ vatthu:- vijayārāmavihāravāsī kireko khīṇāsavatthero dvinnaṃ bhikkhūnaṃ suttaṃ āharitvā kammaṭṭhānaṃ kathento "samuddho samuddhoti bhikkhave assutavā puthujjano bhāsatī"ti dhanitaṃ katvā āha. Eko bhikkhu "ko 3- samuddho nāma bhante"ti āha. Āvuso samuddhoti vuttepi samuddoti vuttepi mayaṃ loṇasāgarameva jānāma, tumhe pana no atthagavesakā, byañjanagavesakā, gacchatha mahāvihāre paguṇabyañjanānaṃ bhikkhūnaṃ santike byañjanaṃ sodhāpethāti kammaṭṭhānaṃ akathetvāva uṭṭhāpesi. So aparabhāge mahāvihāre bheriṃ paharāpetvā bhikkhusaṃghassa catūsu maggesu pañhaṃ kathetvāva parinibbuto. Evaṃ sutantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti. Vinayaṃ pana patvā no appamattakaṃ nāma. Sāmaṇerapabbajjāpi hi ubhato suddhikato vaṭṭati, upasampadādikammānipi sithilādīnaṃ dhanitādikaraṇamatteneva kuppanti. Idha pana suttantabyañjanaṃ sandhāyetaṃ vuttaṃ. @Footnote: 1 cha.Ma. ropetha 2 cha.Ma. parittamattaṃ 3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page20.

[38] Atha catutthavāre 1- vivādo kasmā? saññāya 2- vivādo. "ahaṃ satiṃyeva satipaṭṭhānaṃ vadāmi, ayaṃ `kāyo satipaṭṭhānan'ti vadatī"ti hi nesaṃ saññā 3- hoti. Byañjanepi eseva nayo. [39] Na codanāya coditabbanti 4- na codanatthāya codāyitabbaṃ. 5- Ekacco hi puggalo "nalāṭe te sāsapamattā piḷakā"ti vutto "mayhaṃ nalāṭe sāsapamattaṃ piḷakaṃ passasi, attano nalāṭe tālapakkamattaṃ mahāgaṇḍaṃ na passasī"ti vadati. Tasmā puggalo upaparikkhitabbo. Adaḷhadiṭṭhīti anādānadiṭṭhī suṃsumāraṃ hadaye 6- pakkhipanto viya daḷhaṃ na taṇhāti. Upaghātoti caṇḍabhāvena vaṇaghaṭṭitassa viya dukkhuppatti. Supaṭinissaggīti "kiṃ nāmāhaṃ āpanno, kadā āpanno"ti vā "tuvaṃ āpanno, tava upajjhāyo āpanno"ti vā ekaṃ dve vāre vatvāpi "asukaṃ nāma asukadivase nāma bhante āpannattha, saṇikaṃ anussarathā"ti saritvā tāvadeva vissajjissati. Videsāti bahuṃ atthañca kāraṇañca āharantassa kāyacittakilamatho. Sakkomīti evarūpo hi puggalo okāsaṃ kāretvā "āpattiṃ āpannattha bhante"ti vutto "kadā kismiṃ vatthusmin"ti vatvā "asukadivase asukasmiṃ vatthusmin"ti vutte "na sarāmi āvuso"ti vadati, tato "saṇikaṃ bhante sarathā"ti bahuṃ vatvā sārito saritvā vissajjeti. Tenāha "sakkomī"ti. Iminā nayena sabbattha attho veditabbo. Upekkhā nātimaññitabbāti upekkhā na atikkamitabbā, kattabbā janetabbāti attho. Yo hi evarūpaṃ puggalaṃ ṭhitakaṃyeva passāvaṃ karontaṃ disvāpi "nanu āvuso nisīditabban"ti vadati, so upekkhaṃ atimaññati nāma. [40] Vacīsaṃhāroti vacanasañcāro. Imehi kathitaṃ amūlaṃ antaraṃ paveseyya, tumhe imehi idañcidañca vuttāti amūhi kathitaṃ imesaṃ antaraṃ paveseyyāti attho. Diṭṭhipaḷāsotiādīhi cittassa anārādhanīyabhāvo kathito. Taṃ jānamāno samāno garaheyyāti taṃ satthā jānamāno samāno nindeyya amheti. Etaṃ panāvuso dhammanti etaṃ kalahabhaṇḍanadhammaṃ. @Footnote: 1 Ma. catutthavāde 2 Ma. paññāya 3 Sī. gantabbaṃ, Ma. paññā @4 cha.Ma. taritabbanti 5 cha.Ma. vegāyitabbaṃ @6 Sī. suṃsumārahadaye, cha.Ma. saṃsumārahadaye

--------------------------------------------------------------------------------------------- page21.

Tañceti taṃ saññattikārakaṃ 1- bhikkhuṃ. Evaṃ byākareyyāti mayā ete suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti 2- katā, tameva dassento evaṃ byākareyya. Tassāhaṃ 3- dhammaṃ sutvāti ettha dhammoti sāraṇīyadhammo adhippeto. Na cevattānantiādīsu "brahmalokappamāṇo hesa aggi uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho"ti hi vadanto attānaṃ ukkaṃseti nāma. "ettakā janā vadanti, 4- okāso laddhuṃ na sakkā, ekopi ettakamattaṃ nibbāpetuṃ samattho nāma natthī"ti vadamāno paraṃ vambheti nāma. Tadubhayampesa na karoti. Dhammo panettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ saññattikaraṇaṃ anudhammo, tameva byākaroti nāma. Na ca koci sahadhammikoti añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kintisuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 10 page 18-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=459&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=459&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=793              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=803              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]